समाचारं

लेगो म्याक्लेरेन् पी१ सुपरकारस्य १:१ मॉडलं निर्माति: ३४२,८१७ इष्टकाः, १,२२० किलोग्रामभारः, प्रतिघण्टां ६० किलोमीटर् यावत् शीर्षवेगः च अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १४ सितम्बर् दिनाङ्के ज्ञापितं यत् लेगो इत्यनेन कारनिर्मातृकम्पनी मैकलेरेन् इत्यनेन सह मिलित्वा लेगो इष्टकानां उपयोगेन १:१ आकारस्य पी१ सुपरकारः निर्मितः ।

लेगो इत्यनेन अस्मिन् वर्षे १:८ स्केलस्य मैकलेरेन् पी१ सुपरकारः प्रदर्शितः, यस्मिन् ३,८९३ इष्टकानां उपयोगः कृतः, १:१ आकारस्य संस्करणे ३४२,८१७ इष्टकानां उपयोगः कृतः;

लेगो इत्यनेन प्रकटितं यत् तस्य निर्माणे ३९३ भिन्नप्रकारस्य प्रौद्योगिकीतत्त्वानां उपयोगः कृतः, येषु ११ परियोजनायाः कृते विशेषरूपेण अनुकूलिताः आसन् ।

समाप्तं मॉडलं वास्तविकस्य p1 सुपरकारस्य आयामान् सटीकरूपेण पुनः प्रदर्शयति, यस्य लम्बता 4980 mm, चौड़ाई 2101 mm, ऊर्ध्वता 1133 mm, कुलभारः 1220 किलोग्रामः च it house इत्यनेन निम्नलिखितरूपेण विडियो संलग्नः अस्ति

परियोजनायाः कृते ६,१३४ घण्टानां डिजाइनं योजना च अभवत्, तदनन्तरं २,२१० घण्टानां वास्तविकसंयोजनं कृतम् ।

अस्य लेगो समाप्तस्य उत्पादस्य एकं मुख्यविषयं विद्युत् प्रणोदनप्रणाली अस्ति, या आद्यरूपस्य v8 इञ्जिनस्य श्रद्धांजलिः अस्ति, अस्मिन् अष्टौ मोटरपैक् सन्ति, प्रत्येकं ९६ लेगो पावर फंक्शन् मोटर् सन्ति, कुलम् ७६८ मोटर् कृते

यद्यपि अस्य वाहनस्य मुख्यशरीरं लेगो इष्टकाभिः निर्मितं भवति तथापि मानवचालकं वहितुं शक्नोति इति सुनिश्चित्य इस्पातचतुष्कोणः, वास्तविकटायरः, चक्राः च सन्ति

मैकलेरेन् एफ १ चालकः लाण्डो नोरिस् १:१ मॉडल् चालितवान्, ब्रिटिश सिल्वरस्टोन् सर्किट् इत्यत्र एकं परिक्रमणं सम्पन्नवान्, यत्र कोऽपि भागः न पतितः, प्रतिघण्टां ६० किलोमीटर् यावत् शीर्षवेगः अभवत्