समाचारं

२०२४ नानजिङ्ग् वनसङ्गीतसमारोहः रूसीसञ्चालकः यारोस्लावः ज़ाबोयार्किन् इत्यनेन सह मिलति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नानजिङ्ग्-नगरं पर्वतजलं, वनानि च युक्तं नगरम् अस्ति, तस्य "वृक्षसामग्री" अत्यन्तं अधिका अस्ति । अत्र "वुटोङ्ग एवेन्यू" न केवलं नगरस्य सन्दर्भः, अपितु एकः अद्वितीयः परिदृश्यः अपि अस्ति, यः असंख्यजनानाम् हृदयेषु नानजिङ्गस्य अमिटस्मृतिचिह्नं भवति यदा "संगीत +" चुपचापं नूतनं नगरीय-अन्वेषण-मार्गरूपेण उद्भूतम्, तदा जियांग्सू-प्रान्तीय-दल-समितेः प्रचार-विभागेन प्रायोजितः नानजिङ्ग-वन-सङ्गीतसमारोहः २०१५ तमे वर्षे अस्तित्वं प्राप्तवान्, यत् 2015 तमे वर्षे अस्तित्वं प्राप्तवान्, यत् the city.

१४ सेप्टेम्बर् दिनाङ्के शाङ्घाई-फिलहारमोनिक-वाद्यसमूहः वने सुन्दराणि धुनयः वादयिष्यति । अस्य संगीतसङ्गीतस्य सञ्चालकः प्रसिद्धः रूसीसञ्चालकः यारोस्लाव ज़ाबोयार्किन् अस्ति, यः स्वस्य भावुकसञ्चालनशैल्याः कृते अतीव लोकप्रियः अस्ति । ज़ाबोयार्किन् इत्यस्य आगमनेन अन्तर्राष्ट्रीयसङ्गीतस्य अनुभवः भविष्यति, येन प्रत्येकं प्रेक्षकः विश्वस्य सर्वेभ्यः उत्सवस्य वातावरणं अनुभवितुं शक्नोति। तस्य सहकार्यं कुर्वती सेलिस्ट् सेन्या रुमुकैनेन् अपि एकः आकर्षकः कलाकारः अस्ति सः स्वस्य उत्कृष्टकौशलस्य कृते बहुविधपुरस्कारान् प्राप्तवान् अस्ति तथा च प्रेक्षकाणां कृते आश्चर्यजनकं प्रदर्शनं कृतवान्।

अस्य संगीतसङ्गीतस्य कार्यक्रमे बहवः शास्त्रीयाः कृतीः सन्ति, येषु बहवः अनुरागेण, रोमांसस्य च सह सम्बद्धाः सन्ति । "festive overture" इत्यस्मिन् टिम्पनी इत्यस्य शब्दः नमस्कारस्य गर्जनस्य अनुकरणं करोति इव दृश्यते, यत् सर्वेषां हृदये तत्क्षणमेव रागं प्रज्वलितुं शक्नोति। तदनन्तरं तत्क्षणमेव रिम्स्की-कोर्साकोवस्य "स्पेनिश कैप्रिस्" प्रेक्षकाणां कृते अस्टुरियास्-नगरस्य अनुरागस्य प्रशंसा करिष्यति । एतानि कृतयः न केवलं सङ्गीतस्य विविधतां प्रदर्शयन्ति, अपितु उत्सवस्य आनन्दं बोधयन्ति ।

तथा च यदा "क्यूबा-ओवरचर" इति ध्वनिः अभवत् तदा जाज्-आकर्षणेन परिपूर्णः सामञ्जस्यः प्रेक्षकान् कैरिबियन-सूर्यस्य समीपं आनयत्, क्यूबा-देशस्य अद्वितीयं लयं, उत्साहं च अनुभवति स्म स्ट्रैविन्स्की इत्यस्य "फायरबर्ड् सूट्" प्राचीनरूसी पौराणिककथानां आधारेण निर्मितः अस्ति यत् रूसदेशे फायरबर्ड् प्रसन्नः भाग्यशाली च अस्ति सः चीनीयदर्शकानां कृते सन्देशं प्रेषयितुम् इच्छति स्म यत् स्वागतम् in the forest, feeling this mysterious and beautiful bird आकाशे उड्डीयमानः प्रत्येकं श्रोतारं सङ्गीतस्य आध्यात्मिकप्रतिध्वनिं प्राप्नोति ।

सेण्ट् पीटर्स्बर्ग् फिलहारमोनिक आर्केस्ट्रा यत्र सञ्चालकः यारोस्लाव ज़ाबोयार्किन् अन्तर्भवति, सः रूसस्य प्राचीनतमानां आर्केस्ट्रा-समूहेषु अन्यतमः अस्ति रोमान्टिककालस्य रचयिता यथा व्लादिमिर्स्की, ग्लाजुनोवः च अस्य वाद्यसमूहस्य प्रीमियरं कृतम् अस्ति - शोस्ताकोविच् वेइच् इत्यस्य सेण्ट् पीटर्स्बर्ग् फिलहारमोनिक आर्केस्ट्रा इत्यनेन सह १५ सिम्फोनीषु षट् इति अखण्डं गहनं च मैत्री अस्ति "ओल्ड जिओ" इत्यनेन रचिताः तस्य जीवने सेण्ट् पीटर्स्बर्ग् फिलहारमोनिक आर्केस्ट्रा इत्यनेन प्रीमियरं कृतम् ।