समाचारं

राष्ट्रीयसांख्यिकीयब्यूरो : अचलसम्पत्विपण्ये अद्यापि महती क्षमता, स्थानं च अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन शुद्धवित्तः, सितम्बर १४ समाचाराः १४ सितम्बर् दिनाङ्के प्रातःकाले राज्यपरिषद् सूचनाकार्यालयेन २०२४ तमस्य वर्षस्य अगस्तमासे राष्ट्रिय अर्थव्यवस्थायाः कार्यप्रदर्शनस्य विषये पत्रकारसम्मेलनं कृतम्। राष्ट्रियसांख्यिकीयब्यूरो-संस्थायाः राष्ट्रिय-आर्थिक-व्यापक-सांख्यिकीय-विभागस्य प्रवक्ता, मुख्य-अर्थशास्त्री, निदेशकः च लियू ऐहुआ इत्यनेन सभायां संवाददातृणां प्रश्नानाम् उत्तरं दत्तम्, भविष्यस्य विकासस्य दृष्ट्या चीनस्य नगरीकरण-प्रक्रिया अग्रे गच्छति, नूतनानां निर्माणं च अचलसंपत्तिविकासप्रतिमानं त्वरितम् अस्ति जनानां आवासस्य आवश्यकतानां उत्तमरीत्या पूर्तये उत्तमभूमिकां निर्वहन्ति।
पत्रकारसम्मेलनस्य प्रतिलिपिः निम्नलिखितरूपेण अस्ति ।
संवाददाता : १.भवन्तः अचलसम्पत्-उद्योगस्य वर्तमान-प्रवृत्तिं कथं पश्यन्ति तथा च विभिन्नेषु स्थानेषु अचल-सम्पत्-समर्थन-उपायाः कियत् प्रभाविणः सन्ति? अग्रिमः चरणः अचलसम्पत्विपण्यस्य पारम्परिकः "सुवर्णनवः रजतदशः च" इति कालः अस्ति । धन्यवादा।
लियू ऐहुआ : १.भवतः प्रश्नः स्थावरजङ्गमक्षेत्रस्य विषये अस्ति। अचलसम्पत्बाजारस्य मुख्यप्रकाशितसूचकानाम् आधारेण न्याय्यपरिमाणानां श्रृङ्खलायाः प्रभावेण केचन सूचकाः सीमान्तसंकुचनं दर्शितवन्तः। जनवरीतः अगस्तपर्यन्तं स्थावरजङ्गमविकासनिवेशः १०.२% न्यूनः अभवत्, जनवरीतः जुलैपर्यन्तं वाणिज्यिकगृहविक्रयक्षेत्रे १८% न्यूनता अभवत्, न्यूनता ०.६ प्रतिशताङ्केन न्यूनीभूता, न्यूनता; 0.7 प्रतिशताङ्कैः संकुचितः;नव आवासः आरब्धस्य निर्माणस्य क्षेत्रफलं 22.5% न्यूनीकृतम्, तथा च न्यूनता 0.7 प्रतिशताङ्केन संकुचिता।
एतेभ्यः परिवर्तनेभ्यः न्याय्यं वर्तमानस्य स्थावरजङ्गमविपण्यस्य समायोजनं निरन्तरं भवति । भविष्यस्य विकासस्य दृष्ट्या चीनस्य नगरीकरणप्रक्रिया अग्रे गच्छति, तथा च नूतनानां अचलसंपत्तिविकासप्रतिमानानाम् निर्माणं त्वरितम् अस्ति अचलसंपत्तिविपण्ये अद्यापि महती क्षमता अस्ति तथा च अस्माभिः नगरविशिष्टनीतीनां पालनं निरन्तरं कर्तव्यम् विभिन्ननीतीनां कार्यान्वयनम्, तथा च अचलसम्पत्विपण्यस्य क्रमिकसाक्षात्कारं प्रवर्धयति, निरन्तरं स्वस्थतया च विकसितुं, जनानां आवासस्य आवश्यकतानां उत्तमरीत्या पूर्तये च उत्तमभूमिकां निर्वहति। धन्यवादा।
प्रतिवेदन/प्रतिक्रिया