समाचारं

भारतं कोर-निर्माणे “गम्भीरः” अस्ति वा मोदी-महोदयस्य “चिप्-स्वप्नः” साकारः भवितुम् अर्हति वा ?

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआंगबन दैनिक" सितम्बर १४ तारिख भारतस्य इलेक्ट्रॉनिक्स-सूचना-प्रौद्योगिक्याः नवीदिल्लीनगरस्य अश्विनीवैष्णवस्य कार्यालयस्य भित्तिस्थाने १२ इञ्च् अर्धचालकः सिलिकॉनवेफरः प्रकाशं प्रतिबिम्बयति पार्श्वे पार्श्वे लम्बमानः भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यस्य चित्रम् अस्ति।

अस्मिन् सप्ताहे सेमीकन् इण्डिया-समारोहे भारतेन विश्वस्य चिप्-निर्मातृणां कृते रेड कार्पेट्-प्रसारणं कृतम् अस्ति, स्वस्य च "चिप्-स्वप्नानां" कृते।

यथा भारतस्य इलेक्ट्रॉनिक्स-सूचना-प्रौद्योगिकी-मन्त्री-कार्यालयस्य भित्तिः, यदि भवान् "semiconindia" इति ऑनलाइन अन्वेषणं करोति तर्हि अधिकांशः शीर्ष-प्रतिबिम्ब-अन्वेषण-परिणामः सम्मेलनस्य प्रचार-प्रसार-चित्रं भवति यस्मिन् मोदी-महोदयस्य छायाचित्रं लम्बितम् अस्ति, यत्... सम्मेलनस्य विषये भारतस्य दृष्टिकोणं सम्पूर्णं अर्धचालक-उद्योगं च दर्शयितुं पर्याप्तम्।

मोदी सम्मेलने व्यक्तिगतरूपेण अपि भागं गृहीतवान् स्वस्य मुख्यभाषणे भारतं अधिकानि चिप्-कम्पनयः आकर्षयितुं परिश्रमं कुर्वन् अस्ति इति उक्तवान्२०३० तमे वर्षे भारतस्य इलेक्ट्रॉनिक्स-उद्योगस्य परिमाणं ५०० अरब अमेरिकी-डॉलर् यावत् वर्धयितुं योजना अस्ति - सम्प्रति, एतत् आकङ्कणं प्रायः १५५ अब्ज अमेरिकी-डॉलर् यावत् अस्ति ।

"अस्माकं स्वप्नः अस्ति यत् विश्वस्य प्रत्येकस्मिन् यन्त्रे भारते निर्मिताः चिप्स् सन्ति... चिप्-शक्तिः भवितुम् भारतं सर्वोत्तमं करिष्यति।"

अस्मिन् एव एक्स्पो-समारोहे चिप्-उद्योगस्य कार्यकारीणां भारते निवेशयोजनानि अपि प्रकाशितानि । यथा, डच्-देशस्य वाहन-चिप्-निर्मातृसंस्थायाः एनएक्सपी-संस्थायाः मुख्यकार्यकारी कर्ट्-सीवर्स् इत्यनेन उक्तं यत्, भारते तस्य अनुसन्धान-विकास-क्षमतायाः विस्तारार्थं आगामिषु कतिपयेषु वर्षेषु भारते एक-अर्ब-अमेरिकीय-डॉलर्-अधिकं निवेशं कर्तुं योजना अस्ति

▌२०३० तमे वर्षे विश्वस्य पञ्चसु अर्धचालकनिर्माणदेशेषु अन्यतमः भवितुं?

अन्तिमवारं भारतीयचिप्स् "वृत्तात् बहिः" २०२० तमे वर्षे "गोमयचिप्स्" इत्यस्य कारणात् आसीत् ।

गावः देवाः इति मन्यमानः भारतः तस्मिन् समये गोमयस्य "नवीनकार्यं" विकसितवान् : भारतसर्वकारस्य अधीनस्थेन राष्ट्रियपशुसमित्या (rka) दावितं यत् गोमयस्य चिप्स् मोबाईलफोनेषु स्थापयित्वा "विकिरणं महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते", जनान् निर्मातुं शक्यते रोगरहितः। "मेड इन इण्डिया" इत्यस्य अवधारणां गभीरं कर्तुं विदेशीयपदार्थानाम् बहिष्कारार्थं च भारतीयाधिकारिणः "गोमयचिप्स्" इत्यादीनि स्थानीयानि उत्पादनानि प्रारब्धवन्तः।

चित्र |.

इयं “प्याजवार्ता” इव भासते वस्तुतः सर्वकारेण प्रकाशिता आसीत्, तस्मिन् समये अन्तर्जालस्य महतीं ध्यानं च आकर्षितवती । "गोमयचिपस्य" तुलने अस्मिन् समये भारतसर्वकारः चिपस्य विषये "गम्भीरः" अस्ति ।

स्वस्य कार्यकाले मोदी अर्धचालकविकासाय “सर्वं बहिः गन्तुं” इति बहुवारं बलं दत्तवान् ।भारतं २०३० तमवर्षपर्यन्तं विश्वस्य शीर्षपञ्चसु अर्धचालकनिर्माणदेशेषु अन्यतमं भविष्यति ।

"अर्धचालक-प्रदर्शन-निर्माण-पारिस्थितिकीतन्त्र-विकास-योजना" इत्यस्मात् २०२१ तमे वर्षे ७६० अरब-रूप्यकाणां (लगभगम् ९.०६ अब्ज अमेरिकी-डॉलर्) पर्यन्तं बजटव्ययेन सह, यत् भारतस्य कृते "सशक्तं अर्धचालक-पारिस्थितिकीतन्त्रं" निर्मातुं प्रयतते, "भारत-अर्धचालक-मिशन-परियोजना established in 2022 ” and “semicon india programme”, to the “india ai mission” passed in march 2024, विश्वस्य सर्वाधिकजनसंख्यायुक्तः देशः पूर्वमेव अर्धचालकानाम् “बृहत् केकं” लक्ष्यं कृतवान् अस्ति

▌गुरुपुरस्कारस्य अन्तर्गतं बहवः शूराः सन्ति

वैश्विकपरिमाणे अपि भारतस्य अर्धचालकनिवेशसहायताम् "उदारम्" इति वक्तुं शक्यते : १.केन्द्रसर्वकारः ५०% वित्तपोषणं प्रदास्यति, तथा च सम्बन्धितराज्यसर्वकाराः २०% तः २५% पर्यन्तं प्रदास्यन्ति समग्रं सर्वकारीयप्रोत्साहनानुपातः ७०% अधिकः अस्ति, उद्यमानाम् अवशिष्टं भागं एव वहितुं आवश्यकम् अस्ति

भारतेन अधुना एव २ सितम्बर् दिनाङ्के एकां नूतनां अर्धचालकपरियोजनां अन्तिमरूपेण निर्धारिता: गुजरातनगरे अर्धचालकनिर्माणसंयंत्रस्य स्थापनायाः स्थानीयभारतीयकम्पनी कायनेस् सेमिकॉन् इत्यस्य प्रस्तावः। नूतनकारखानस्य निवेशः ३३ अरबरूप्यकाणां (प्रायः ३९३ मिलियन अमेरिकीडॉलर्) अस्ति इति सूचना अस्ति, ततः परं दैनिकं उत्पादनक्षमता ६० लक्षं चिप्स् यावत् भविष्यति, येषां उपयोगः वाहनेषु, विद्युत्वाहनेषु, उपभोक्तृविद्युत्साधनेषु अन्येषु उद्योगेषु च कर्तुं शक्यते

अतः पूर्वं बहुविधाः अर्धचालकपरियोजनाः अनुमोदिताः आसन् : १.

उदाहरणार्थं २०२३ तमस्य वर्षस्य जूनमासे भारतीयमन्त्रिमण्डलेन गुजरातस्य सनन्द्-नगरे अर्धचालक-एककस्य स्थापनायाः प्रथम-प्रस्तावस्य अनुमोदनं कृतम्; गुजरातदेशे ।

भारतसर्वकारस्य अनुसारं एतेषां चतुर्णां अर्धचालककारखानानां निर्माणं तीव्रगत्या प्रगतिशीलं भवति, तस्मात् कुलनिवेशः प्रायः १.५ अर्बरूप्यकाणां कृते भविष्यति ।

तदतिरिक्तं गुजरातस्य सनन्द्-नगरे माइक्रोन्-संस्थायाः अर्धचालकपरियोजनायाः अपि २०२३ तमस्य वर्षस्य जूनमासे अनुमोदनं प्राप्तम् अस्ति । कारखाने संयोजनं, परीक्षणं, चिह्नीकरणं, पैकेजिंग् च समाविष्टं भवति, यत्र कुलनिवेशः २.७५ अब्ज अमेरिकीडॉलर् अस्ति, यस्मात् माइक्रोन् इत्यनेन ८२५ मिलियन अमेरिकीडॉलर् निवेशः कर्तुं प्रतिबद्धः अस्ति शेषं धनं भारतीयराज्येन केन्द्रसर्वकारेण च अनुदानं प्राप्स्यति २०२५ तमे वर्षे उपलभ्यते इति अपेक्षा अस्ति ।

अस्मिन् मासे प्रारम्भे इजरायलस्य टावर सेमीकण्डक्टर् इत्यनेन भारतीय अरबपति गौतम अदानी इत्यनेन सह सहकार्यं कृत्वा पश्चिमभारते विनिर्माणसंस्थानस्य निर्माणे १० अरब अमेरिकीडॉलर् निवेशः कर्तुं योजना अपि कृता आसीत्

एल एण्ड टी समूहः (लार्सेन् एण्ड् टौब्रो) चिप्स् डिजाइनं विक्रयणं च कर्तुं fab-less चिप् कम्पनीं स्थापयितुं ३० कोटि अमेरिकी डॉलरात् अधिकं निवेशं कर्तुं योजनां करोति । एल एण्ड टी सेमीकण्डक्टर टेक्नोलॉजी कम्पनी इत्यस्य प्रमुखः संदीपकुमारः एकस्मिन् साक्षात्कारे प्रकटितवान् यत् कम्पनी अस्मिन् वर्षे अन्ते १५ उत्पादानाम् डिजाइनं कृत्वा २०२७ तमे वर्षे विक्रयं आरभ्यत इति योजना अस्ति।

▌"ऐ मिशन"।

अवश्यं भारतं अस्मिन् क्षणे उष्णतमं एआइ चिप् न त्यक्तवान्।

भारतस्य लघु-मध्यम-आकारस्य कम्पनयः अन्यैः लघु-मध्यम-आकार-कम्पनीभिः, क्लाउड्-सेवा-प्रदातृभिः, बृहत्-उद्यमैः च सह साझेदारी-निर्माणार्थं परिश्रमं कुर्वन्ति, एतानि गठबन्धनानि निर्मातुं आशां कुर्वन्ति यत् सर्वकारस्य १०० अरब-रूप्यकेषु (प्रायः १.१९१ अरब-अमेरिकी) भागं ग्रहीतुं टिकटं प्राप्तुं शक्नुवन्ति डॉलर) gpu निविदा।

अत्र जीपीयू बोली भारतस्य “भारत एआइ मिशन” इति निर्दिशति, यस्य उद्देश्यं नीतिनियोजनेन तथा पार-सार्वजनिक-निजीक्षेत्र-साझेदारीद्वारा एआइ-नवाचारं प्रवर्धयति इति व्यापकं पारिस्थितिकीतन्त्रं स्थापयितुं वर्तते

"भारत ए.आई विगतत्रिषु वित्तवर्षेषु मिलियनं गैर-प्रमुखसदस्यानां कृते कारोबारस्य सीमा ५० मिलियनरूप्यकाणि अस्ति तथा च गठबन्धने न्यूनातिन्यूनं एकस्य भागीदारस्य विगतत्रिषु वित्तवर्षेषु क्लाउड्-सञ्चालनात् ५ कोटिरूप्यकाणां औसतवार्षिक-आयः आवश्यकः अस्ति वर्षाः।

केचन लघुकम्पनयः सर्वाणि आवश्यकतानि पूरयितुं न शक्नुवन्ति, ते च संघनिर्माणं कर्तुं पश्यन्ति । केचन बृहत्कम्पनयः सहकार्यं प्राप्तुं आशां कुर्वन्तः सम्बन्धितक्षेत्रेषु स्थानीयसाझेदाराः/व्यावसायिककम्पनयः अन्विषन्ति।

टाइम्स् ग्रुप् इत्यस्य स्वामित्वं विद्यमानं भारतीयं माध्यमं द इकोनॉमिक टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत्,एनवीडिया, माइक्रोसॉफ्ट, टाटा कम्युनिकेशन्स्, भारतीय डाटा सेण्टर ऑपरेटर् एसटीटी जीडीसी, भारतीय क्लाउड् इन्फ्रास्ट्रक्चर प्रदाता e2e networks इत्यादयः सर्वे भागिनान् इच्छन्ति, तेषु कतिपये अगस्तमासस्य अन्तिमसप्ताहे इलेक्ट्रॉनिक्स-सूचनाप्रौद्योगिकीमन्त्रालयेन आयोजितायां बोलीपूर्वसभायां भागं गृहीतवन्तः। अन्ये डेल् इत्यादयः स्वसहभागिनां माध्यमेन बोलीं दास्यन्ति ।

▌"मेड इन इण्डिया" इत्यस्य उत्पादनं कठिनम् अस्ति

भारतस्य महत्त्वाकांक्षायाः विषये यदा वदति तदा भारतीयस्य इलेक्ट्रॉनिक्स-सूचना-प्रौद्योगिकी-मन्त्री अश्विनी वैष्णवः सदैव एप्पल्-इत्यस्य उदाहरणरूपेण उपयोगं कर्तुं रोचते, "दशवर्षपूर्वं भारतस्य इलेक्ट्रॉनिक्स-निर्माणं प्रायः नगण्यम् आसीत् । अद्यत्वे इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य मूल्यं ११० अरब अमेरिकी-डॉलर् अस्ति. केवलं एप्पल् अत्र एकलक्षं जनाः कार्यरताः सन्ति” इति ।

अधुना एव प्रक्षेपितायाः iphone 16 श्रृङ्खलायाः भागः “made in india” इति । मीडियास्रोतानां अनुसारं भारतस्य संयोजनरेखाः न केवलं प्रवेशस्तरीयं iphone 16 इत्यस्य संयोजनं कुर्वन्ति, अपितु केषाञ्चन pro मॉडल् इत्यस्य आदेशान् अपि गृह्णन्ति।

परन्तु काउण्टरपॉइण्ट् रिसर्च विश्लेषकः इवान् लाम् इत्यनेन सूचितं यत्,आगामिषु कतिपयेषु वर्षेषु भारते (आपूर्तिशृङ्खला) वृद्धिः मुख्यतया अन्तिम-उत्पादानाम् संयोजने एव सीमितं भविष्यति । अधिकमूल्यानां इलेक्ट्रॉनिक-यान्त्रिक-घटकानाम् उत्पादनं चीनदेशे एव केन्द्रीकृतं भविष्यति ।भारतेन किञ्चित् प्रगतिः कृता अस्ति तथापि तस्य कार्यक्षमता, आधारभूतसंरचना, प्रतिभासमूहः च चीनदेशस्य कार्यानुष्ठानस्य सङ्गतिं कर्तुं अद्यापि न शक्नोति।

भारतस्य अर्धचालक-उद्योगस्य विकासाय अपि दुर्बलव्यापारवातावरणं समस्या अस्ति ।

हार्डवेयरक्षमता भारतस्य सर्वदा दोषाः एव सन्ति, बहुवर्षेभ्यः भारतस्य सकलराष्ट्रीयउत्पादस्य निर्माणस्य भागः स्थगितः अस्ति, एशियायाः इन्डोनेशिया, मलेशिया इत्यादिभिः अनेकैः प्रमुखैः उदयमानैः अर्थव्यवस्थाभिः सह तुलना कर्तुं कठिनम् अस्ति

एतेन भारतस्य पूर्णपरिपक्वस्य औद्योगिकशृङ्खलायाः निर्माणे असफलता अभवत्, तथा च कोर-उपकरणानाम् आयातस्य उपरि तस्य निर्भरता अद्यापि उच्चस्तरस्य अस्ति, इलेक्ट्रॉनिक्स-उद्योगे अपि, यः अधुना नीतिसमर्थनेन उत्तमं प्रदर्शनं कुर्वन् अस्तिहैटोङ्ग सिक्योरिटीज इत्यनेन सूचितं यत् यद्यपि भारतस्य सम्पूर्णमोबाईलफोनस्य आयातस्य माङ्गलिकायां महती न्यूनता अभवत् तथापि स्थानीयबाजारे घटकानां, सांचानां च इत्यादीनां समर्थनात्मकानां उत्पादनक्षमतानां अभावः अस्ति २०२२ तमे वर्षे भारतीयविद्युत्सम्बद्धानां उत्पादानाम् आयातमूल्यं ७७.३ अरब अमेरिकीडॉलर्, यावत् भविष्यति। कच्चे तैलस्य बृहत्तमस्य आयातपरिमाणस्य पश्चात् द्वितीयः ।

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​अधिकं प्रत्यक्षतया सूचितं यत् तथाकथिते "मेड इन इण्डिया" इत्यस्मिन् अधिकाधिकं "मध्यमसामग्री" भवति । यथा यथा भारतं विगतवर्षेषु स्मार्टफोन-सौर-पैनल-औषध-उत्पादनस्य विस्तारं करोति तथा तथा चीन-आयातस्य उपरि देशस्य आश्रयः अपि वर्धितः अस्ति । भारतीय उद्योगसङ्घस्य आँकडानि दर्शयन्ति यत् भारतस्य इलेक्ट्रॉनिकघटकानाम् आयातानां प्रायः द्वितीयतृतीयभागः चीनदेशात् आगच्छति, यत्र सर्किट् बोर्ड्, बैटरी इत्यादयः सन्ति जीटीआरआइ इत्यनेन अपि उक्तं यत् विगतपञ्चवर्षेषु चीनदेशात् एतादृशः आयातः त्रिगुणः अभवत् ।

औद्योगिकशृङ्खला अपूर्णा अस्ति, आधारभूतसंरचना अपि एकं आव्हानं वर्तते। समाचारानुसारं भारते जलप्रदायः, विद्युत् इत्यादीनां आधारभूतसंरचनानां विषये चिन्तायाः कारणात् अद्यापि बहवः अर्धचालकनिर्माणसंस्थाः अथवा फैब् कम्पनयः भारते निवेशं कर्तुं अनिच्छन्ति। चिप् उपकरणविपण्ये भारतस्य भागः १% तः न्यूनः अस्ति, चीनस्य ३४% भागात् दूरम् अस्ति ।

भारते प्रवेशाय उत्तमः समयः कदापि न अभवत्, एकविंशतितमे शतके भारते च अवसराः कदापि न विफलाः भवन्ति ।"इण्डिया सेमीकण्डक्टर् एक्स्पो इत्यस्मिन् मोदी इत्यनेन साहसिकं वक्तव्यं दत्तम्। तथापि अर्धचालक-उद्योगः, अपि च सम्पूर्णः इलेक्ट्रॉनिक्स-उद्योगः, प्रौद्योगिकी-पर्वतस्य शिखरस्य साहसिक-कार्यक्रमैः परिपूर्णः अस्ति, तदर्थं च व्यय-नियन्त्रणस्य कला आवश्यकी अस्ति । अमेरिका "चिप् एण्ड्... विज्ञानकानूनम्" अद्यापि वर्षद्वयात् पूर्वं न प्रकाशितम्। यदि चिप् उत्पाद्यते तर्हि भारतस्य "चिप् स्वप्नः" साकारः भविष्यति वा इति द्रष्टव्यम् अस्ति।

(झेंग युआनफाङ्ग, विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड दैनिक)
प्रतिवेदन/प्रतिक्रिया