समाचारं

पत्रे होङ्गमेङ्ग-पारिस्थितिकीतन्त्रं पूर्णतया आलिंगयितुं “चत्वारि नवीनरणनीतयः” प्रकाशिताः सन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १४ दिनाङ्के शङ्घाई-मीडिया-समूहेन आयोजितः "नवीन-सामग्री, नवीन-परिदृश्याः, नवीन-प्रौद्योगिकीः, नवीन-इञ्जिनाः च" इति नवीनता-विकास-सम्मेलनं शङ्घाई-नगरे आयोजितम् " , इत्यनेन घोषितं यत् सः हाङ्गमेङ्ग-पारिस्थितिकीं पूर्णतया आलिंगयिष्यति, स्मार्ट-यात्रा-क्षेत्रे च पूर्णतया प्रवेशं करिष्यति । शङ्घाई आर्थिकसूचनाप्रौद्योगिकीआयोगस्य निदेशकः झाङ्ग यिंगः, पार्टीसमितेः उपसचिवः हू मिंग्हुआ, शङ्घाईमीडियासमूहस्य महाप्रबन्धकः उपाध्यक्षः च, हुवावेइण्टरएक्टिव्मीडियाकोर्प्स् इत्यस्य सीईओ तथा हुवावे टर्मिनल् क्लाउड् सर्विस इन्टरएक्टिव् इत्यस्य अध्यक्षः वु हाओ च मीडिया बीयू इत्यादयः संयुक्तरूपेण विमोचनसमारोहस्य साक्षिणः अभवन् ।
अस्मिन् वर्षे द पेपरस्य दशमवर्षम् अस्ति । विगतदशवर्षेषु शङ्घाई नगरपालिकासमितेः, नगरपालिकदलसमितेः प्रचारविभागस्य च सशक्तनेतृत्वेन शङ्घाई मीडिया समूहस्य द पेपर न्यूजः “सामग्री राजा” “प्रथमं मोबाईल” इति रणनीत्याः सदैव पालनम् अकरोत् तथा उच्चस्तरीय मुख्यधाराकरणं, मञ्चीकरणं, पारिस्थितिकीं, वैश्वीकरणं च साहसेन अन्वेषणं कृतवान् गुणवत्ताविकासस्य मार्गः। दशवर्षेभ्यः परिश्रमस्य दशवर्षेभ्यः प्रगतेः च अनन्तरं द पेपरः राष्ट्रियमाध्यमसमायोजनस्य परिवर्तनस्य च एकं मानदण्डं उत्पादं जातम्, अन्तर्जालस्य च दलस्य महत्त्वपूर्णं जनमतस्थानं च अस्ति
अस्मिन् नवीनता-विकास-सम्मेलने पेङ्गपाई-महोदयस्य दशवर्षीय-एकीकरण-अनुभवस्य भविष्यस्य विकास-रणनीतिषु च आदान-प्रदानं चर्चां च केन्द्रितम् आसीत् । तस्मिन् एव काले “नवीनसामग्री, नवीनपरिदृश्यानि, नूतनानि प्रौद्योगिकीनि, नूतनानि इञ्जिनानि च” आच्छादयन् द पेपरस्य “चत्वारि नवीनरणनीतयः” अपि आधिकारिकतया विमोचिताः "चत्वारि नवीनरणनीतयः" मुख्यधारामाध्यमसामग्रीनिर्माणं मञ्चनिर्माणं च एकीकृत्य संयोजयन्ति, तथा च "सामग्री राजा" "प्रथमं प्रौद्योगिकी" इति द्वयोः अवधारणायोः मध्ये नूतनं "सेतुम्" "पट्टिका" च निर्मान्ति
२०१४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्के द पेपरस्य आधिकारिकरूपेण प्रारम्भात् आरभ्य द पेपरः नवीनतायां विकासे च अग्रे गच्छति । विभिन्नेषु उद्योगेषु भागिनानां सहकार्यं सहायता च द पेपरस्य स्थायिविकासाय महत्त्वपूर्णाः कारकाः सन्ति।
२०२४ तमस्य वर्षस्य एप्रिल-मासस्य २९ दिनाङ्के द पेपर होङ्गमेङ्ग् संस्करणं आधिकारिकतया प्रारब्धम्, यत् विकसितस्य हाङ्गमेङ्ग-देशीय-अनुप्रयोगानाम् प्रथमः समूहः अभवत्, अलमार्यां च स्थापितः । harmonyos next hongmeng galaxy edition इत्यस्य विशेषतानां आधारेण यथा देशी बुद्धिः, देशी अन्तरसंयोजनं, देशी सुचारुता च, the paper उपयोक्तृभ्यः पाठकेभ्यः च पूर्ण-परिदृश्यं, विविधं पठनं, श्रव्य-दृश्य-अनुभवं च आनेतुं शक्नोति
अस्य आधारेण, द पेपरः होङ्गमेङ्ग-पारिस्थितिकीतन्त्रं अधिकं पूर्णतया आलिंगयति तथा च huawei harmony इत्यनेन सह पूर्ण-परिदृश्य-सूचना-प्रवाह-सहकार्यं करोति यत् सामग्री, व्यापारे, स्मार्ट-गतिशीलता-पारिस्थितिकी-विज्ञाने च गहन-सहकार्यं प्रवर्धयति यत् उपयोक्तृभ्यः उच्च-गुणवत्ता-युक्त-सामग्री-सूचनाः प्रदातुं शक्नोति तथा च क उत्तमः उपयोक्तृअनुभवः । उदाहरणार्थं, वाहनचालनपरिदृश्येषु, होङ्गमेङ्गस्य पूर्णपरिदृश्यबुद्धिमान् पारिस्थितिकीतन्त्रेण सह मिलित्वा thepaper news कारस्वामिभ्यः एआइ-ध्वनिप्रसारणरूपेण वास्तविकसमयसमाचारसूचनाप्रसारणसेवाः प्रदातुं शक्नोति, तथा च विभिन्नैः वाहनान्तर्गतप्रणालीसेवाप्रदातृभिः सह सम्बद्धः भविष्यति भविष्ये वाहनस्य अन्तः समृद्धं सामग्रीपारिस्थितिकीतन्त्रं निर्मातुं।
दश अश्वाश्वाः प्रयुज्यन्ते, अत्यागे पुण्यम् । दशवर्षेभ्यः द पेपरः मीडिया-दृष्टिकोणेन मनोवृत्त्या च सामाजिकविकासस्य प्रौद्योगिकीप्रगतेः च अवलोकनं साक्षी च अस्ति, तथा च परिवर्तनं पूर्णतया मुक्तवृत्त्या सक्रियरूपेण आलिंगयति। हांगमेङ्ग नवीनता पारिस्थितिकीतन्त्रस्य सदस्यत्वेन, thepaper अपि सक्रियरूपेण स्वस्य लाभस्य लाभं लभते यत् सः स्वस्य मीडियाप्रथाः उन्नतप्रौद्योगिकीभिः सह संयोजयति येन हांगमेङ्गपारिस्थितिकीसामग्रीणां समृद्धौ व्यापकरूपेण योगदानं भवति।
द पेपर रिपोर्टर सोंग यिकॉन्ग्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया