समाचारं

qixin group इत्यस्य yu binping इत्यनेन सह संवादः : बृहत् मॉडल् उद्यमेषु “data flywheel” इत्यस्य कार्यान्वयनम् त्वरयिष्यन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भूमि, श्रम, पूंजी, प्रौद्योगिक्याः च पश्चात् पञ्चमः उत्पादनकारकः इति रूपेण, कृत्रिमबुद्धेः त्रयाणां तत्त्वानां मध्ये एकः इति रूपेण आँकडा, उद्योगे तस्य महत्त्वं सर्वसम्मतं जातम् अङ्कीयपरिवर्तनस्य तरङ्गे उद्यमाः निरन्तरं व्यावसायिकवृद्धिं दक्षतासुधारं च प्राप्तुं, आँकडानां माध्यमेन व्यापारं चालयितुं नवीनसमाधानं अन्विष्यन्ति।
परन्तु यद्यपि विगतकेषु वर्षेषु बहवः कम्पनयः दत्तांशमध्यमञ्चानां निर्माणं आरब्धवन्तः तथापि ते प्रायः "निर्माणं सुलभं किन्तु प्रयोक्तुं कठिनं" इति दुविधायाः सामनां कुर्वन्ति अद्यतने qixin group इत्यस्य cto yu binping इत्यनेन 51 cto इत्यनेन सह चर्चा कृता यत् कम्पनयः व्यावसायिकवृद्धिं चालयितुं कथं आँकडानां उपयोगं कर्तुं शक्नुवन्ति।
दत्तांशस्य प्रबन्धनस्य आवश्यकता वर्तते, परन्तु प्रयोक्तुं अपि आवश्यकम् अस्ति
अङ्कीयरूपान्तरणस्य प्रक्रियायां दत्तांशप्रबन्धनम्, अनुप्रयोगः च एतादृशाः विषयाः अभवन् येषां उपेक्षा उद्यमाः कर्तुं न शक्नुवन्ति । यू बिन्पिङ्ग् इत्यस्य मतं यत् आँकडासंग्रहणं, सफाई, शासनं, मूल्यखननं च अनेकेषां उद्यमानाम् समक्षं सामान्यचुनौत्यं भवति ।
वास्तविकसञ्चालनेषु उद्यमदत्तांशः प्रायः भिन्नप्रणालीषु विभागेषु च विकीर्णः भवति, तथा च अनुमतिभिः, प्रारूपैः, तकनीकीप्रतिबन्धैः वा केचन आँकडानां एकीकरणं कठिनं भवति अपि च, वर्तमानदत्तांशस्य बहुभागः तथ्यस्य अनन्तरं संगृहीतः भवति, दत्तांशस्य गुणवत्तायाः अपि केचन समस्याः सन्ति । तदतिरिक्तं, भिन्न-भिन्न-व्यापाराणां भिन्नाः आँकडा-मानकाः, आँकडा-सफाई-कृते भिन्नाः आँकडा-सामग्री च सन्ति ।
यू बिन्पिङ्ग् इत्यनेन दर्शितं यत् वर्तमानकाले अनेकेषां उद्यमानाम् एकः सामान्यः समस्या अस्ति यत् बृहत् आँकडा "बृहत् आँकडा" अभवत्, अर्थात् यद्यपि दत्तांशस्य परिमाणं बृहत् अस्ति तथापि सः स्थिरः अस्ति तथा च तस्य व्यावहारिकं अनुप्रयोगमूल्यं सीमितम् अस्ति अस्याः घटनायाः पृष्ठतः उद्यमस्य दत्तांशस्य अवगमनस्य अभावः, प्रभावी दत्तांशप्रयोगपद्धतीनां अभावः च अस्ति ।
यू बिन्पिङ्ग् इत्यनेन बोधितं यत् आँकडा-अनुप्रयोगाः व्यावसायिक-परिदृश्यैः, तकनीकी-विशेषताभिः च सह निकटतया एकीकृताः भवेयुः । उद्यमानाम् एतादृशानां यौगिकप्रतिभानां संवर्धनस्य आवश्यकता वर्तते ये व्यापारं प्रौद्योगिकी च अवगच्छन्ति ते व्यावसायिक आवश्यकतां गभीररूपेण अवगन्तुं शक्नुवन्ति तथा च आँकडानां मूल्यं खनितुं तकनीकीसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति, येन उद्यमस्य कृते नवीनता, वृद्धिः च भवति। उदाहरणार्थं, खुदरा-उद्योगे ग्राहक-व्यवहार-दत्तांशस्य विश्लेषणस्य माध्यमेन नूतन-व्यापार-अवकाशाः, आपूर्ति-शृङ्खला-अनुकूलनं च आविष्कर्तुं शक्यते, ई-वाणिज्यक्षेत्रे, उपयोक्तृ-अधिकार-दत्तांशस्य उपयोगः व्यक्तिगत-अनुशंसाः कर्तुं शक्यते, येन उपयोक्तृ-अनुभवः सुदृढः भवितुम् अर्हति तथा च विक्रयप्रदर्शनम्।
उद्यमस्य डिजिटल-वास्तुकलायां मूलघटकरूपेण, आँकडा-केन्द्रं आँकडानां संग्रहणं एकीकरणं च, चाहे सः खुदरा-विक्रये वा बी-व्यापारे वा, आँकडा-द्वीपानां स्थितिं समाप्तुं, आँकडानां केन्द्रीकृत-प्रबन्धनस्य विश्लेषणस्य च साकारीकरणे, enables-दत्तांशस्य प्रचारं च कर्तुं प्रमुखां भूमिकां निर्वहति विभिन्नशाखानां व्यावसायिक-एककानां च मध्ये साझेदारी सहकार्यं च। परन्तु यू बिन्पिङ्गस्य दृष्ट्या यदा दत्तांशं कथं अधिकं मूल्यं जनयितुं व्यावसायिकवृद्धिं च प्रवर्धयितुं शक्यते इति गहनतरचुनौत्यस्य सम्मुखीभवति तदा पारम्परिकदत्तांशमध्यमञ्चः अपर्याप्तः इति भासते, “मध्यमञ्चस्य प्रकृतेः कारणात् तत् कर्तुं कठिनम् अस्ति व्यापारं वर्धयन्तु।
उड्डयनचक्रं भ्रमति, विचाराः प्रथमं आगच्छन्ति
अतः व्यावसायिकवृद्धिं सशक्तं कर्तुं दत्तांशकेन्द्राणां असमर्थतायाः प्रति कम्पनयः कथं प्रतिक्रियां दातव्याः?
"दत्तांशस्य मूल्यं जनयितुं वा व्यावसायिकवृद्धौ सहायतां कर्तुं प्रथमं मार्गदर्शकसंकल्पना भवितुमर्हति यत् मार्गदर्शकसंकल्पना विना तकनीकीविभागस्य अथवा स्वतन्त्रप्रौद्योगिक्याः कृते आँकडानां कृते अधिकं मूल्यं जनयितुं कठिनं भविष्यति। अन्येषु शब्देषु, अवधारणानां मार्गदर्शनेन वयं एल्गोरिदम्, डाटा वेयरहाउस्, बृहत् मॉडल् इत्यादीनां "तकनीकानां" कार्यान्वयनस्य प्रचारं कर्तुं शक्नुमः केवलं एकत्र कार्यं कृत्वा एव वयं दत्तांशतः मूल्यं उत्तमं जनयितुं शक्नुमः
एषः विचारः "दत्तांश-उड्डयनचक्रस्य" अवधारणायाः सह सङ्गच्छते । "दत्तांश-उड्डयनचक्रस्य" अवधारणा मूलरूपेण आँकडा-उपभोगे बलं ददाति, आँकडा-प्रवाहस्य व्यावसायिक-प्रक्रियाणां च गहन-एकीकरणं प्रवर्धयति, स्वयमेव सुदृढीकरणं च चक्र-तन्त्रं च निर्माति आँकडा-उड्डयनचक्रस्य कुञ्जी व्यावसायिकस्य प्रत्येकस्मिन् पक्षे आँकडा-विश्लेषणं अनुप्रयोगं च एकीकृत्य, तस्मात् आँकडा-सम्पत्त्याः सक्रियीकरणं व्यावसायिक-अनुप्रयोगानाम् नवीनतायाः च साक्षात्कारः भवति
"पारम्परिक-उद्यमेषु 'दत्तांश-उड्डयनचक्रस्य' उपयोगः आँकडा-अनुप्रयोगस्य अवधारणारूपेण वा मार्गदर्शकरूपेण वा कर्तुं शक्यते।" अनुप्रयोगाः अग्रिमस्तरं प्रति गभीरतरम्। आँकडा-संसाधनस्य आधारभूतसंरचनारूपेण, आँकडा-केन्द्रं सार्वजनिक-आँकडा-गोदामानां निर्माणे तथा च बृहत्-आँकडा-मञ्चानां निर्माणे केन्द्रितः अस्ति उद्यमस्य आँकडाविकासं प्रवर्धयन्ति शासने अनुप्रयोगे च अधिकं कुशलं बुद्धिमान् च छलांगं प्राप्तुं।
स्वस्य व्यवसायं उदाहरणरूपेण गृहीत्वा यू बिन्पिंगः सुझावम् अयच्छत् यत् आँकडा-सञ्चालित-उद्यमानां कृते ग्राहक-विश्लेषणाय, सटीक-विपणन-आदि-कृते आँकडा-प्रौद्योगिक्याः उपरि अवलम्बनं सामान्यं जातम् अस्ति तकनीकी-क्षमतानां निरन्तर-सुधारः अस्य सटीकताम् सुनिश्चित्य महत्त्वपूर्णः अस्ति आँकडा विश्लेषणं परिणामश्च यत्र भवनस्य एल्गोरिदम्, मॉडल्, डाटा गोदाम तथा एआइ अनुप्रयोग इत्यादयः सन्ति। येषां उद्यमदलानां कृते दत्तांशस्य अथवा प्रौद्योगिक्याः मूल्यस्य विषये अपर्याप्तजागरूकता वर्तते, तेषां कृते मुख्यं सक्रियरूपेण व्यावसायिकवेदनाबिन्दून् अन्वेष्टुं समाधानं च कर्तुं, तथा च वास्तविकप्रकरणानाम् माध्यमेन आँकडाप्रौद्योगिक्याः प्रभावशीलतां प्रदर्शयितुं, तस्मात् अधिकानि आवश्यकतानां वेदनाबिन्दून् च समाधानं उत्तेजितुं, एकं सद्चक्रं निर्माय, तथा च दत्तांशसंभाव्यमूल्यं पूर्णं क्रीडां ददाति।
बृहत् मॉडलेन धन्यः अयं फ्लाईव्हीलः अवतरति तदा त्वरितम् अस्ति
यद्यपि "दत्तांश-उड्डयनचक्रस्य" अवधारणा उद्यमानाम् वर्तमान-आवश्यकताभिः, वेदना-बिन्दुभिः च सह सङ्गता भवति तथापि "उड्डयनचक्रं" कथं परिभ्रमति इति अद्यापि अन्वेषणीयः प्रश्नः अस्ति
यू बिन्पिङ्ग् इत्यस्य मते आँकडा-उड्डयनचक्रस्य सफलं कार्यान्वयनम् स्पष्टग्राहकव्यापारलक्ष्येषु, उच्चगुणवत्तायुक्तेषु आँकडासु, समुचितेषु तकनीकीसाधनेषु च निर्भरं भवति
प्रथमं, आँकडा-उड्डयनचक्रं केवलं प्रौद्योगिक्याः अनुसरणं न कृत्वा, ग्राहकानाम् व्यापारे च केन्द्रीक्रियताम्, येन सुनिश्चितं भवति यत् डिजिटल-रणनीतयः ग्राहकानाम् व्यावसायिक-वृद्धेः च यथार्थतया सहायतां कर्तुं शक्नुवन्ति |. द्वितीयं, कार्यान्वयनमार्गे आँकडानां गुणवत्तां सुनिश्चितं कर्तुं आवश्यकता वर्तते, यत्र आँकडासंग्रहणं, संसाधनं, निर्माणं च समाविष्टं भवति, यत् आँकडा-उड्डयनचक्रप्रभावं प्राप्तुं आधारः अस्ति अन्तिमः विषयः तकनीकीक्षमता, मूल्यं अधिकतमं कर्तुं समुचितं एल्गोरिदम्, एआइ मॉडल् इत्यादीनां विशिष्टानां तकनीकीसाधनानाम् चयनम् ।
तकनीकीस्तरस्य बृहत्प्रतिमानानाम् तीव्रविकासेन आँकडा-उड्डयनचक्रस्य कार्यान्वयनार्थं शक्तिशाली त्वरकः प्रदत्तः अस्ति ।
यू बिन्पिङ्ग् इत्यनेन दर्शितं यत् बृहत् मॉडल् प्रौद्योगिक्याः अनुप्रयोगेन आँकडा-अनुप्रयोगानाम् सुविधायां कार्यक्षमतायां च महती उन्नतिः अभवत् “बृहत् मॉडल्-समर्थनं विना आँकडा-उड्डयनचक्रं केवलं सैद्धान्तिक-स्तरस्य एव तिष्ठति, अथवा केवलं चालू-स्थितैः एव तस्य उपयोगः भवितुं शक्नोति the internet who have data technology genes अधिकांश पारम्परिक उद्यमानाम् कृते एतां अवधारणाम् व्यवहारे स्थापयितुं तेषां बृहत् आदर्शानां शक्तिः अवलम्बितव्या।”
यथा, बृहत् आदर्शप्रौद्योगिकी शीघ्रमेव स्वस्य शक्तिशालिनः शब्दार्थबोधक्षमतायाः माध्यमेन आँकडानां पहिचानं वर्गीकरणं च कर्तुं शक्नोति, तस्मात् आँकडाशासनप्रक्रिया सरलीभवति यू बिन्पिङ्गस्य अभ्यासे आँकडा-सफाई-शासन-कार्यस्य अनुकूलनार्थं बृहत्-प्रतिमानानाम् उपयोगः भवति, यस्य सटीकता-दरः ९५% तः अधिकः भवति । एतादृशाः प्रौद्योगिकी-अनुप्रयोगाः न केवलं आँकडा-संसाधनस्य दक्षतां सुधारयन्ति, अपितु उद्यमानाम् कृते अधिकं आँकडा-मूल्यं विमोचयन्ति तथा च व्यावसायिक-निर्णय-निर्माणार्थं सशक्त-आँकडा-समर्थनं प्रदास्यन्ति
अन्ते चीनदेशस्य बहवः कम्पनीनां कृते अद्यापि मुख्यं लक्ष्यं स्वव्यापारस्य डिजिटलीकरणं, स्वव्यापारस्य ग्राहकानाञ्च उत्तमसेवायै प्रौद्योगिक्याः उपयोगः च अस्ति । उद्यमाः एतां प्रवृत्तिं गृह्णीयुः, अन्वेषणं अभ्यासं च निरन्तरं कुर्वन्ति, दत्तांशस्य पक्षरूपेण उपयोगं कुर्वन्ति, फ्लाईचक्रस्य परिभ्रमणं त्वरयन्ति, अङ्कीयरूपान्तरणस्य कूर्दनं च प्राप्नुवन्ति (xianning news network) ९.
प्रतिवेदन/प्रतिक्रिया