समाचारं

लेरोयस्य प्रकाशः झू झेङ्गटिङ्ग् इत्यनेन दीप्तिमत् अवरोहणं कृत्वा ३० सितम्बर् दिनाङ्के हाङ्गझौ कमल इत्यत्र उपस्थितः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता चेन् युहाओ
न बहुकालपूर्वं झू झेङ्गटिङ्ग्-चेङ्ग-जियाओ-योः मध्ये उष्णनृत्येन अन्तर्जालं भग्नं जातम्, येन प्रशंसकाः "तेषां समग्रशरीरस्य डीएनए चलति" इति वदन्ति स्म । अवगम्यते यत् ३० सितम्बर् दिनाङ्के झू झेङ्गटिङ्ग् हाङ्गझौ-नगरस्य कमल-क्रीडाङ्गणे "ड्रैगन-याओ-युथ्"-सङ्गीतसमारोहे महत्त्वपूर्ण-अतिथि-प्रदर्शकरूपेण वायुमार्गेण गमिष्यति, येन हाङ्गझौ-नगरस्य प्रेक्षकाणां कृते अभूतपूर्वः श्रव्य-दृश्य-आनन्दः आनयिष्यति
झू झेङ्गटिङ्ग् इत्यस्य कथा स्वप्नानां, दृढतायाः, परिवर्तनस्य च विषये आख्यायिका अस्ति ।
सः बाल्यकालात् एव नृत्यस्य अनुरागं धारयति, स्वस्य असाधारणप्रतिभायाः, अविरामप्रयत्नेन च नृत्यक्षेत्रे विलक्षणाः उपलब्धयः प्राप्ताः । २०१८ तमे वर्षे सः लोकप्रियस्य विविधताप्रदर्शनस्य "आइडल् प्रोड्यूसर" इत्यस्य माध्यमेन लेरोय सेवेन् नेक्स्ट् इत्यस्य सदस्यत्वेन आधिकारिकतया पदार्पणं कृतवान् ।
झू झेङ्गटिङ्ग् न केवलं सङ्गीतस्य मार्गे पदानि गृहीतवान्, अपितु चलच्चित्र-दूरदर्शन-विविध-प्रदर्शनम् इत्यादिषु अनेकक्षेत्रेषु अपि प्रफुल्लितः अस्ति । अस्मिन् वर्षे सः वेषभूषानाटके "अग्नि" इत्यस्मिन् दानवमार्शलस्य "गो अगेन्स्ट् द हेवेन्स" इत्यस्य भूमिकायाः, "द यंग व्हाइट् हॉर्स् ड्रङ्केन् इन द स्प्रिंग् ब्रीज्" इत्यस्मिन् लियू यू महोदयस्य च भूमिकां कृत्वा जनसमूहे गहनं प्रभावं त्यक्तवान् "एशिया सुपर स्टार क्लस्टर" इत्यस्य सुपरस्टार मार्गदर्शकः अपि बहु ध्यानं आकर्षितवान् अस्ति ।
झू झेङ्गटिङ्गस्य प्रत्येकं मञ्चप्रदर्शनं सावधानीपूर्वकं निर्मितस्य कलाकृतिः इव भवति, यत् झू झेङ्गटिङ्गस्य प्रत्येकं सार्वजनिकं उपस्थितिः प्रशंसकानां कट्टरपंथी अनुसरणं अपि उत्तेजितुं शक्नोति;
कथ्यते यत् ३० सितम्बर् दिनाङ्के ग्राण्ड लोटस् प्रदर्शने झू झेङ्गटिङ्ग् स्वस्य बहुपक्षीयकलाप्रतिभानां अनन्तमञ्चस्य आकर्षणं च दर्शयितुं सावधानीपूर्वकं सज्जीकृतानां कार्यक्रमानां श्रृङ्खलां आनयिष्यति। अस्य शरदस्य प्रथमाग्निं प्रज्वलितुं झू झेङ्गटिङ्ग् स्वप्रतिभायाः उत्साहस्य च उपयोगं कथं करिष्यति इति प्रतीक्षामहे।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया