समाचारं

अज्ञात्वा यकृतशोथ-बी-रोगेण संक्रमितः? हेपेटाइटिस बी कथं प्रसरति ? यथाशक्ति शीघ्रं शिक्षन्तु

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यकृत्-शोथः कतिपयेषु चिकित्सकीयदृष्ट्या संक्रामक-यकृत्-रोगेषु अन्यतमः अस्ति ।

परन्तु अधुना मम देशे हेपेटाइटिस-बी-वायरसस्य टीकाकरणस्य उन्नतिः, आत्मनिवारणस्य विषये जनानां जागरूकतायाः उन्नतिः च अभवत्, अतः दीर्घकालीन-हेपेटाइटिस-बी-रोगस्य प्रसारः क्रमेण नियन्त्रितः अस्ति, परन्तु तदपि अद्यापि कोटि-कोटि-हेपेटाइटिस-बी-रोगः अस्ति अद्यत्वे विश्वे रोगिणः अतः हेपेटाइटिस-बी-वायरसेन संक्रमणं कथं न भवेत्, स्वस्य सुरक्षां स्वास्थ्यं च कथं निर्वाहयितुं शक्यते इति अद्यापि सर्वेषां पूर्णतया अवगन्तुं आवश्यकम्।

यकृतशोथ-बी-वायरसस्य पञ्चसंक्रमणमार्गाणां विषये यदि भवान् तान् मनसि स्थापयितुं शक्नोति, सावधानीपूर्वकं परिहरितुं च शक्नोति तर्हि भवान् स्वस्य यकृत् स्वस्थं स्थापयितुं शक्नोति

1. इएट्रोजेनिक संचरण

पुरातनकाले अनेकेषां संक्रामकरोगाणां प्रथमः संक्रमणमार्गः इट्रोजेनिकसंक्रमणः आसीत् । पूर्वं दुर्बलमूलचिकित्सास्थितेः कारणात् तथा च सार्वजनिकनिवारणस्य सामान्यनिम्नजागरूकतायाः कारणात् जनाः प्रायः चिकित्सासाधनानाम् पुनः उपयोगं कर्तुं अभ्यस्ताः आसन्, येन शरीरस्य द्रवस्य आदानप्रदानं, पारसंक्रमणं च इत्यादीनां समस्यानां कारणं भवति स्म, अतः वायरलमहामारी आरब्धा .