समाचारं

राष्ट्रदिवसस्य कृते निर्धारिताः १० नवीनाः चलच्चित्राः, "संकटमार्गः", "७४९ ब्यूरो", "स्वयंसेवकाः २" इति चलच्चित्रं द्रष्टुम् इच्छन्तः जनाः अग्रणीः सन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोहू इन्टरटेन्मेण्ट् न्यूज (हमाई/पाठ) चेन् कैगे इत्यस्य "स्वयंसेवकाः २" तथा लु चुआन् इत्यस्य "७४९ ब्यूरो" इत्यस्य समयनिर्धारणेन सह, पेङ्ग शुन् इत्यस्य "संकटमार्गः" इत्यस्य पूर्वं निर्धारितविमोचनानाम् अतिरिक्तं, लियू जियाङ्गजियाङ्गस्य "सुरक्षा" इत्यस्य अतिरिक्तं, निंग् हाओ इत्यस्य "द हॉट् शॉट्स्", पञ्चशतस्य "ब्लड रोड्", झाङ्ग लुआन् इत्यस्य "पाण्डा प्रोजेक्ट्", तथा च "ओन्ली ग्रीन", "न्यू बिग हेड सोन् एण्ड् लिटिल् हेड डैड ६", "पिपिलु एण्ड् लु ज़ीक्सी: ३०९ डार्करूम" ”, तत्र राष्ट्रदिने १० नूतनानि चलच्चित्राणि यावत् सन्ति ।

तदतिरिक्तं हॉलीवुड्-एनिमेशनं "वाइल्ड् रोबोट्" इति २० सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति, जू हाओफेङ्गस्य नूतनं कृतिं "द ट्रेजर एट् द डोर", हॉलीवुड् एनिमेशनं "ट्रांसफॉर्मर्स्: ओरिजिन्स्" च, यत् २७ सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति, तत् भविष्यति राष्ट्रदिवसकाले अपि विपण्यार्थं स्पर्धां कुर्वन्ति ।

दशसु राष्ट्रियदिवसस्य चलच्चित्रेषु सप्त प्रसिद्धैः निर्देशकैः निर्देशिताः, तारक-अभिनेतारः च मुख्यप्रकल्पाः सन्ति ।

माओयान् इत्यत्र द्रष्टुम् इच्छन्तः जनानां संख्यायाः तुलनां कृत्वा एण्डी लौ, झाङ्ग ज़िफेङ्ग्, क्यू चुक्सियाओ च अभिनीतौ "संकटमार्गे" २४४,००० जनाः सन्ति ये माओयान् इत्यत्र द्रष्टुम् इच्छन्ति, प्रथमस्थाने सन्ति वाङ्ग जुङ्काई, मियाओ मियाओ, झेङ्ग काई च अभिनीत "७४९ ब्यूरो" इति चलच्चित्रं माओयान् इत्यत्र द्रष्टुम् इच्छन्तः १,६५,००० जनाः द्वितीयस्थानं प्राप्तवन्तः । झू यिलोङ्ग, शीन् बैचिङ्ग्, झाङ्ग ज़िफेङ्ग च अभिनीत "स्वयंसेना २" इति ९८,००० जनाः माओयान् इत्यत्र द्रष्टुम् इच्छन्ति, तृतीयस्थाने सन्ति । ज़ियाओ याङ्ग्, झाओ लियिङ्ग् च अभिनीतौ "रोड् टु फायर" इति चलच्चित्रे ९०,००० जनाः माओयान् इत्यत्र द्रष्टुम् इच्छन्ति, चतुर्थस्थाने अस्ति । जिओ याङ्ग, अयुङ्गा, गुली नाझा च अभिनीत "सेफ्टी इन एण्ड् आउट्" इति चलच्चित्रे ६६,००० जनाः माओयान् इत्यत्र द्रष्टुम् इच्छन्ति, पञ्चमस्थाने अस्ति । जैकी चान्, वेई क्षियाङ्ग च अभिनीतौ "पाण्डा प्रोजेक्ट्" इति चलच्चित्रे ४७,००० जनाः माओयन् इत्यत्र द्रष्टुम् इच्छन्ति, षष्ठस्थाने अस्ति । माओयान् इत्यस्य हिट् चलच्चित्रं "गुड् गायस्" इति गे यू, ली ज़ुएकिन् च अभिनीतौ १४,००० जनाः तत् द्रष्टुम् इच्छन्ति, सप्तसु लोकप्रियचलच्चित्रेषु अन्तिमस्थाने अस्ति