समाचारं

विश्वस्य द्वितीयः धनिकः संक्षेपेण हस्तं परिवर्तयति स्म! ओरेकल संस्थापकः एलिसनः एकदा शुद्धसम्पत्तौ बेजोस् इत्यस्मै अतिक्रान्तवान्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, १४ सितम्बर (सम्पादक बियान चुन) २.यथा यथा क्लाउड् कम्प्यूटिङ्ग् तथा डाटाबेस् सॉफ्टवेयर् इत्यस्य निर्माता ओरेकल इत्यस्य स्टॉकमूल्यं वर्धमानं भवति तथा तथा तस्य संस्थापकस्य अध्यक्षस्य च लैरी एलिसनस्य शुद्धसम्पत्तिः अपि वर्धते

शुक्रवासरे ओरेकलस्य शेयरमूल्यं उद्घाटने ७.८% वर्धितम्, अभिलेखात्मकं उच्चतमं स्थापितं, कुलविपण्यमूल्यं ४८० अरब अमेरिकीडॉलर्, तथा च किञ्चित् अधिकं १६२.०३ अमेरिकीडॉलर् इति समाप्तम्।

तया एलिसनस्य सम्पत्तिः शुक्रवासरे अमेजन-संस्थापकस्य जेफ् बेजोस् इत्यस्य सम्पत्तिं संक्षेपेण अतिक्रान्तवती, येन सः विश्वस्य द्वितीयः धनिकः व्यक्तिः अभवत् ।

"फोर्ब्स्" इत्यस्य वास्तविकसमयस्य अरबपति-क्रमाङ्कनस्य अनुसारं तस्मिन् दिने अमेरिकी-शेयर-बजारस्य उद्घाटनस्य किञ्चित्कालानन्तरं एलिसनस्य सम्पत्तिः २०८.४ बिलियन-डॉलर्-पर्यन्तं प्राप्तवती, ततः १९७ बिलियन-डॉलर्-पर्यन्तं न्यूनीभूता बेजोस् इत्यस्य सम्पत्तिः २०४ अब्ज डॉलर अस्ति । टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्कः २५२ अरब डॉलरस्य सम्पत्तिना प्रथमस्थाने अस्ति ।

ओरेकल गुरुवासरे वित्तवर्षस्य २०२६ तमस्य वर्षस्य राजस्वस्य पूर्वानुमानं वर्धितवान् तथा च मेघराजस्वस्य आशाजनकस्य दृष्टिकोणस्य कारणेन वित्तवर्षस्य २०२९ कृते आशाजनकं पूर्वानुमानं जारीकृतवान्। कम्पनी २०२६ वित्तवर्षे न्यूनातिन्यूनं ६६ अरब डॉलरस्य राजस्वस्य अपेक्षां करोति, यत् विश्लेषकाणां सर्वसम्मतेन ६४.५ अरब डॉलरस्य राजस्वस्य उपरि अस्ति । २०२९ वित्तवर्षस्य प्रतीक्षया कम्पनीयाः राजस्वं १०४ अरब अमेरिकी-डॉलर्-अधिकं भविष्यति, यत् १०० अरब-रूप्यकाणां चिह्नं भङ्गं करिष्यति ।