समाचारं

लोकसुरक्षामन्त्रालयः : वर्षस्य प्रथमार्धे देशे सर्वत्र सार्वजनिकसुरक्षासंस्थाः ३५०० तः अधिकानां ऑनलाइनहिंसायाः प्रकरणानाम् अन्वेषणं कृतवन्तः ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज इत्यस्य अनुसारं जनसुरक्षामन्त्रालयस्य अनुसारं २०२४ तमे वर्षात् लोकसुरक्षामन्त्रालयस्य "स्वच्छ इन्टरनेट् २०२४" इति विशेषकार्याणां एकीकृतनियोजनानुसारं देशे सर्वत्र जनसुरक्षासंस्थाः विशेषकार्याणि निरन्तरं कुर्वन्ति साइबरहिंसायाः अपराधानां च दमनं कर्तुं, अन्तर्जालमाध्यमेन प्रसारितानां अपमानानाम्, दुरुपयोगानाम्, अफवानां च कठिनतया दमनं कर्तुं साइबरहिंसायाः अवैध-आपराधिक-क्रियाकलापाः यथा मानहानि, गोपनीयता-आक्रमणानि च प्रारम्भिकानि परिणामानि प्राप्तवन्तः वर्षस्य प्रथमार्धे देशे सर्वत्र जनसुरक्षाअङ्गैः ३५०० तः अधिकानां ऑनलाइनहिंसायाः प्रकरणानाम् अन्वेषणं कृत्वा ८०० तः अधिकानां जनानां उपरि कानूनानुसारं आपराधिकप्रकरणीयपरिहारः कृतः, ३४०० तः अधिकानां जनानां प्रशासनिकदण्डः अपि कृतः अद्य लोकसुरक्षामन्त्रालयेन १० विशिष्टप्रकरणानाम् घोषणा कृता।

कार्यस्य समये जनसुरक्षा-अङ्गाः उष्ण-अन्तर्जाल-कार्यक्रमेषु, बकाया-विषयेषु च निकटतया ध्यानं ददति, येषां विषये जनसमूहः दृढतया व्यक्तः अस्ति, लक्षितरूपेण अभिनव-व्यावहारिक-उपायान् गृह्णाति, दमन-निवारण-कार्याणि च अधिकं प्रवर्धयन्ति कानूनी प्रणालीसंरक्षणस्य सुधारं त्वरयन्तु, तथा च साइबरहिंसायाः परिभाषां, शासनपरिहारं, कानूनीदायित्वं च अधिकं स्पष्टीकर्तुं प्रासंगिकविभागैः सह "साइबरहिंसासूचनाशासनविनियमाः" संयुक्तरूपेण निर्गन्तुं शक्नुवन्ति। वयं अवैधलेखानां, संस्थानां, ऑनलाइन-मञ्चानां च दण्डं तीव्रं करिष्यामः, तथा च येषु वेबसाइट्-मञ्चेषु हिंसक-अनलाईन-सन्देशाः बहुसंख्याकाः सन्ति, तेषां सह समये निवारणं कर्तुं असफलाः भवन्ति, येषां परिणामः नकारात्मकः भवति, तेषां दण्डं च भृशं करिष्यामः |. वेबसाइट्-मञ्चेभ्यः आग्रहं कुर्वन्तु यत् ते तन्त्राणि स्थापयितुं सुधारयन्तु च, सुरक्षा-प्रबन्धन-प्रणालीं उपायान् च सख्यं कार्यान्वन्तु, समये एव ऑनलाइन-हिंसायाः पार-मञ्च-लिङ्केज-प्रबन्धनं कुर्वन्तु, तथा च ऑनलाइन-हिंसायाः विषयेषु निबन्धनस्य घोषणां कुर्वन्तु। अन्तर्जालस्य नूतनमाध्यमप्रचारपद्धतीनां च पूर्णं उपयोगं कुर्वन्तु, कानूनीप्रचारं शिक्षां च सक्रियरूपेण कुर्वन्तु, बहुसंख्यकं नेटिजनं स्ववचनानां कर्मणां च ऑनलाइन मानकीकरणाय मार्गदर्शनं कुर्वन्तु।

लोकसुरक्षामन्त्रालयस्य साइबरसुरक्षाब्यूरो इत्यस्य प्रासंगिकाः उत्तरदायी सहचराः अवदन् यत् जनसुरक्षाअङ्गाः "ग्रीष्मकालीनकार्यक्रमस्य" अधिकं प्रचारं करिष्यन्ति, कानूनानुसारं ऑनलाइनहिंसायाः अवैध-आपराधिकक्रियाकलापानाम्, दृढतया, कठोरदण्डं निरन्तरं दास्यन्ति अवैध-आपराधिक-अनलाईन-हिंसायाः प्रजनन-भूमिं निर्मूलयितुं, तथा च नागरिकानां वैध-अधिकार-हितस्य, ऑनलाइन-पारिस्थितिक-व्यवस्थायाः च प्रभावीरूपेण रक्षणं कर्तुं जनसुरक्षा-अङ्गाः नेटिजन-जनानाम् स्मरणं कुर्वन्ति यत् अन्तर्जालः कानूनात् बहिः स्थानं नास्ति कृपया व्यक्तिगत-अनलाईन-शब्दानां कर्मणां च सख्यं नियमनं कुर्वन्तु, "कानूनः सर्वेषां दण्डं न ददाति" इति संयोग-मानसिकतां समाप्तं कुर्वन्तु, सचेतनतया ऑनलाइन-हिंसायाः प्रतिरोधं कुर्वन्तु, संयुक्तरूपेण च स्वच्छं निर्मायन्तु तथा सीधा ऑनलाइन वातावरण।