समाचारं

who - प्रथमं वानररोगस्य टीकं अनुमोदितं जातम्, तस्य प्रचारः आफ्रिकादेशे भविष्यति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् १४.संयुक्तराष्ट्रसङ्घस्य जालपुटस्य अनुसारं १३ सितम्बर् दिनाङ्के स्थानीयसमये विश्वस्वास्थ्यसङ्गठनेन प्रथमवारं वानररोगस्य टीकस्य उपयोगाय अनुमोदनं कृतम् यत् एतत् कदमः आफ्रिकादेशस्य कोटिकोटिजनानाम् जोखिमे सहायतां करिष्यति इति टीकाकरणं प्राप्तुं समये अधिकं प्रभावीरूपेण टीकाकरणं करणीयम्।

ज्ञातं यत् डेनिश-औषध-कम्पनी बवेरियन-नॉर्डिक-कम्पनीद्वारा निर्मितस्य "संशोधित-वैक्सीनिया-वायरस-अङ्कारा-बवेरियन-नॉर्डिक-स्ट्रेन-टीका"-इत्यस्य १३ तमे स्थानीयसमये who-संस्थायाः पूर्व-प्रमाणपत्रं प्राप्तम्, तत् च यूरोप-देशे, अमेरिका-देशे च वयस्क-उपयोगाय अनुमोदितम्

विश्वस्वास्थ्यसंस्थायाः महानिदेशकः टेड्रोस् अधनोम घेब्रेयसस् इत्यनेन उक्तं यत् आफ्रिकादेशे भविष्ये च वानरविषाणुविरुद्धं युद्धे अस्य टीकस्य पूर्वयोग्यता महत्त्वपूर्णं सोपानम् अस्ति। २०२४ तमे वर्षे आफ्रिकादेशे अद्यतनेन वानररोगस्य प्रकोपेन २०,००० तः अधिकाः जनाः संक्रमिताः ।

समाचारानुसारं वानरविषाणुसंक्रमणेन उत्पद्यमानः प्राणीरोगः अस्ति अन्तर्धानं भवति, परन्तु गम्भीरेषु सति जटिलताः भवितुं शक्नुवन्ति अथवा मृत्युः अपि भवितुम् अर्हन्ति ।

वानरविषाणुः जनानां निकटसंपर्कद्वारा, यथा वानररोगिभिः सह त्वचासंपर्कद्वारा, निकटपरिधितः वार्तालापं वा श्वसनं वा इत्यादिभिः संक्रमणं कर्तुं शक्यते ।पशुक्षतानां स्रावस्य रक्तस्य च सम्पर्केन, अथवा दंशितस्य वा खरचने वा अपि जनाः संक्रमिताः भवितुम् अर्हन्ति by them , वायरसेन दूषितवस्तूनाम् सम्पर्कात् उत्पन्नः संक्रमणः।