समाचारं

ऑस्ट्रेलिया चीन पूर्वोत्तर वाणिज्यसङ्घस्य दशमं निदेशकमण्डलस्य बैठकः दानदानसमारोहः च अभवत्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सिड्नी, सितम्बर् १४ (रिपोर्टरः गु शिहोङ्ग) यथा मध्यशरदमहोत्सवः समीपं गच्छति तथा तथा आस्ट्रेलियादेशस्य पूर्वोत्तरचीनवाणिज्यसङ्घः १२ दिनाङ्के सिड्नीनगरे स्वस्य १०तमं निदेशकमण्डलसभां दानदानसमारोहं च सफलतया आयोजितवान्। अध्यक्षः, निदेशकः, वाणिज्यसङ्घस्य आधिकारिकसदस्यप्रतिनिधिः, आस्ट्रेलिया चीनपूर्वोत्तरयुवावाणिज्यसङ्घस्य प्रतिनिधिभिः सह प्रायः शतं जनाः उपस्थिताः आसन्।

स्थानीयसमये १२ सितम्बर् दिनाङ्के आस्ट्रेलियादेशस्य पूर्वोत्तरचीनवाणिज्यसङ्घः सिड्नीनगरे स्वस्य १०तमं निदेशकमण्डलसभां दानदानसमारोहं च सफलतया आयोजितवान् वाणिज्यसङ्घस्य अध्यक्षः जियाङ्ग जियान्सिन् इत्यनेन भाषणं कृतम् । (फोटो आयोजकस्य सौजन्येन)

वाणिज्यसङ्घस्य अध्यक्षः जियाङ्ग जियान्क्सिन् स्वभाषणे अवदत् यत् पूर्वोत्तरवाणिज्यसङ्घस्य स्थापनायाः अनन्तरं सर्वदा "एकता, परस्परसहायतां, व्यावहारिकतावादः, नवीनता च" इति उद्देश्यस्य पालनम् अस्ति वाणिज्यसङ्घेन एकतायाः, सहिष्णुतायाः, प्रतिभानां अवगमनस्य, सम्मानस्य, लोकतान्त्रिकनिर्णयस्य च माध्यमेन बहूनां उत्कृष्टानां युवानां मेरुदण्डानां संवर्धनं कृतम् अस्ति तदतिरिक्तं वाणिज्यसङ्घः चीनीयसामुदायिकक्रियाकलापानाम् आयोजक-अग्रणी-सङ्गठनरूपेण बहुवारं नियुक्तः अस्ति, अन्येषां मैत्रीपूर्णसमाजानाम् समर्थनं मान्यतां च प्राप्तवान्, सर्वेभ्यः वर्गेभ्यः व्यापकप्रशंसा च प्राप्तवान्

महासचिवः मा वेइवेई सचिवालयस्य पक्षतः वदति स्म, विगतवर्षे सूचनासञ्चारस्य ब्राण्डप्रवर्धनस्य च कार्यपरिणामानां समीक्षां कृतवान्, तथा च सूचितवान् यत् भविष्ये सचिवालयः सदस्यसेवानां अनुकूलनं निरन्तरं करिष्यति, अन्यैः घरेलुभिः सह सहकार्यं सुदृढं करिष्यति तथा च विदेशीयवाणिज्यसङ्घः, संस्थाः, उद्यमाः च, वाणिज्यसङ्घस्य अन्तर्राष्ट्रीयविकासं च प्रवर्धयन्ति ।