समाचारं

मध्यशरदमहोत्सवे रेलमार्गयात्रीपरिवहनस्य आरम्भः भवति, देशे सर्वत्र ७४ मिलियनयात्रिकाणां प्रेषणस्य अपेक्षा अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनरेलवेसमूहस्य अनुसारं मध्यशरदमहोत्सवस्य अवकाशकाले पञ्चदिवसीयरेलयानयानस्य आरम्भः १४ सितम्बर् दिनाङ्कात् १८ दिनाङ्कपर्यन्तं भविष्यति, राष्ट्रियरेलमार्गेषु ७४ मिलियनं यात्रिकाः आगमिष्यन्ति, यत्र औसतेन १४.८ मिलियनं यात्रिकाः आगमिष्यन्ति यात्रिकाणां प्रतिदिनम् अस्ति।

चीनरेलवेसमूहस्य यात्रीपरिवहनविभागस्य प्रभारी व्यक्तिः अवदत् यत् अस्मिन् वर्षे मध्यशरदमहोत्सवस्य अवकाशपर्यटकप्रवाहः, परिवारभ्रमणस्य प्रवाहः, छात्रप्रवाहः च परस्परं सम्बद्धः, उपरि आरोपितः च अस्ति, समग्ररेलयात्रीप्रवाहः च उच्चस्तरस्य एव तिष्ठति। रेलवे १२३०६ इत्यस्य विक्रयपूर्वस्थितेः आधारेण बीजिंग, ग्वाङ्गझौ, शङ्घाई, चेङ्गडु, हाङ्गझौ, शेन्झेन्, नानजिङ्ग्, वुहान, क्षियान्, झेङ्गझौ इत्यादीनि नगराणि, तथैव बीजिंगतः शङ्घाई, चाङ्गशातः ग्वाङ्गझौ, शी' इत्यादीनि नगराणि। an चेङ्गडु, बीजिंगतः होहोट्, बीजिंगतः झेङ्गझौ च समानखण्डेषु यात्रिकाणां प्रवाहः तुल्यकालिकरूपेण केन्द्रितः भवति ।

रेलविभागः स्मरणं करोति यत् रेलवे १२३०६ वेबसाइट् (मोबाइल क्लायन्ट् सहितम्) एकमात्रं आधिकारिकं ऑनलाइन-रेल-टिकट-विक्रय-चैनलम् अस्ति यात्रिकाणां कृते आधिकारिक-चैनेल्-माध्यमेन टिकटं क्रेतुं अनुरोधः क्रियते रेलविभागः यात्रीप्रवाहस्य माङ्गल्याः आधारेण गतिशीलतया च परिवहनक्षमतायाः व्यवस्थां करिष्यति तथा च टिकटपूर्वविक्रयणं प्रतीक्षासूचीक्रयणं च यात्रायाः आवश्यकतां विद्यमानाः यात्रिकाः स्टेशनघोषणासु ध्यानं दातव्याः अथवा रेलवे १२३०६ वेबसाइटद्वारा रेलसञ्चालनस्य सूचनां पश्यन्तु। उत्सवस्य समये रेलमार्गयात्रिकाणां कृते महती माङ्गलिका वर्तते यत् ते एकत्र यात्रां कुर्वन्तु, यथासम्भवं व्यस्तसमये यात्रां कुर्वन्तु, स्टेशने प्रतीक्षां कर्तुं पर्याप्तं समयं आरक्षन्तु, प्रस्थानस्य कठोरतापूर्वकं अनुसरणं कुर्वन्तु,... टिकटे निर्दिष्टानि स्टेशनानि समाप्तयन्ति, तथा च "लघुरेलटिकटं न क्रीणीत" "दीर्घयात्रा" कुर्वन्तु, यात्रायाः समये स्वस्य स्वास्थ्यरक्षणं सुदृढं कुर्वन्तु, संयुक्तरूपेण च उत्तमं यात्रावातावरणं निर्वाहयन्तु।