समाचारं

मर्सिडीज-बेन्ज-संस्थायाः फेसलिफ्ट्-कृतस्य एस-क्लास्-इत्यस्य खुलासाः! ओवरसाइज्ड् ग्रिल्स् इत्यनेन सह उन्नताः ई-वर्गस्य हेडलाइट्स्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव विदेशेषु मीडियाद्वारा पुनः मर्सिडीज-बेन्जस्य नूतनस्य एस-वर्गस्य मॉडलस्य स्वरूपस्य रेण्डरिंग्-समूहः उजागरितः अस्ति यत् एतत् नूतनं कारं २०२५ तमस्य वर्षस्य उत्तरार्धे प्रक्षेपणं कर्तुं निश्चितम् अस्ति तथा च २०२६ तमस्य वर्षस्य मध्यभागे विक्रयणार्थं प्रस्थास्यति तस्मिन् एव काले नूतनकारस्य २०२६ तमे वर्षे घरेलुविपण्ये अपि प्रवेशः भविष्यति ।अस्मिन् एव वर्गे मुख्यप्रतियोगिनः bmw 7 series, audi a8l, lexus ls च सन्ति

विमोचितबाह्यप्रतिपादनचित्रेभ्यः द्रष्टुं शक्यते यत् नूतनं मर्सिडीज-बेन्ज-एस-वर्गस्य मॉडलं शिरसि नूतनेन बृहत्-आकारस्य धातु-बहु-बैनर-जालेन सुसज्जितम् अस्ति, तस्य स्टाइलिंग्-डिजाइनं च वी-वर्गस्य मॉडलेन सह सङ्गतम् अस्ति उभयतः नूतनाः "तारक-आकारस्य" एलईडी-हेडलाइट्-सेट् प्रदत्ताः सन्ति, ये तस्य ई-वर्गस्य मॉडल्-सदृशाः सन्ति । तत्सह शरीरस्य उभयतः गुप्तनिक्षेपणद्वारहस्तकाणि अपि प्रदत्तानि सन्ति ।

शक्तिस्य दृष्ट्या मर्सिडीज-बेन्जस्य नूतनं s-class मॉडलं 3.0t, 4.0t टर्बोचार्जड् इञ्जिनैः प्लग-इन् हाइब्रिड् इञ्जिनैः च सुसज्जितं भविष्यति इति अपेक्षा अस्ति संचरणप्रणाली 9-गति-स्वचालित-मैनुअल्-संचरणेन सह, तथा च केचन मॉडल्-सहिताः चतुर्चक्रचालनप्रणाली अपि प्रदास्यति, प्लग-इन् संकरसंस्करणस्य शुद्धविद्युत्क्रूजिंग्-परिधिः १५० किलोमीटर्पर्यन्तं भवति । तदतिरिक्तं नूतनकारस्य आन्तरिकभागे नूतनं बहुकार्यात्मकं सुगतिचक्रं अपि प्रदास्यति तथा च एलसीडी इन्स्ट्रुमेण्ट् + एलसीडी सेण्ट्रल् कण्ट्रोल् + एलसीडी को-पायलट् डिस्प्ले इति त्रीणि बृहत्पर्देषु सज्जं भविष्यति।