समाचारं

सानी समूहस्य अध्यक्षः क्षियाङ्ग वेन्बोः “प्रत्येकं निवेशं तेषु उद्योगेषु कर्तव्यं येषु हुनान्-देशे निवेशः कर्तुं शक्यते” इति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान् दैनिक सर्वमाध्यम संवाददाता हुआङ्ग हान
"अहं महतीं उत्तरदायित्वं गौरवपूर्णं च मिशनं अनुभवामि, तथा च अहं परिवर्तनशीलस्य राष्ट्रपतिस्य कर्तव्यं निर्वहणार्थं यथाशक्ति प्रयतस्ये।" प्रथमः घूर्णनाध्यक्षरूपेण कार्यं कृतवान् सानी ग्रुप् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः बिजनेस एसोसिएशन क्षियाङ्ग वेन्बो अतिथिभाषणे अवदत्।
"हुनान्-नगरे स्थापितः, वर्धितः च स्थानीयः उद्यमः इति नाम्ना सानी हुनान्-नगरस्य लियान्युआन्-नगरस्य दूरस्थग्रामात् वैश्विक-उद्यमरूपेण विकसितः अस्ति, यत्र प्रायः ६०,००० वैश्विककर्मचारिणः सन्ति, विक्रयः १०० अरब-अधिकः, त्रीणि सूचीकृतानि च कम्पनयः सन्ति । एतत् पूर्णतया हुनानस्य उत्तमनिवेशस्य कारणम् अस्ति तथा व्यावसायिकवातावरणं, तथैव क्रमिकप्रान्तीयसमितीनां सर्वकाराणां च प्रबलसमर्थनम्,” क्षियाङ्ग वेन्बो अवदत्, सानी इत्यस्य विकासकथा एकं तथ्यं सिद्धयति यत् हुनान् अधिकाधिकं उद्यमशीलतायाः आदर्शस्थानं भवति तथा च सहकार्यस्य साधारणं स्थानं भवति जितुम् स्थानम् ।
क्षियाङ्ग वेन्बो इत्यनेन परिचयः कृतः यत् "हुनान्-देशे निवेशः, गृहनगरं प्रति प्रत्यागमनं च" सर्वदा सानी इत्यस्य दृष्टिः एव आसीत् । अन्तिमेषु वर्षेषु सानी इत्यनेन उक्तं यत् "अन्यप्रान्तेभ्यः ये सर्वे उद्योगाः पुनः हुनान्-देशं प्रति स्थानान्तरितुं शक्यन्ते तेषां स्थानान्तरणं करणीयम्" तथा च "हुनान्-देशे निवेशं कर्तुं शक्यन्ते ये सर्वे उद्योगाः तेषां निवेशः करणीयः" इति वर्तमान समये sany इत्यनेन हुनान्-नगरे कुलम् २५.५ अरब युआन् निवेशः कृतः, यत्र प्रायः सर्वेषु नगरेषु राज्येषु च परियोजनाः निर्माणाधीनाः अथवा योजनाकृताः सन्ति । प्रान्तीयदलसमित्याः प्रान्तीयसर्वकारस्य च आह्वानस्य प्रतिक्रियारूपेण चाङ्गशां वैश्विकं अनुसंधानविकासकेन्द्रनगरं निर्मातुं सानी सक्रियरूपेण सानीविज्ञानप्रौद्योगिकीनगरपरियोजनायाः प्रचारं कुर्वन् अस्ति, यस्याः समाप्तेः अनन्तरं ३०० अरब युआनस्य उत्पादनमूल्यं निर्मातुं अपेक्षा अस्ति .
क्षियाङ्ग वेन्बो इत्यनेन उक्तं यत् २०२२ तमे वर्षे सानी विद्युत् स्वच्छता उपकरण औद्योगिक उद्यानं हुआइहुआनगरे स्थितं भविष्यति, अस्मिन् वर्षे जनवरीमासे उत्पादनं कृतम् अस्ति। हुआइहुआ इत्यस्य उत्तमं व्यापारिकवातावरणं तस्य उपरि गभीरं प्रभावं त्यक्तवान् । भविष्ये सानी अधिकैः हुनानव्यापारिभिः सह कार्यं कर्तुं इच्छुकः अस्ति यत् हुआइहुआ इत्यस्य "पञ्चनगराणि चत्वारि नवीनाः च" इति रणनीत्याः कार्यान्वयनस्य संयुक्तरूपेण प्रचारं कर्तुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया