समाचारं

एतावत् उष्णम् ! एताः वित्तीयसंस्थाः अत्र सन्ति!

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रदर्शनीक्षेत्रं १४,४०० वर्गमीटर् अधिकम् अस्ति
प्रदर्शन्यां २२७ देशीयविदेशीयवित्तीयसंस्थाः उद्यमाः च भागं गृहीतवन्तः
यत्र ६७ फॉर्च्यून ५०० कम्पनयः उद्योगस्य अग्रणीकम्पनयः च सन्ति
तेषु १०४ अफलाइन प्रदर्शकाः
अत्र ५५ आन्तरिकवित्तपोषितसंस्थाः, ४९ विदेशीयवित्तपोषितसंस्थाः च सन्ति, यत्र अन्तर्राष्ट्रीयकरणस्य दरः ४७.१% अस्ति ।
……
१२ सितम्बर् दिनाङ्के २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला (अतः परं "मेला" इति उच्यते) आधिकारिकतया उद्घाटितः, ततः बीजिंग-शौगाङ्ग-उद्यानस्य लोकप्रियता पुनः "उत्साहः" अभवत् तेषु वित्तीयसेवानां "बृहत्परिवारः" पुनः वर्धितः, प्रदर्शन्यां सर्वे दत्तांशाः पूर्वसत्रस्य स्तरं अतिक्रान्तवन्तः
ज्ञातव्यं यत् अस्मिन् वर्षे वित्तीयसेवाविशेषविषये अपि विशेषतया वित्तीयशक्तिमार्गः, "पञ्च बृहत् लेखाः" मार्गः, वित्तीयसेवाः बीजिंग-तिआन्जिन्-हेबेई मार्गः इत्यादयः प्रदर्शनमार्गाः च प्रारब्धाः, "क्रीडा, शिक्षणं, यात्रा च" एकीकृत्य तथा आगन्तुकाः भवान् निःशुल्कं "पासपोर्ट्" प्राप्तुं शक्नोति, वित्तीयप्रदर्शने सिटी वाक् डाकटिकटसंग्रहणक्रियाकलापस्य भागं ग्रहीतुं शक्नोति, पृथक् मार्गं पूर्णं कृत्वा उपहारं मोचयितुं च शक्नोति।
एआइ+वित्तीयक्षेत्रानुप्रयोगपरिणामानां अनावरणं भवति
सेवाव्यापारमेलायां वित्तीयसेवाविशेषविषये गच्छन् प्रौद्योगिक्याः, अन्तरक्रियाशीलतायाः च भावः भवतः मुखं प्रहारं करोति स्म । अनेकाः वित्तीयसंस्थाः अस्मिन् सेवाव्यापारमेले हालवर्षेषु स्वस्य प्रौद्योगिकी-अनुसन्धानं विकासं च, उपलब्धि-परिवर्तनं, अभिनव-विकास-उपार्जनानि च प्रदर्शयितुं केन्द्रीकृतवन्तः, येषु "एआइ + औद्योगिकवित्तं", "एआइ + स्मार्ट-उपभोगः", "वित्तीयजोखिमनियन्त्रणं बृहत् प्रतिरूपम् तथा "इन्क्यूबेशन + वित्त" तथा अन्ये बहवः अभिनववित्तीयप्रौद्योगिकीउत्पादाः, ये रोबोट्-अन्तरक्रियाशील-अनुभवः, स्मार्ट-स्क्रीन्, बृहत्-परिमाणस्य मॉडल-प्रदर्शनानि च इत्यादिभिः विविधरूपैः वित्तीयक्षेत्रे ai+ इत्यस्य अनुप्रयोगपरिणामान् व्यापकरूपेण प्रदर्शयन्ति
शतशः अरबस्तरीयाः एआइ-बृहत्-स्तरीयाः मॉडलाः, डिजिटल-युग्मानि, प्रोविडेण्ट्-फण्ड्-डिजिटल-मानवग्राहकसेवा... प्रदर्शनी-भवने आईसीबीसी-बूथ-स्थले डिजिटल-वित्तस्य नवीनतम-उपार्जनाः अनेके आगन्तुकान् आकर्षितवन्तः। "भवता केवलं अन्तरक्रियाशीलपर्दे पुरतः स्थित्वा पटले प्रदर्शितं पाठं पठितुं आवश्यकं भवति, तथा च प्रणाली तत्क्षणमेव चित्राणां ध्वनिसङ्ग्रहस्य माध्यमेन डिजिटल अवतारं जनयितुं शक्नोति। अस्य आधारेण स्वस्य जननार्थं विडियो टेम्पलेट् चयनं कुर्वन्तु digital human video "बूथ-कर्मचारिभिः संवाददातृभ्यः डिजिटल-युग्म-अनुभव-क्रियाकलापानाम् परिचयः कृतः।"
वस्तुतः icbc इत्यस्य डिजिटलमानवप्रौद्योगिकी व्यावसायिकप्रक्रियासम्बद्धेषु एकीकृता अस्ति । icbc इत्यस्य बूथे, भविष्यनिधिस्य स्वसेवायन्त्रस्य उन्नतसंस्करणं डिजिटलमानवप्रौद्योगिक्या सह निहितं भवति, भविष्यत्कोषस्य "डिजिटलमानव" इत्यनेन सह स्वर-अन्तरक्रियाशील-संवादस्य माध्यमेन उपयोक्तारः नवीनतम-भविष्य-निधि-नीतीनां विषये ज्ञातुं शक्नुवन्ति, तथा च digital human" उपयोक्तुः आवश्यकतानुसारं नवीनतमप्रोविडेण्ट् फण्ड् नीतीनां विषये ज्ञातुं समर्थः भविष्यति। व्यावसायिकप्रक्रियाकरणस्य अभिप्रायस्य अनुसारं व्यावसायिकप्रक्रियाकरणस्य अन्तरफलकं सटीकरूपेण उद्घाटयितुं शक्यते तथा च भरणसञ्चालनं पदे पदे मार्गदर्शितं कर्तुं शक्यते, येन व्यावसायिकप्रक्रियाकरणं भवति कुशलं द्रुतं च।
संवाददाता अवलोकितवान् यत् डाकबचतबैङ्कस्य बूथः बहुभिः उच्चप्रौद्योगिकीयुक्तैः अन्तरक्रियाशीलैः अनुभवक्षेत्रैः सुसज्जितः अस्ति, अनेके आगन्तुकाः च स्थले प्रौद्योगिकीतत्त्वैः आनितस्य जादुई अनुभवस्य अनुभवं कृतवन्तः तेषु "बुद्धि-रुचिस्य एकीकरणम्" इति विभागे आगन्तुकाः बहुविध-नवीन-अनुप्रयोग-परिदृश्यानां विषये ज्ञातुं शक्नुवन्ति यथा आईडी-कार्डस्य झुकाव-सुधारः, व्यक्तिगत-कार्ड-मुद्रणस्य बुद्धिमान् कटआउट्, डिजिटल-जनैः सह बुद्धिमान्-स्वर-बहिर्गमन-कॉलः च तदतिरिक्तं स्थले भवद्भिः सह गच्छन्तः प्रियाः चलन-रोबोट्-आदयः सन्ति, ये गपशप-अन्तर्क्रिया, भ्रमण-मार्गदर्शकाः इत्यादीनि सेवानि प्रदास्यन्ति ।
बैंक आफ् बीजिंग बूथः एआईजीसी अनुप्रयोगाः, बुद्धिमान् प्रौद्योगिकी अन्तरक्रियाः, डिजिटलकर्मचारिणः इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां अपि पूर्णतया एकीकरणं करिष्यति, येन आगन्तुकाः रोचकपरस्परक्रियासु वित्तीयसेवानां डिजिटलरूपान्तरणस्य अभिनवपरिणामानां अनुभवं कर्तुं शक्नुवन्ति।
हरितवित्तं न्यूनकार्बनस्य पर्यावरणसंरक्षणस्य च "मार्च" क्रीडति
हरितविकासस्य प्रवर्धने, न्यूनकार्बनचक्रस्य समर्थने, जलवायुपरिवर्तनस्य प्रतिक्रियायां च वित्तीयसंस्थानां नवीनप्रथानां सकारात्मकपरिणामानां च पूर्णतया प्रदर्शनार्थं अयं सेवाव्यापारमेला "डिजिटल-बुद्धिमान् हरितवित्तीयसमाधानं" "कार्बनशिखरं च" इत्यत्र केन्द्रीक्रियते व्यापकः हरितविकासः". उद्यमानाम् कृते नूतनं बोधं आनेतुं हरितवित्तीयनिवेशस्य स्वस्थविकासं प्रवर्धयितुं च उत्तमप्रकरणाः प्रदर्शिताः सन्ति।
"हरितवित्तज्ञानप्रश्नोत्तरे भागं गृह्णन्तु तर्हि पर्यावरणस्य अनुकूलं कैनवासपुटं प्राप्तुं शक्नुवन्ति!" बूथ-कर्मचारिणः अवदन् यत् अन्तिमेषु वर्षेषु चीन-निर्माण-बैङ्क-बीजिंग-शाखा राजधानी-औद्योगिक-विकास-लक्षणैः सह मिलित्वा "ग्रीन-बीजिंग"-रणनीत्याः सक्रियरूपेण समर्थनं कृतवती, क्षेत्रीय-नीतीनां प्रथम-गति-लाभं गृहीतवती, ऊर्जा-संरक्षणस्य, प्रदूषण-निवृत्तेः च समर्थनं कर्तुं प्रयतते , कार्बन-कमीकरणं, प्रमुख-उद्योगेषु क्षेत्रेषु च हरितीकरणं , आपदा-निवारणं, हरित-पृष्ठभूमि-गुणवत्तायां निरन्तरं सुधारः भवति, हरित-वित्तीय-उत्पादानाम्, सेवानां च स्पेक्ट्रम् अधिकं समृद्धं विविधं च भवति, तथा च ईएसजी-जोखिम-प्रबन्धन-व्यवस्था अधिका विवेकपूर्णा, ध्वनित- च भवति .
बैंक आफ् कम्युनिकेशन्स् बूथे "चित्रं, पाठं, श्रव्यं, वीडियो च + समर्पितानि व्याख्यानानि + अन्तरक्रियाशीलाः अनुभवाः" इत्यादिषु विविधरूपेण बैंकस्य नवीनतमप्रथाः फलदायी उपलब्धयः च व्यापकरूपेण प्रदर्शिताः बूथस्य कर्मचारिणां मते चीनदेशे हरितवित्तस्य अन्वेषणं आरभमाणानां प्रारम्भिकानां बङ्कानां मध्ये एकः इति नाम्ना, संचारस्य बैंकः सम्पूर्णस्य समूहस्य व्यावसायिकसञ्चालनस्य विकासस्य च आधाररूपेण हरितं ग्रहीतुं आग्रहं करोति, हरितवित्तनीतिषु सुधारं कर्तुं च केन्द्रितः अस्ति , मानकानि उत्पादव्यवस्थानि च। तेषु, बैंक आफ् कम्युनिकेशन्स् बीजिंग शाखा पारम्परिक-उद्योगानाम् न्यून-कार्बन-रूपान्तरणस्य, हरित-उद्योगानाम् अभिनव-विकासस्य च परितः वित्तीय-समर्थनं निरन्तरं वर्धयति विद्युत् परियोजनासु, तथा च सम्पूर्णस्य विश्वस्य बृहत्तमस्य सीमेण्ट-उद्योगस्य समर्थनं कृतवान् आक्सीजन-दहन-युग्मित-कार्बन-कैप्चर-प्रौद्योगिकी-उपयोग-परियोजनायां संचार-बैङ्क-प्रणाल्यां प्रथमा पम्प-भण्डारण-विद्युत्-स्थानक-परियोजना आरब्धा अस्ति

सर्वे पश्यन्ति

नवीनतमवार्ता : it’s up!
मृतस्य बन्धुस्य खातेः धनं निष्कासयितुं मया व्यक्तिगतरूपेण उपस्थितिः आवश्यकी वा । बैंकः प्रतिक्रियां ददाति! ◆मा लांग, वांग चुकिन् इत्यादयः महत् श्रेयः अर्हन्ति! ◆पञ्च अपि प्रमुखबैङ्काः अनुमोदिताः सन्ति! ◆लिउ लिक्सियन न्यायालये अपराधं स्वीकृतवान्!icbc, agricultural bank of china, bank of china, china construction bank, bank of communications इत्यादीनि सर्वाणि अनुमोदितानि सन्ति!
स्रोतः - फाइनेंशियल टाइम्स् ग्राहक
संवाददाता : मा लिंग
सम्पादकः लियू नेङ्गजिंग
ईमेलः [email protected] इति
अधिकानि अनन्यवार्तानि सूचनाश्च द्रष्टुं फाइनेन्शियल टाइम्स् आधिकारिकलेखस्य अनुसरणं कुर्वन्तु
प्रतिवेदन/प्रतिक्रिया