समाचारं

कियत्कालं जीवति इति ज्ञातुं शक्यते तस्य गमनपदं दृष्ट्वा एव । दीर्घायुषः जनानां सामान्यतया गमनसमये एतानि ५ लक्षणानि भवन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६५ वर्षीयः एकः पुरुषः प्रातः उत्थाय सहसा दक्षिणाङ्गे जडता, दुर्बलता च अनुभवति स्म तथापि सः पुरुषः तस्मिन् विषये ध्यानं न दत्तवान् तथापि यथा यथा समयः गच्छति स्म तथा तथा लक्षणं न केवलं न सुधरति स्म , परन्तु अधिकाधिकं गम्भीरता अभवत्, सः किमपि भ्रष्टं अपि अभवत्। acute cerebral infarction इति वैद्यः अवदत् यत् मस्तिष्कं मानवशरीरस्य मुख्यालयः अस्ति, तथा च मानवशरीरस्य सर्वाणि सूक्ष्मगतिविधयः मस्तिष्केन नियन्त्रितव्याः पूर्णाः, यदि मस्तिष्के रक्तवाहिनीनिरोधः भवति तर्हि इस्केमिया भवति तथा तत्सम्बद्धे क्षेत्रे हाइपोक्सिया यथा यथा समयः गच्छति तथा तथा अङ्गगतिक्षतिः भवितुम् अर्हति ।

यदा अङ्गगतिशीलताक्षतिः भवति तदा रोगी अङ्गेषु जडता, दुर्बलता च अनुभविष्यति, गमनसमये अपि असामान्यः अर्धपक्षाघातः भविष्यति

प्रायः वयं एतत् वचनं शृणोमः, यदा किमपि कार्यं नास्ति तदा पदद्वयं गृह्यताम्, यथा यथा वयं वृद्धाः भवन्ति, तथैव पादचालनं निःसंदेहं वृद्धानां कृते व्यायामस्य उपयुक्ततमं रूपं जातम् वृद्धः स्वस्थः अस्ति, तदा गमनम् भवन्तः अधिकं स्थिरं गमिष्यन्ति यदि गमनसमये असामान्यताः सन्ति तर्हि भवन्तः रोगस्य आगमनस्य विषये सजगः भवेयुः।

एकः वैद्यः इति नाम्ना अहं सर्वेभ्यः स्मारयितुम् इच्छामि यत् दीर्घायुषः जनानां सामान्यतया एतानि पञ्च चलनलक्षणानि सन्ति ।

प्रथमं दीर्घायुषः जनाः स्थिरचरणेन सह गच्छन्ति, असामान्यगतिः नास्ति ।