समाचारं

"तासोव इलेक्ट्रिक" किआन्हाई, शेन्झेन्तः प्रस्थानं करोति, उच्चस्तरीयद्विचक्रीयविद्युत्वाहनानां नूतनयुगं उद्घाटयति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन्-नगरस्य अभिनवनगरे किआनहाई यिफाङ्गचेङ्गः "तासोव" इत्यस्य विश्वस्य प्रथमस्य भण्डारस्य भव्य उद्घाटनस्य साक्षी भवितुम् उद्यतः अस्ति । १४ सितम्बर् दिनाङ्के तानसुओ इलेक्ट्रिक् स्वस्य प्रथमेन उत्पादेन "तनसुओ २०४९" इत्यनेन सह पदार्पणं करिष्यति । तदनन्तरं विश्वस्य प्रथमः "तासोव अन्वेषणकेन्द्रः" भण्डारः एकमासस्य परीक्षणसञ्चालनं आरभेत ।

"तासोव" द्विचक्रीयविद्युत्वाहनानां क्षेत्रे उच्चस्तरीयः ब्राण्डः अस्ति तासोवस्य एस-वर्गस्य विद्युत्वाहनानां मूलमूल्यं यत् तान् अन्येभ्यः द्विचक्रीयविद्युत्वाहनेभ्यः भिन्नं करोति न्यूनतमं डिजाइनसौन्दर्यशास्त्रं यत् परिसरं सरलीकरोति, तथा च automotive-level product quality and service , बुद्धिमान् मानवीयः मानव-वाहन-अन्तर्क्रिया-अनुभवः। शेन्झेन्-नगरे एतत् आश्चर्यजनकं रूपं न केवलं "तान्सुओ इलेक्ट्रिक्" इत्यस्य ब्राण्ड्-पदार्पणम् अस्ति, अपितु वैश्विक-द्विचक्रीय-विद्युत्-वाहन-विपण्ये अपि एकः शक्तिशाली प्रभावः अस्ति

तासोवस्य प्रथमस्य विद्युत्वाहनस्य "tansuo 2049" इत्यस्य मार्गपरीक्षणस्य समये तस्य न्यूनतमं सुव्यवस्थितं च रूपं डिजाइनं, उत्तमनिर्माणगुणवत्ता च स्थिरः सुचारुः च वाहनचालनस्य अनुभवः प्रेक्षकाणां सर्वसम्मत्या प्रशंसां प्राप्तवान् शरीररेखाः चिकनीः सन्ति तथा च समग्ररूपेण डिजाइनः सुसंगतः अस्ति यत्र किमपि पट्टिकायाः ​​भावः नास्ति futuristic design full of technology , जनाः भविष्यतः आह्वानं एकदृष्ट्या अनुभवितुं शक्नुवन्ति।

"तान्सुओ २०४९" इत्यस्य सुन्दररूपस्य अतिरिक्तं प्रदर्शनस्य दृष्ट्या अपि उत्तमं प्रदर्शनं भवति । उद्योगस्य अग्रणी hc500 अति-उच्च-शक्तियुक्तः मिश्रधातुः इस्पातस्य डबल-ट्यूब-चतुष्कोणः, उच्च-गुणवत्तायुक्तः bosch-मोटरः, उच्च-दक्षता-बैटरी-पैकः च सुनिश्चितं करोति यत् वाहनं शक्ति-उत्पादनस्य, क्रूजिंग-परिधिस्य च दृष्ट्या उद्योगस्य अग्रणी-स्तरं प्राप्नोति तस्मिन् एव काले अस्य वाहनस्य उन्नतबुद्धिमान् नियन्त्रणप्रणाल्याः, बहुविधसुरक्षासंरक्षणपरिहाराः च सन्ति, येन उपयोक्तारः वाहनचालनस्य आनन्दं लभन्ते सति सुरक्षायाः भावः भोक्तुं शक्नुवन्ति

तन्सुओ इत्यस्य विद्युत्वाहनानि अपि स्मार्ट-प्रौद्योगिकी-तत्त्वैः सह गभीररूपेण एकीकृतानि सन्ति, तथा च स्मार्ट-अन्तर-संयोजन-प्रौद्योगिक्याः माध्यमेन वाहनस्य स्मार्ट-टर्मिनल्-इत्यस्य च मोबाईल-फोन-इत्यादीनां च निर्विघ्न-सम्बन्धस्य साक्षात्कारं कुर्वन्ति उपयोक्तारः मोबाईल-एपीपी-माध्यमेन वाहननियन्त्रणं, स्थितिनिरीक्षणं, नेविगेशनं, स्थितिनिर्धारणं च अन्यकार्यं च सहजतया साक्षात्कर्तुं शक्नुवन्ति, येन यात्रायाः सुविधायां बुद्धिमत्ता च बहुधा सुधारः भवति

शेन्झेन् किआनहाई यिफाङ्ग सिटी एकं नगरस्य स्थलचिह्नम् अस्ति यत् वैश्विकप्रवृत्तिः नवीनताः च एकत्र आनयति तथा च उच्चस्तरीयं ब्राण्ड्-स्थापनं "tansuo electric" इत्यस्य ब्राण्ड-अवधारणया सह मेलनं करोति तथा च शीघ्रमेव tansuo electric इत्यस्य विकासस्य साक्षी भविष्यति। भविष्यम् आगतं, विद्युत्शक्तिं अन्वेष्टुं समयः अस्ति । "tansuo electric" स्वस्य अभिनव-उत्पाद-कार्यैः उत्तम-ब्राण्ड्-शक्त्या च उद्योग-नवाचार-प्रवृत्तेः नेतृत्वं निरन्तरं करिष्यति, येन उपयोक्तृभ्यः अधिक-बुद्धिमान्, सुविधाजनकः, सुरक्षितः च यात्रा-अनुभवः आनयिष्यति |. "tansuo 2949" इत्यस्मात् उत्पन्नः उच्चस्तरीयः द्विचक्रयुक्तः विद्युत्वाहनविपण्यः नवीनतायाः तूफानस्य आरम्भं कर्तुं शक्नोति ।

स्रोतः - beiqing.com

【विज्ञापनं करोतु】

प्रतिवेदन/प्रतिक्रिया