समाचारं

"रन, बॉयज" २०२४ युवा अण्डर १५ महिला फुटबॉल आमन्त्रणप्रतियोगिता सफलतया समाप्तवती

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : "रन, बॉय" २०२४ युवा u15 महिला फुटबॉल आमन्त्रणप्रतियोगिता सफलतया समाप्तवती
श्रमिक दैनिकग्राहकः, सितम्बर् १२ (श्रमिकदैनिक-चीन-उद्योगसंजालस्य संवाददाता लियू बिङ्ग) अद्यैव चीनस्य जनबीमाकम्पनी, राष्ट्रिययुवाक्रीडासङ्घस्य क्रीडाविद्यालयशाखा, लिउबा च प्रायोजितस्य राष्ट्रिययुवाक्रीडासङ्घस्य मार्गदर्शनेन काउण्टी जनसर्वकारः संयुक्तरूपेण "रन, यूथ" २०२४ "चीन पीआईसीसी कप" युवा u15 महिलानां फुटबॉल आमन्त्रणप्रतियोगिता, यस्य मेजबानी बीजिंग डोंग'आओ क्रीडास्वास्थ्यप्रौद्योगिकीविकासकेन्द्रेण कृतम्, तस्य समापनं लिउबा काउण्टी, शान्क्सी इत्यस्मिन् युवानां फुटबॉलप्रशिक्षणकेन्द्रे अभवत्। अस्मिन् स्पर्धायां १६० तः अधिकैः खिलाडिभिः सह देशस्य कुलम् ८ दलाः भागं गृहीतवन्तः अन्ते ज़िझोङ्ग काउण्टी युवाक्रीडाविद्यालयदलः, लुओयाङ्गयुवाक्रीडाप्रशिक्षणकेन्द्रदलः, किङ्ग्डाओफुटबॉलसङ्घदलः च क्रमशः शीर्षत्रयेषु विजयं प्राप्तवन्तः .
प्रतियोगिता समूहचरणं, नकआउट् चरणं च विभक्तवती आसीत् प्रत्येकं भागं गृहीतवान् दलं उत्तमं मानसिकदृष्टिकोणं युद्धभावना च दर्शितवान्, अद्भुतं च द्वन्द्वं समर्पितवान्। चतुर्णां दौरस्य प्रतियोगितायाः अनन्तरं ज़िझोङ्ग् काउण्टी युवाक्रीडाविद्यालयस्य दलं लुओयङ्गयुवाक्रीडाप्रशिक्षणकेन्द्रदलं च अन्तिमपक्षस्य कृते मिलितवन्तः ।
अन्तिमपक्षे ज़िझोङ्ग-मण्डलस्य युवाक्रीडाविद्यालयस्य दलेन निरपेक्षलाभेन चॅम्पियनशिपं प्राप्तम् । क्रीडायाः अनन्तरं ज़िझोङ्ग काउण्टी युवाक्रीडाविद्यालयस्य दलस्य खिलाडी ताओ सिकी इत्यस्य मतं आसीत् यत् चॅम्पियनशिपं जितुम् दलस्य प्रत्येकस्य क्रीडकस्य परिश्रमस्य एकतायाः च युद्धभावनायाः च उपरि निर्भरं भवति, तथा च सावधानीपूर्वकं मार्गदर्शनात् अधिकं अविभाज्यम् अस्ति प्रशिक्षकदलस्य । निम्नलिखित अध्ययने जीवने च दलं एतत् क्रीडाविधिं अग्रे सारयिष्यति। दलस्य सहायकप्रशिक्षकः हुआङ्ग् क्षियाओबो एकस्मिन् साक्षात्कारे अवदत् यत् "अस्मिन् स्पर्धायां चॅम्पियनशिपं जित्वा सर्वे अतीव प्रसन्नाः सन्ति। अहम् आशासे यत् क्रीडकाः तदनन्तरं क्रीडासु स्वप्रयत्नाः निरन्तरं कर्तुं शक्नुवन्ति तथा अस्य आयोजनस्य स्थलस्य हार्डवेयर-स्थितयः हेलिउबा-नगरस्य जलवायुः पर्यावरणं च पुष्टिः कृता अस्ति, अहं पुनः अत्र प्रशिक्षणं कर्तुं स्पर्धां च कर्तुं शक्नोमि इति आशासे।
राष्ट्रिययुवाक्रीडासङ्घस्य क्रीडाविद्यालयशाखायाः कार्यकारीउपाध्यक्षः ली क्षियोङ्गः, लिउबा-मण्डलस्य जनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकः लियू-हैतावः, लिउबा-मण्डलसर्वकारस्य उपप्रमुखः झाङ्ग-शाओमिंग् च पुरस्कारसमारोहे उपस्थिताः भूत्वा पुरस्कृताः च अभवन् विजेतादलेभ्यः पदकानि। आशास्ति यत् युवानः क्रीडकाः फुटबॉल-क्रीडायाः आनयित-आनन्दस्य आनन्दं लभन्तः सामूहिक-कार्यस्य, दृढतायाः च भावनां निरन्तरं अग्रे सारयिष्यन्ति, भविष्यस्य कृते च ठोस-आधारं स्थापयिष्यन्ति |.
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया