समाचारं

xinhuanet chu xuejun : मुख्यधारा-माध्यमाः प्रेक्षकान् आकर्षयितुं शक्नुवन्ति इति कस्यापि नूतन-माध्यम-रूपस्य अवहेलनां कर्तुं न शक्नुवन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केवलं प्रभावी प्रौद्योगिकीसशक्तिकरणस्य किमपि अवसरं न त्यक्त्वा तथा च संचारं प्रवर्धयितुं प्रेक्षकान् च जितुम् अर्हति इति कस्यापि नूतनस्य मीडियारूपस्य उपेक्षया न कृत्वा। केवलं परिवर्तनं चालयित्वा उन्नतप्रौद्योगिक्या सह उन्नयनं कृत्वा एव मुख्यधारामाध्यमाः समयस्य प्रवृत्तिं गृहीतुं शक्नुवन्ति तथा च दृढतया कब्जां कर्तुं शक्नुवन्ति ऑनलाइन संचारस्य आज्ञाकारी ऊर्ध्वताः।"
१३ सितम्बर् दिनाङ्के पार्टीसमितेः सचिवः सिन्हुआनेट्-संस्थायाः अध्यक्षः च चू ज़ुएजुन् इत्यनेन २०२४ तमे वर्षे बण्ड्-न्यू-मीडिया-वार्षिकसम्मेलने "प्रणालीगतपरिवर्तनद्वारा मुख्यधारा-माध्यमानां उच्च-गुणवत्ता-विकासस्य प्रवर्धनम्" इति विषये मुख्यभाषणं कृतम् अस्य आयोजनस्य आयोजकत्वं शाङ्घाई-नगरस्य मीडियासमूहेन कृतम् अस्मिन् वर्षे वार्षिकसभायाः विषयः “embracing systemic change” इति ।
चू ज़ुएजुन् इत्यनेन दर्शितं यत् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः सद्यः एव आयोजितेन तृतीयपूर्णसत्रे सांस्कृतिकसंस्थानां तन्त्राणां च सुधारं गभीरं कर्तुं मुख्यधारामाध्यमानां व्यवस्थितसुधारं प्रवर्धयितुं च सामरिकव्यवस्थानां श्रृङ्खला कृता। केन्द्रसर्वकारेण योजनाकृतं खाका कथं वास्तविकतां परिणमयितव्यं इति कालस्य विषयः यस्य उत्तरं प्रत्येकं समाचारमाध्यमव्यक्तिं दातव्यम्।
चू xuejun, पार्टी समिति के सचिव तथा सिन्हुआनेट् अध्यक्ष
तस्य मतेन भविष्ये मुख्यधारामाध्यमाः अनेकाः मूलसमस्याः सम्मुखीभवन्ति। सर्वप्रथमं मुख्यधारामाध्यमानां ऑनलाइनजनमतस्य पारिस्थितिकीयां गहनपरिवर्तनस्य नूतनवातावरणे जनमतस्य सम्यक् प्रभावीरूपेण मार्गदर्शनस्य आवश्यकता वर्तते।
"जनमतस्य पारिस्थितिकी कथं अपि परिवर्तते, मुख्यधाराव्यावसायिकमाध्यमेन मौसमस्य फलकं, गिट्टी, टिम्पनी च इति स्वभूमिकायाः ​​पूर्णं भूमिकां दातव्या, सम्यक्-अनुचितयोः प्रमुखेषु विषयेषु दिशां चालयितुं, विचारेषु तटस्थविषयान् प्रेरयितुं, सेटिंग् च कर्तव्यम् जनमतस्य कोलाहलस्य मध्ये स्वरः" इति चू ज़ुएजुन् अवदत्।
चू ज़ुएजुन् इत्यनेन बोधितं यत् जनमतस्य मार्गदर्शनस्य भूमिका सकारात्मकप्रतिवेदनेषु आधारिता भवितुमर्हति, परन्तु अस्य अर्थः न भवति यत् मुख्यधाराप्रसारमाध्यमाः वास्तविकसमस्यानां सामना कर्तुं साहसं न कुर्वन्ति। उष्णसामाजिकविषयाणां कृते मुख्यधारामाध्यमेन मनोवृत्त्या, तीक्ष्णतायाः, बलस्य च सह रिपोर्ट् कर्तुं विविधाः पद्धतयः स्वीक्रियन्ते, तथा च ऑनलाइनमार्गदर्शनस्य आज्ञाकारी ऊर्ध्वतां धारयितव्याः।
द्वितीयं, प्रौद्योगिकी-नेतृत्वेन मीडिया-परिवर्तनस्य नूतन-प्रवृत्तेः अन्तर्गतं उन्नत-प्रौद्योगिकी मुख्यधारा-माध्यमानां विकासं सशक्तं कुर्वती महत्त्वपूर्णा शक्तिः अस्ति । चू ज़ुएजुन् इत्यस्य मतं यत् हालवर्षेषु एआइ-प्रौद्योगिक्याः व्यापकप्रयोगेन मीडियाक्षेत्रे नूतनः परिवर्तनः भवति मुख्यधारा-माध्यमेन प्रौद्योगिक्याः आलिंगनं कर्तव्यं, केवलं अनुवर्तनं कर्तुं शक्नोति न तु पश्चात्तापं कर्तुं शक्नोति।
"प्रौद्योगिक्याः उपयोगः प्रौद्योगिक्याः कृते एव सीमितः न भवितुम् अर्हति। अस्माभिः सक्रियरूपेण वृत्तसञ्चारस्य सूचनाकोकोनप्रभावस्य च प्रभावीरूपेण समाधानस्य उपायाः अन्वेष्टव्याः सामग्रीं उद्योगात् बहिः भग्नुं, तथा च एल्गोरिदम् नियन्त्रयितुं मुख्यधारामूल्यानां उपयोगं करोति ।
प्रौद्योगिकीपरिवर्तनस्य मध्यं मुख्यधारामाध्यमाः कथं उत्तमं कर्तुं शक्नुवन्ति? चू ज़ुएजुन् इत्यनेन “आवश्यकताः इच्छाः च” इति द्वयोः पक्षयोः अग्रे कृतम् । प्रथमस्य "आवश्यकता च इच्छा च" इत्यस्य अर्थः अस्ति यत् मुख्यधारा-माध्यमेन न केवलं स्वस्य एल्गोरिदम्-निर्माणं करणीयम्, स्वस्य संचारस्य, धक्का-क्षमतायाः च निरन्तरं सुधारः करणीयः, अपितु विपरीत-सामग्री-निर्गमः अपि कर्तव्यः, मुख्यधारा-मूल्यं प्रतिबिम्बयन्तः अधिकानि उष्ण-अन्वेषण-विषयाणि स्थापयितव्यानि, एकत्र अनुकूलनं च कर्तव्यम् with the platform एल्गोरिदम् द्वारा अनुशंसिताः सामग्रीशब्दाः मुख्यधारामूल्यैः सह एल्गोरिदम् प्रभावितं कुर्वन्ति ।
अन्यस्य “आवश्यकता आवश्यकता च” विषये चू ज़ुएजुन् इत्यनेन उक्तं यत्, आँकडाधारं, संसाधनसङ्ग्रहणं, मूल्यखननक्षमता च सुधारयितुम्, नूतनं रचनात्मकं सौन्दर्यशास्त्रं प्राप्तुं जननात्मक-एआइ-इत्यस्य उपयोगः च आवश्यकः यत् मनुष्याणां प्राप्यतायां परे सन्ति तथा च सामग्रीनिर्माणस्य नूतनः आयामः, अस्माभिः न केवलं जनशक्तिं मुक्तुं सामग्री उत्पादकतायां सुधारं कर्तुं प्रौद्योगिक्याः सदुपयोगः करणीयः, अपितु कुशलमानवस्य प्राप्त्यर्थं जन-उन्मुखस्य सामग्री-केन्द्रितस्य च दृष्टिकोणस्य पालनम् अपि कर्तव्यम् -मशीनसहकार्यं सामग्रीप्रौद्योगिक्याः जैविकं एकीकरणं च।
"पूर्वे अन्तर्राष्ट्रीयशक्तिसन्तुलनं वर्धमानं पश्चिमे च क्षीणं भवति इति नूतनस्थितौ अन्तर्राष्ट्रीयसञ्चारक्षमतासु व्यापकरूपेण सुधारः कथं करणीयः इति अपि मुख्यधारामाध्यमानां सम्मुखे सर्वाधिकं तात्कालिकः विषयः अस्ति अन्तर्राष्ट्रीयसञ्चारः, मुख्यधारामाध्यमानां वर्तमानस्य अन्तर्राष्ट्रीयसञ्चारस्य स्पष्टा अवगतिः भवितुमर्हति ये नवीनपरिवर्तनानि अभवन्, तेषां सह अस्माभिः अवसरस्य ग्रहणं करणीयम्, परिस्थितेः लाभः च ग्रहीतव्यः, बाह्यप्रवचनस्य अभिव्यक्तिः नवीनीकरणं करणीयम्, बहुविधत्रिविमसञ्चारमाध्यमानां निर्माणं करणीयम् , बाह्यविनिमयं सहकार्यं च गहनतया प्रवर्धयन्ति, पाश्चात्यप्रवचनजालं भङ्गयितुं, वैचारिककठिनतां दूरीकर्तुं प्रयतन्ते, प्रवचनघातं च परिवर्तयन्ति तथा च "पाश्चात्यम् इदं "पूर्वे सशक्तं दुर्बलं च इति अन्तर्राष्ट्रीयप्रतिरूपे प्रमुखां भूमिकां निर्वहति पूर्वं"।
चू xuejun अन्ततः उक्तवान् यत् मुख्यधारामाध्यमेषु प्रणालीगतपरिवर्तनानां प्रवर्धनार्थं न केवलं सामग्री, प्रौद्योगिकी, चैनल्स्, प्रणाली उन्नयनं च आवश्यकं भवति, अपितु संस्थागततन्त्रेभ्यः, प्रतिभानिधिभ्यः, अन्येभ्यः पक्षेभ्यः च सशक्तसमर्थनस्य आवश्यकता वर्तते अस्य कृते व्यवस्थितरूपेण एकीकरणस्य, सर्वेषां तत्त्वानां समग्र उन्नतिः च आवश्यकी भवति प्रत्येकं कडिम् अस्य कृते अधिकं गहनं आदानप्रदानं, परस्परं शिक्षणं, माध्यमानां मध्ये सहकार्यं च आवश्यकम् अस्ति ।
द पेपर रिपोर्टरः याङ्ग झे तथा प्रशिक्षुः झाङ्ग शियु
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया