समाचारं

यदा अहं उज्ज्वलवस्त्रधारिणः क्रुद्धाश्वाः च बालकः आसम् तदा अहं उच्चमनोबलेन यात्रां प्रारब्धवान्! हुबेई जिओगन सिटी २०२४ तमस्य वर्षस्य उत्तरार्धे निर्धारितानां भर्तीनां विदां करोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर चेन कियान

संवाददाता यान फेंग मा शिचाओ फेंग चांग

१३ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य उत्तरार्धे हुबेई-प्रान्ते क्षियाओगान्-नगरे निर्धारितः भर्तॄणां विदाई-समारोहः नगरस्य जनचतुष्कस्य भव्यतया आयोजितः लियू मिन्, जेङ्ग फनसुन् इत्यादयः सैन्य-नागरिक-नेतारः, तथैव सर्वे निर्धारित-भर्तयः, अभिभावक-प्रतिनिधिः, सर्वेषां वर्गानां सहस्राधिकाः जनाः च विदाई-समारोहे उपस्थिताः आसन्

इवेण्ट् साइट्

समारोहस्थले वायुना रक्तध्वजाः विस्फुरन्ति स्म, ध्वजाः विशेषतया नेत्रयोः आकर्षकाः आसन्, गोङ्ग-ढोल-ध्वनिः च आकाशे प्रतिध्वनितः आसीत्

निर्धारित नवयुवकाः वक्षसि पट्टिकाः, रक्तपुष्पाणि च धारयन्ति स्म, "पुत्रधर्मः, वीरता, बलं च, देशस्य सेवायै सेनायाः सदस्यता, परमवैभवः" इति नाराम् उद्घोषयन्ति स्म, नूतनयुगे पुत्रधर्मस्य सद्भावं, उच्चं मनोबलं च प्रदर्शयन्ति स्म .

इवेण्ट् साइट्

नियत-भर्तॄणां मातापितरौ ये स्वतःस्फूर्तरूपेण पश्यन्ति स्म, तेषां बालकानां कृते शुभकामनाः प्रेषयितुं विविधानि "प्रोत्साहन-पट्टिकाः" सज्जीकृतवन्तः

महाविद्यालयस्य छात्राः सेनायां सम्मिलितुं देशस्य सेवां च कर्तुं अनन्तं आकांक्षां प्रकटयन् निर्धारितभर्तीभ्यः पुष्पाणि प्रदत्तवन्तः।

इवेण्ट् साइट्

नियत-भर्ती-प्रतिनिधिः मा झुओरान् सर्वेषां भर्तॄणां कृते ध्वनितशपथं उद्घोषितवान् यत् सेनायां सम्मिलितस्य अनन्तरं ते आदेशान् आज्ञां च पालिष्यन्ति, कठिनं प्रशिक्षणं करिष्यन्ति, कौशलं प्रयत्नपूर्वकं शिक्षिष्यन्ति, लोह-अनुशासनेन निष्ठावान् प्राणान् निर्मास्यन्ति, तस्य पुष्पाणि च सिञ्चन्ति स्वेदेन सह यौवनम् ।

निर्धारित-भर्तॄणां माता-पिता-प्रतिनिधिः वाङ्ग युपेङ्गः भर्तॄणां कृते स्वस्य आशीर्वादं प्रसारितवान् यत् अहं आशासे यत् ते यथाशीघ्रं सैन्यजीवने अनुकूलतां प्राप्तुं शक्नुवन्ति, वीरतया अजेयतया च अग्रे गन्तुं शक्नुवन्ति, मातृभूमिस्य समृद्धौ, तस्य सुखे च योगदानं दातुं शक्नुवन्ति जनाः।

इवेण्ट् साइट्

क्षियाओगन सैन्यविभागस्य नेता ज़ेङ्ग फैनसुन् इत्यनेन निर्धारितभर्तीभ्यः अभिनन्दनं कृत्वा क्षियाओगनजनानाम् बुद्धिः, परिश्रमः, वीरता, शक्तिः च उत्तमगुणान् उत्तराधिकारं प्राप्य अग्रे सारयितुं, सेनायां कठिनं अध्ययनं कर्तुं कठिनप्रशिक्षणं च कर्तुं, जिओगनस्य कृते गौरवं प्राप्तुं च आह तेजस्वी उपलब्धिभिः सह सः स्वनगरस्य जनानां प्रचण्डाशां पूरयितुं असफलः अभवत् ।

"चीनीजनमुक्तिसेनायाः सैन्यगीतं" इति भव्येन समारोहस्य समाप्तिः अभवत् । गोङ्ग-ढोलकयोः सजीवध्वनिमध्ये सर्वे निर्धारित-नियोजकाः स्वगृहस्य देशस्य च रक्षणस्य पवित्रं कार्यं पूर्णं कर्तुं स्वगृहनगरस्य जनानां न्यासेन, महतीनाम्ना च सम्पूर्णे मातृभूमिषु सैन्यशिबिरेषु त्वरितम् आगतवन्तः

(चित्रं संवाददातृणा प्रदत्तम्)

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया