समाचारं

"कैच् ए बेबी" इति वर्षस्य तृतीयः बृहत्तमः बक्स् आफिसः अभवत्, शेन् टेङ्गस्य व्यक्तिगतः बक्स् आफिसः ४० अरबं अतिक्रान्तवान्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

माओयान् प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारं १२ सितम्बर् दिनाङ्के १६:५५ वादनपर्यन्तं "कैच् ए बेबी" इति चलच्चित्रस्य प्रदर्शनस्य ५८ दिवसेभ्यः अनन्तरं ३.३ अरबस्य निशानम् अतिक्रान्तम् फलतः एतत् चलच्चित्रं वसन्तमहोत्सवस्य चलच्चित्रं "अनुच्छेदं २०" अतिक्रम्य २०२४ तमे वर्षे चीनीयचलच्चित्रस्य बक्स् आफिससूचौ तृतीयस्थानं प्राप्तवान् ।
वार्षिकबक्स् आफिससूचौ शीर्षत्रयेषु शेन् टेङ्ग्, "फ्लाईङ्ग् लाइफ् २", "कैच् ए बेबी" च अभिनीतानि चलच्चित्राणि द्वौ स्थानं धारयन्ति । तस्मिन् एव काले शेन् टेङ्ग् इत्यनेन अभिनीतानां सर्वेषां चलच्चित्रेषु बक्स् आफिसः ४० अरबं अतिक्रान्तवान्, यत् चलच्चित्रक्षेत्रे "बृहद्भ्रातुः" बक्स् आफिस-आकर्षणं दर्शयति
अस्मिन् वर्षे ग्रीष्मकालस्य ऋतौ "कैच् ए बेबी" अग्रणी अस्ति . तेषु शेन् टेङ्गस्य चलच्चित्रस्य बक्स् आफिस इत्यत्र योगदानं न्यूनीकर्तुं न शक्यते । चीनदेशे सर्वाधिकं कुलबक्स्-ऑफिस-युक्तः अभिनेता इति नाम्ना तस्य प्रेक्षक-लोकप्रियता अत्यन्तं अधिका अस्ति, बक्स्-ऑफिस-आकर्षणं च तस्य हास्य-प्रतिभा प्रेक्षकान् सर्वदा हसनेन प्रतिध्वनितुं प्रेरयति ।
अस्मिन् समये "कैच् ए बेबी" इत्यस्य बक्स् आफिसः ३.३ बिलियन-अङ्कं अतिक्रम्य वार्षिक-बॉक्स-ऑफिस-मध्ये तृतीयस्थानं प्राप्तवान्, शेन् टेङ्गस्य व्यक्तिगत-बॉक्स-ऑफिस-प्रदर्शनस्य अन्यत् मुख्यविषयं जातम् वर्तमान समये शेन् टेङ्ग् इत्यनेन भागं गृहीतानाम् चलच्चित्रेषु कुलम् बक्स् आफिसः ४० अरबं अतिक्रान्तम् अस्ति ।
(लोकप्रिय समाचार·किलु वन प्वाइंट रिपोर्टर लियू युहान)
प्रतिवेदन/प्रतिक्रिया