समाचारं

व्यापकं उन्नयनं, नूतनं चङ्गन् फोर्ड एक्स्प्लोररं ३०९,८०० युआन् मूल्यात् आरभ्यते

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम नवीन कार १३ सितम्बर् दिनाङ्के नूतनं फोर्ड एक्स्प्लोररं आधिकारिकतया प्रक्षेपणं जातम् । नूतनं एक्सप्लोररं बाह्यशैल्याः द्वयोः प्रक्षेपणं कृतम् अस्ति, यत् नगरीयदृश्येषु केन्द्रितं नियमितसंस्करणं तथा च आफ्-रोड् दृश्येषु केन्द्रितं कुन्लुन् पीक् संस्करणं द्वयोः अपि 2.3t इञ्जिनस्य पावरट्रेनेन 10at गियरबॉक्सेन च सुसज्जितम् अस्ति

रूपस्य दृष्ट्या नूतनस्य फोर्ड-एक्सप्लोररस्य समग्रशैली मूलतः वर्तमान-माडलेन सह सङ्गता अस्ति, तथा च उभयतः परितः "l" आकारस्य ट्रिम-पट्टिकाः सुवर्णेन अलङ्कृताः सन्ति मानकरूपेण दिवसस्य चलनप्रकाशाः स्वचालितं उच्चपुञ्जनियन्त्रणकार्यम्। कुन्लुन् पीक् एडिशन इत्यस्मिन् कृष्णवर्णीयः क्रीडासामग्रीः, यथा कृष्णवर्णीयः ग्रिलः, कृष्णवर्णीयः पृष्ठदृश्यदर्पणः, कृष्णवर्णीयः छतः च योजितः अस्ति ।

शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५०६३/२००४/१७७८मि.मी., चक्रस्य आधारः ३०२५मि.मी., यत् पुरातनस्य मॉडलस्य सङ्गतम् अस्ति रूपकिटस्य अन्तरस्य कारणात् नूतनस्य एक्स्प्लोरर् कुन्लुन् पीक एडिशनस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५०६६/२००४/१७९७ मि.मी.

पृष्ठभागे नूतनं एक्सप्लोररं थ्रू-टेल्लाइट् सेट् इत्यनेन सुसज्जितम् अस्ति नियमितसंस्करणे क्रोम-प्लेटेड् रियर सरौण्ड् तथा च उभयतः एग्जॉस्ट् आउटलेट् द्वौ उपयुज्यते । पृष्ठीयमाडलद्वयं भिन्नम् अस्ति ।

आन्तरिकतः, नूतनकारस्य प्रौद्योगिक्याः प्रबलः भावः अस्ति केन्द्रीयनियन्त्रणपर्दे यात्रिकमनोरञ्जनपर्दे च एकीकृतं डिजाइनं स्वीकुर्वन्ति, तथा च पूर्णेन एलसीडी-यन्त्रेण सुसज्जिताः सन्ति नूतनकारः अद्यापि १२.३-इञ्च् इन्स्ट्रुमेण्ट्-पैनल + २७-इञ्च्-केन्द्रीय-नियन्त्रण-बृहत् क्षैतिज-पर्दे संयोजनेन सुसज्जितः अस्ति, स्क्रीन् sync+3.0 zhixing इन्फोटेनमेण्ट्-प्रणाल्या सह उन्नयनं कृतम् अस्ति तथा च वाक्-परिचय-दक्षतायां सुधारं कर्तुं baidu ai-प्रौद्योगिक्या सह संयोजितः अस्ति . नूतनं कारं क्वाल्कॉम् स्नैपड्रैगन ८१५५ कार-ग्रेड् चिप्, ५जी इन्-वाहन नेटवर्क्, बैडु मैप्स् च इत्यनेन सुसज्जितम् अस्ति । आसनानां दृष्ट्या नूतनं एक्स्प्लोररं द्वौ आसनविन्यासौ निरन्तरं प्रदाति : २+२+२ शैली ६-सीटरः २+३+२ शैली ७-सीटरः च ।

शक्तिस्य दृष्ट्या नूतनं एक्स्प्लोररं २.३t टर्बोचार्जड् इञ्जिनेण सुसज्जितम् अस्ति, यत्र पैरामीटर् समायोजने केचन समायोजनानि सन्ति, अस्य अधिकतमशक्तिः २१३ किलोवाट् अस्ति, यत् पुरातनस्य मॉडलस्य अपेक्षया १० किलोवाट् अधिका अस्ति, तथा च शिखरस्य टोर्क् ४४५ एन यावत् वर्धितः अस्ति ·m, यत् पुरातनमाडलात् अधिकं भवति अस्मिन् मॉडले २० n·m वृद्धिः भवति, तथा च संचरणप्रणाली १०-गतिस्वचालितसंचरणेन सह मेलनं भवति । तदतिरिक्तं कुन्लुन् पीक एडिशन इत्यत्र २.१ टन टोइंग् क्षमतायुक्तं ट्रेलर-प्रणाली अपि योजितम् अस्ति, तथा च ट्रेलर-स्वे-नियन्त्रण-प्रणाली, blis ट्रेलर-अन्ध-स्थान-निरीक्षणं, ट्रेलर-ड्राइविंग्-मोड् इत्यादीनि कार्याणि च सन्ति

(तस्वीरः/zou yuyuan textnet news agency इत्यस्मात्)