समाचारं

आगामिवर्षात् आरभ्य ताइवानदेशस्य न्यूनतममासिकवेतनं ६,३५३ युआन् यावत् वर्धते, परन्तु युवानः अद्यापि “धनं रक्षितुं न शक्नुवन्ति” इति शिकायतुं प्रवृत्ताः सन्ति ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ दिनाङ्के ताइवान-अधिकारिणां श्रम-अधिकारिणः आगामिवर्षस्य न्यूनतम-वेतनस्य समीक्षायाः विषये "न्यूनतम-वेतन-समीक्षा-समित्याः" निष्कर्षान् प्रतिवेदितवन्तः ताइवान-देशस्य प्रशासनिक-एजेन्सी-प्रवक्ता ली हुइजी-इत्यनेन १३ दिनाङ्के उक्तं यत् प्रशासनिक-संस्थायाः प्रमुखः झूओ रोङ्गताई, मासिकं न्यूनतमवेतनं २८,५९० युआन् ( न्यू ताइवान डॉलर, समानं अधः, प्रायः ६,३५३ युआन्) इति अनुमोदितवान्, घण्टायाः न्यूनतमवेतनं १९० युआन् अस्ति, यत् आगामिवर्षस्य जनवरी १ दिनाङ्कात् कार्यान्वितं भविष्यति।

ली हुइजी इत्यनेन उक्तं यत् न्यूनतमवेतनस्य एतत् समायोजनं प्रथमवारं भवति यत् एतत् नवीनतया कार्यान्वितानां "न्यूनतमवेतनकानूनम्" प्रक्रियाणां आधारेण भवति "न्यूनतमवेतनसमीक्षासमितिः" वार्षिकवृद्धिदरस्य सन्दर्भेण समायोजनपरिधिं अन्यमानकान् च निर्माति उपभोक्तृमूल्यसूचकाङ्कस्य नियमानाम् अनुसारं भवति, तथा च न्यूनतमवेतनं निर्धारयति समायोजनराशिः समीक्ष्यते समायोजनसुझावः च क्रियते अस्याः सभायाः समीक्षानिष्कर्षः अस्ति यत् वर्तमानमासिकमूलवेतनं २७,४७० युआनतः २८,५९० यावत् समायोजितं भविष्यति युआन्, तथा वर्तमानघण्टामूलवेतनं 183 युआनतः 190 युआनपर्यन्तं समायोजितं भविष्यति प्रशासनिकसंस्था तदनुसारं समायोजनसुझावानां अनुमोदनं कृतवती अस्ति , आगामिवर्षस्य 1 जनवरीतः कार्यान्विता भविष्यति।

ली हुइजी इत्यनेन अजोडत् यत् आगामिवर्षे मासिकन्यूनतमवेतनवृद्ध्या प्रायः १.८९५ मिलियनं श्रमिकान् (१५.२७ मिलियनदेशीयश्रमिकाः ३६८,००० विदेशीयश्रमिकाः च) लाभान्विताः भविष्यन्ति इति अपेक्षा अस्ति;

२०१६ तमे वर्षे त्साई इङ्ग्-वेन् सत्तां प्राप्तवान् ततः परं ताइवानदेशस्य न्यूनतमवेतनं प्रायः प्रतिवर्षं वर्धितं भवति, परन्तु अद्यापि जनानां मध्ये बहवः असन्तुष्टयः सन्ति द्वीपे बहुसंख्यकस्थानीयश्रमिकाणां वेतनं न्यूनतमवेतनस्य अपेक्षया पूर्वमेव अधिकं भवति, यदा तु विदेशीयश्रमिकाणां बहु लाभः भवति तदतिरिक्तं न्यूनतमवेतनस्य वृद्ध्या सह रोजगारव्ययः निर्मातारः अधिकमूल्यवृद्धिं उत्तेजितुं बाध्यन्ते। द्वीपे केचन नेटिजनाः वर्तमानवेतनस्य क्रयशक्तिं २० वा ३० वर्षपूर्वस्य अपेक्षया अपि न्यूना इति तुलनां कृतवन्तः ।

द्वीपे केचन युवानः शोचन्ति स्म यत् यदि तेषां वेतनं ३०,००० युआन् यावत् वर्धते चेदपि ते मूलभूतजीवनव्ययस्य कटौतीं कृत्वा किमपि धनं रक्षितुं न शक्नुवन्ति इति

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्