समाचारं

पेरिस् पैरालिम्पिकक्रीडकः ताङ्ग कियान् सम्मानेन पुनः आगच्छति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज 13 सितम्बर(संवाददाता : झेङ्ग हाङ्ग, चेन् बिन्, पेङ्ग वाङ्गयुआन्) ११ सितम्बर् दिनाङ्कस्य अपराह्णे कियाङ्ग् विकलाङ्गसङ्घः पेरिस-पैरालिम्पिक-क्रीडकस्य ताङ्ग कियान्-इत्यस्य पुनः सम्मानेन स्वागतं कृतवान्
ताङ्ग कियान् कियाङ्ग-नगरस्य प्रथमः विकलाङ्गः क्रीडकः अस्ति यः पैरालिम्पिक-क्रीडायां भागं गृह्णाति । पेरिस् पैरालिम्पिकक्रीडायाः पुरुषाणां ४०० मीटर् फ्रीस्टाइल् एस ६ अन्तिमस्पर्धायां ६ सितम्बर् दिनाङ्के बीजिंगसमये २३:३० वादने ताङ्ग कियान् ५ मिनिट्, ११ सेकेण्ड्, ८५ सेकेण्ड् च चतुर्थस्थानं प्राप्तवान्, येन कियङ्ग-क्रीडकस्य भागग्रहणाय सर्वोत्तमः परिणामः निर्धारितः अन्तर्राष्ट्रीयकार्यक्रमे।
ताङ्ग किआन् स्वस्य आदानप्रदानभाषणे दलस्य, सर्वकारस्य च परिचर्यायाः समर्थनस्य च धन्यवादं कृतवान्, तथा च प्रशिक्षकाणां, दलस्य सदस्यानां, परिवारस्य सदस्यानां, प्रासंगिकनेतृणां च साहाय्यस्य प्रोत्साहनस्य च धन्यवादं कृतवान्। सः निश्चितरूपेण निरन्तरं परिश्रमं करिष्यति, भविष्येषु स्पर्धासु अधिका सफलतां प्राप्तुं निरन्तरं प्रयत्नाः करिष्यति, स्वमातृभूमिं प्रति गौरवम् आनयिष्यति, स्वस्य गृहनगरे वर्णं योजयिष्यति च।
कियाङ्ग-नगरस्य विकलाङ्ग-सङ्घस्य कथनमस्ति यत् विकलाङ्गानाम् कृते क्रीडायाः विकासः विकलाङ्गानाम् कारणस्य महत्त्वपूर्णः भागः अस्ति तथा च पूर्णसमर्थनं निरन्तरं प्रदास्यति। आशासे ताङ्ग कियान् स्वस्य भारं त्यक्त्वा कठिनं प्रशिक्षणं कर्तुं शक्नोति, तस्य गृहनगरस्य जनाः च तस्य दृढपृष्ठपोषणं सर्वदा भविष्यन्ति।
ताङ्ग कियान् २०२५ तमे वर्षे १२ तमे राष्ट्रिय-पैरालिम्पिक-क्रीडायाः सज्जतायै विश्रामस्य अवधिं कृत्वा सामान्यप्रशिक्षणं पुनः आरभेत ।
प्रतिवेदन/प्रतिक्रिया