समाचारं

ग्रामीणपुनरुत्थानस्य सशक्तिकरणाय ई-वाणिज्यस्य उपयोगः कथं करणीयः ? चोङ्गकिङ्ग्-कम्डो-नगरयोः कृषि-उद्यमीयुवकाः अस्मात् प्रशिक्षणवर्गात् किञ्चित् प्राप्तवन्तः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रामीणपुनरुत्थानस्य सशक्तिकरणाय ग्रामीणई-वाणिज्यस्य परिनियोजनं कार्यान्वितुं ग्रामीणई-वाणिज्यस्य कृते युवाप्रतिभानां अग्रे संवर्धनार्थं च ९ तः १३ सितम्बर् पर्यन्तं ग्रामीणपुनरुत्थानस्य सहायतायै २०२४ तमस्य वर्षस्य चोङ्गकिंगयुवाग्रामीणई-वाणिज्यप्रशिक्षणपाठ्यक्रमः चोङ्गकिंगनगरे आयोजितः , तिब्बतस्य चोङ्गकिंग-कम्डो-नगरयोः प्रतिभागिभिः सह द्वयोः स्थानयोः कृषिसम्बद्धाः ४६ उद्यमिनः युवानः प्रशिक्षणे भागं गृहीतवन्तः ।
अयं प्रशिक्षणपाठ्यक्रमः साम्यवादीयुवालीगसमित्या साम्यवादीयुवालीगस्य शाडोङ्गप्रान्तीयसमित्या च संयुक्तरूपेण मार्गदर्शनं कृतवान्, तथा च चोङ्गकिंग् युवानवाचार-उद्यमसेवाकेन्द्रेन, शाण्डोङ्गयुवाउद्यमकार्यमार्गदर्शनकेन्द्रेन, शाण्डोङ्गयुवाउद्यमेन च सहप्रायोजितः आसीत् तथा रोजगार फाउण्डेशन इत्यनेन चीनीययुवाउद्यममार्गदर्शकान्, जिनान् नगरपालिका वाङ्ग ज़ियोङ्गः, ज़िंगनोङ्ग ग्रामीणपुनर्जीवनसंशोधनकेन्द्रस्य निदेशकः, वेई दा, शाडोङ्ग भौगोलिकसूचकउद्योगसङ्घस्य उपाध्यक्षः, ताङ्ग तियानटियनः, पत्रकारिता-मीडियाविद्यालयस्य सहायकप्रोफेसरः च आमन्त्रितः दक्षिणपश्चिमविश्वविद्यालयस्य, अन्ये च शिक्षकाः ग्रामीणई-वाणिज्यविकासप्रवृत्तिषु ब्राण्डनिर्माणं, ई-वाणिज्यसजीवप्रसारणकौशलसुधारम् इत्यादिषु केन्द्रीकृताः अध्यापयन्ति।
स्थले शिक्षणमञ्चे प्रशिक्षुणः "कविता तथा दूरी" इत्यस्य ग्रामीणपुनरुत्थानस्य नूतनप्रतिरूपस्य अनुभवार्थं शापिंगबामण्डलस्य फेङ्ग्वेन् स्ट्रीट् इत्यस्य सान्हे ग्रामस्य भ्रमणं कृतवन्तः, तथा च बिशानमण्डलस्य कृषिउत्पादप्रदर्शनभवनं तथा लिशानपस्टोरल, शिया इत्यत्र गतवन्तः ग्रामः, डिंगजिया स्ट्रीट्, ग्रामीण ई-वाणिज्यस्य विषये एकीकृतविकासमार्गस्य संचालनप्रतिरूपस्य ग्रामीणपुनर्जीवनस्य च विषये ज्ञातुं। स्थले एव शिक्षणस्य माध्यमेन प्रशिक्षुः ग्रामीणपुनरुत्थानस्य सजीवस्य अभ्यासस्य सहजतया अनुभवं कर्तुं शक्नुवन्ति, येन ग्रामीणे ई-वाणिज्यव्यापारे सम्मिलितुं सर्वेषां उत्साहः आत्मविश्वासः च प्रेरयति।
वास्तविकयुद्धाभ्यासस्य समये छात्राः समूहेषु स्पर्धां कुर्वन्ति स्म तथा च तेषां ज्ञातस्य ज्ञानस्य कौशलस्य च उपयोगं कृत्वा भयंकरस्पर्धासु भागं गृहीतवन्तः एतेन न केवलं तेषां ज्ञातं ज्ञानं सुदृढं जातम्, अपितु सामूहिककार्यं स्थले एव अनुकूलतां च सुदृढं जातम्, यथार्थतया स्पर्धा यथा प्राप्ता प्रशिक्षणस्य विकल्पः, शिक्षणस्य विकल्परूपेण च प्रतियोगितायाः उपयोगं कुर्वन्तु।
प्रशिक्षणवर्गे प्रशिक्षुः चोङ्गकिंग् याङ्ग एर्गे फूड् कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः च याङ्ग याङ्गः अवदत् यत् शिक्षणद्वारा सः ग्रामीणपुनर्जीवनरणनीत्याः विषये स्वस्य अवगमने अधिकं सुधारं कृतवान् तथा च ग्रामीणस्य विकासाय अधिकः आत्मविश्वासः अपेक्षा च अस्ति ई-वाणिज्यम्। अग्रिमे चरणे वयं ग्रामीण-ई-वाणिज्यस्य विषये अधिकं ज्ञातुं निरन्तरं प्रयत्नशीलाः भविष्यामः, अस्माकं व्यावसायिकतां व्यावहारिकक्षमतां च निरन्तरं सुधारयिष्यामः, ग्रामीणक्षेत्राणां समग्रपुनरुत्थानस्य प्रवर्धने च अधिका सक्रियभूमिकां निर्वहामः |.
"अस्मिन् प्रशिक्षणे भागं गृहीत्वा मम गहनबोधः अस्ति यत् ग्रामीणक्षेत्राणां समग्रपुनर्जीवनस्य प्रवर्धनार्थं ग्रामीण ई-वाणिज्यस्य महत्त्वपूर्णा भूमिका अस्ति, तथा च प्रशिक्षणवर्गे प्रशिक्षुः वाङ्ग बिन् इत्ययं नूतनान् विचारान् प्रदाति a staff member of the e-commerce center in majuan town, zhong county, said , भविष्ये, सः ग्रामीण ई-वाणिज्यस्य क्षेत्रे व्यावसायिकज्ञानस्य शिक्षणं गभीरं कर्तुं प्रतिबद्धः भविष्यति, ग्रामीणपुनरुत्थानस्य विकासे च सक्रियरूपेण भागं गृह्णीयात्, तथा ग्रामीणक्षेत्राणां समग्रपुनर्जीवनं प्रवर्धयितुं युवानां शक्तिं योगदानं ददाति।
काङ्गबा पर्ल् मेकर स्पेस इत्यस्य प्रशिक्षणवर्गस्य प्रशिक्षुः, परिचालनविशेषज्ञः च क्षियाङ्ग बकुझेन् इत्यस्याः कथनमस्ति यत् अस्य प्रशिक्षणस्य माध्यमेन सा ग्रामीणे ई-वाणिज्यस्य विषये व्यावसायिकज्ञानस्य धनं प्राप्तवती, स्वस्य क्षितिजं विस्तृतं कृतवती, तस्याः ज्ञानं च वर्धितवती यत् एतत् गहनम् आसीत् अनुभवः स्वस्य कृते। कामडो-नगरं प्रत्यागत्य अहं ग्रामीण-ई-वाणिज्यस्य विकासस्य अवसरान् गृह्णामि, सक्रियरूपेण अन्वेषणं करिष्यामि, नवीनतायां च साहसं करिष्यामि, प्रशिक्षणस्य समये ज्ञातं ज्ञानं कौशलं च व्यावहारिककार्यं प्रति प्रयोक्ष्यामि, कामडो-क्षेत्रे ई-वाणिज्यस्य विकासस्य प्रभावीरूपेण सेवां करिष्यामि, तथा ग्रामीणपुनर्जीवनरणनीत्याः कार्यान्वयने सहायतां कुर्वन्ति .
प्रतिवेदन/प्रतिक्रिया