समाचारं

राजधानीविमानस्थानकस्य परितः "दिडी मिनीबस्" अद्य अन्तर्जालद्वारा गच्छति, यस्य मूल्यं एक्स्प्रेस् बसयानात् प्रायः ३०% न्यूनम् अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानस्थानकक्षेत्रे नागरिकानां यात्रिकाणां च यात्रायाः सुविधायै नगरपालिकायाः ​​कीस्थानकक्षेत्रप्रबन्धनसमितेः राजधानीविमानस्थानककार्यसमूहेन, चाओयाङ्गमण्डलस्य राजधानीविमानस्थानकमार्गेण च दीदीकम्पनीयाः समन्वयः कृतः यत् विमानस्थानके "दीदीमिनीबस्" इत्यस्य प्रक्षेपणं कृतम् क्षेत्र।अस्य आधिकारिकतया प्रारम्भः सेप्टेम्बर्-मासस्य १३ दिनाङ्के अभवत् ।
एतत् उत्पादं मुख्यतया आच्छादितक्षेत्रेषु प्रक्षेपितं भवतिराजधानीविमानस्थानकमार्गः, विमानस्थानकजीवनक्षेत्रं, तियानबेईमार्गस्य पूर्वभागः, राष्ट्रियप्रदर्शनकेन्द्रं, क्षियाङ्गयुननगरं च हौशायुनगरस्य केचन भागाः च ।परिचालनक्षेत्रस्य अन्तः उपयोक्तारः स्वस्य आवश्यकतानुसारं स्वस्य प्रस्थान-आगमन-स्थानानि चिन्वितुं शक्नुवन्ति .
व्ययस्य दृष्ट्या "दीडी मिनीबस्" इत्यस्य मूल्यं एक्स्प्रेस् बसस्य मूल्यात् प्रायः ३०% न्यूनम् अस्ति उदाहरणार्थं विमानस्थानकस्य निवासक्षेत्रे तियानकु एयरलाइन्स् बिजनेस होटेल् तः जिंग्केलोङ्ग् यावत् एकदिशायाः यात्रा ३.५ किलोमीटर् अस्ति the express bus costs प्रायः १२ तः १४ युआन् यावत्, यदा तु लघुबसस्य मूल्यं केवलं प्रायः ५ युआन् यावत् भवति । नागरिकानां यात्रिकाणां च यात्रासुलभं कृत्वा यात्राव्ययस्य न्यूनीकरणं भवति ।
संवाददाता अवलोकितवान् यत् साधारणस्य ऑनलाइन-कार-हेलिंग् इत्यस्य तुलने "दीडी मिनीबस्"-यानं गृह्णन् यात्रिकाणां संख्यां चयनं कर्तुं आवश्यकं भवति जनानां संख्यायां वृद्धिः तदनुसारं मूल्यं वर्धयिष्यति, परन्तु एकत्र सवारौ द्वौ जनाः निश्चितरूपेण आनन्दं प्राप्नुयुः छूट। तदतिरिक्तं सिस्टम्-प्रोम्प्ट्-अनुसारं सम्प्रति अधिकतमं २ जनानां चयनं लघुबस्-यानेन कर्तुं शक्यते (शिशवः लघुबालकाः च संख्यायां समाविष्टाः सन्ति)
विमानस्थानकस्य निवासक्षेत्रे अधिकांशः निवासिनः विमानस्थानकं परितः उद्यमेषु संस्थासु च कार्यं कुर्वन्ति इति अवगम्यते, तेषां अधिकांशः आवागमनपरिधिः ५ किलोमीटर् अन्तः एव भवति परन्तु निवासक्षेत्रस्य प्रारम्भिकनिर्माणस्य, संकीर्णमार्गाणां, असुविधाजनकसार्वजनिकयानस्य, चरमयात्राकाले अपर्याप्तस्य ऑनलाइनकार-हेलिंग्-आपूर्तिः च इति कारणतः विमानस्थानकस्य निवासक्षेत्रस्य अल्पदूरयात्रायाः आवश्यकताः दीर्घकालं यावत् सम्यक् न पूरिताः कालः, कृष्णवर्णीयकारानाम् अपि निवासस्थानं प्रदत्तवान् । "दिडी मिनीबस्" इत्यस्य लचीलता, उच्चलाभ-प्रभावशीलता च विमानस्थानकक्षेत्रे सुविधाजनकाः अल्पदूरयात्रासेवाः प्रदातुं शक्नुवन्ति ।
प्रतिवेदन/प्रतिक्रिया