समाचारं

अर्नस्ट् एण्ड् यंग श्वेतपत्रम् : अद्यापि हरितकरव्यवस्थायाः निर्माणार्थं स्थानं वर्तते, मूलभूतहरितकरसुधारं च अनुशंसितम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेलायां परिणामसम्मेलने अर्नस्ट् एण्ड् यङ्ग-संस्थायाः "हरितकर-व्यवस्थायाः निर्माणं सुदृढीकरणं, सततविकासः च कार्यान्विता" (अतः परं "श्वेतपत्रम्" इति उच्यते) इति श्वेतपत्रं प्रकाशितम् । .

श्वेतपत्रं दर्शयति यत् मम देशस्य हरितकरव्यवस्थायाः वर्तमाननिर्माणे अद्यापि बहु स्थानं वर्तते, यत्र हरितकरसङ्ग्रहस्य व्याप्तेः विस्तारस्य आवश्यकता, न्यूनहरिद्रकरदराः, हरितकरराशिषु असमयसमायोजनं, तथा हरितकरसंग्रहणं प्रबन्धनक्षमता च येषां अद्यापि सुधारस्य आवश्यकता वर्तते।

श्वेतपत्रे सूचितं यत् करस्य हरितनियामकभूमिकां मुक्तुं अस्माभिः संस्थागतस्तरात् आरभ्य हरितकरकरव्यवस्थातत्त्वानां परिकल्पनायाः विषये विचारः करणीयः, हरितकरप्राथमिकनीतीनां प्रभावशीलतां च मापनीयम्, येन अग्रे "हरितीकरणं" प्रवर्तयितुं शक्यते " वर्तमान हरितकरव्यवस्थायाः । विशिष्टपरिपाटनेषु मूलभूतहरितकरसुधारः, विभिन्नानां उद्योगानां उत्पादानाञ्च विभेदितकरप्राथमिकतानां कार्यान्वयनम्, करनीतीनां समन्वयं सुदृढं च अन्तर्भवति

चीनदेशस्य शैक्षणिकवृत्तेषु तथाकथितस्य हरितकरस्य एकीकृतपरिभाषा सम्प्रति नास्ति । श्वेतपत्रस्य मतं यत् "हरितकरः" एकः सम्पूर्णः करव्यवस्था अस्ति, यत्र सर्वे पर्यावरणसंरक्षणकराः, प्राकृतिकसंसाधनकरः, विशिष्टपर्यावरणप्रयोजनानां प्राप्त्यर्थं धनसङ्ग्रहार्थं करः, तथा च प्रकृतेः परिमाणस्य च समायोजनार्थं नियमनार्थं च सर्वकारेण प्रयुक्ताः कराः सन्ति पर्यावरणसम्बद्धानि आर्थिकक्रियाकलापाः सर्वाणि करविधयः अस्मिन् प्रणाल्यां समावेशयितुं शक्यन्ते।