समाचारं

न्यायार्थं साहसेन कार्यं कुर्वन्तः "पुष्पस्कर्टधारिणः लघुभगिनी" "भ्राता चम्मच" च अस्मान् किमर्थम् एतावत् प्रियं अनुभवन्ति?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं तत् सरलं छत्रं वा चम्मचम् ? सः स्पष्टतया न्यायस्य अम्यानः खड्गः "शूरत्वस्य" भावना च।

पाठ |.अन्ने

यथार्थतः उष्णः हृदयस्पर्शी च उष्णः अन्वेषणः, यः विगतदिनद्वये नेटिजनानाम् मध्ये प्रबलं प्रतिध्वनिं उत्पन्नवान्——

११ सितम्बर् दिनाङ्के अपराह्णे प्रायः ३ वादने सुझोउ-नगरस्य गुसु-मण्डलस्य झाङ्गजिया-गली-प्रवेशद्वारे छूरेण प्रहारस्य घटना अभवत् । तस्मिन् गम्भीरे क्षणे एकः "पुष्पस्कर्टधारी लघुः महिला" अग्रे गत्वा छत्रेण आक्रमणकारीं निवारयितुं यथाशक्ति प्रयत्नं कृतवती तस्मिन् एव काले समीपस्थस्य भण्डारस्य प्रबन्धकः लिपिकः च दीर्घचम्मचेन सह अग्रे गतः, तथा च अन्ते परितः जनानां सह आक्रमणकारीं नियन्त्रितवान्।

वर्तमान समये सुझोउ जनसुरक्षा ब्यूरो प्रक्रियानुसारं पुष्टिं कृतवान् यत् "मिस् फ्लोरल स्कर्ट" लियू याङ्ग तथा "ब्रोदर स्पून" जिओ युआन्शी तथा लियू कियाङ्ग बहादुरकर्मिणः सन्ति।

क्षतिग्रस्तस्य स्थितिः सम्प्रति स्थिरः अस्ति, सः चिकित्सां कुर्वन् अस्ति इति सूचना अस्ति ।

"मिस पुष्प स्कर्ट" लियू यांग (बाएं) "भाई चम्मच" जिओ युआनशी (मध्य) लियू कियांग (दाएं)

"मिस् सिस्टर इन फ्लोरल स्कर्ट" लियू याङ्ग् चोङ्गकिङ्ग्-नगरस्य पर्यटकः अस्ति । "अति सहसा एव अभवत्, अतः अहं समीपे एव स्थितवान्। अहं उत्तरदायित्वस्य भावम् अनुभवितवान्, तस्मात् बहिः स्थातुं न शक्तवान्। यदि तस्याः बालिकायाः ​​किमपि घटितं तर्हि अहं अपराधबोधं अनुभविष्यामि।

लियू याङ्गः मीडियासमूहेभ्यः अवदत् यत् यदा सा पार्श्वे बालिकां आहतं कुर्वन्तं पुरुषं दृष्टवती तदा सा तत्क्षणमेव हस्ते स्थितं छत्रं प्रयुज्य तं निवारितवती। "पश्चात् तस्य पार्श्वे स्थितात् भण्डारात् द्वौ युवकौ त्वरितरूपेण बहिः आगत्य तस्य पुरुषस्य पृथक्करणं कृतवन्तौ।"

लियू याङ्गस्य मुखस्य "पार्श्वे भण्डारात् बहिः त्वरितरूपेण बहिः गतवन्तौ युवकौ" अन्यः कोऽपि नासीत्, भण्डारप्रबन्धकः जिओ युआन्शी, क्षियाङ्गकोउनगरस्य वानसान्टी-भण्डारस्य लिपिकः लियू किआङ्गः च आसन् तौ दीर्घं चम्मचम् आदाय भण्डारे सञ्चयं कुर्वन्तौ आस्ताम् आक्रमणकर्त्ता उत्साही जनसमूहेन सह भित्तिपार्श्वे आक्रमणकारीं अवरुद्धवान् । "तदा अहं किञ्चित् भीतः आसम्, परन्तु यदा अहं दृष्टवान् यत् भण्डारस्य पुरतः बहवः पर्यटकाः सन्ति, तस्य पार्श्वे च चायस्य दुकानम् अस्ति, भण्डारस्य अधिकांशः कर्मचारी च महिलाः आसन्, तदा अस्माभिः कार्यं कर्तव्यम् आसीत्। " " .

मास्टर जिओ युआन् लियान्युङ्गङ्ग-नगरस्य दिग्गजः अस्ति सः स्वसहचरानाम् अनुसरणं कृत्वा सुझोउ-नगरे व्यापारं आरब्धवान् । लियू किआङ्ग् हेनान्-नगरस्य अस्ति । मास्टर जिओ युआन् इत्यनेन उक्तं यत् सः स्थिरतायाः निर्वाहस्य, आपत्कालस्य निवारणस्य च प्रशिक्षणं कृतवान् "यदि तस्मिन् समये परितः जनानां कृते उपयुक्तानि शस्त्राणि आसन् तर्हि सर्वे जनान् उद्धारयिष्यन्ति स्म इति मम विश्वासः अस्ति" इति ।

१२ सितम्बर् दिनाङ्के एकः संवाददाता गुसुमण्डलस्य पिंगजियाङ्ग-वीथिकायां निउजिया-लेन्-सामुदायिक-परिसर-समित्याः नागरिकत्वेन आहूतवान् । झाङ्ग उपनामः आसपाससमितेः प्रभारी व्यक्तिः अवदत् यत् एतस्य घटनायाः कारणं अस्ति यत् सोङ्ग मौहोङ्ग् इति महिला इत्यनेन एकेन छायाचित्रकारेण सह ऑनलाइन-रूपेण नियुक्तिः कृता, तस्मिन् अपराह्णे पिंगजियाङ्ग-मार्गे क्षेत्रे चित्रं ग्रहीतुं तौ सहमतौ अभवताम् अस्मिन् काले सोङ्ग मौगुओ इत्यस्य छायाचित्रकारस्य छायाचित्रणकौशलेन असन्तुष्टा इति शङ्का आसीत्, तस्मात् सा "चित्रं उत्तमं नास्ति इति अनुभूतवती, फलतः माओ मौगुओ इत्यनेन सह विवादः अभवत् फलस्य छूरी ।

१२ दिनाङ्के सायं "भ्राता चम्मचः" "पुष्पस्कर्टे मिस् भगिनी" च अन्तरक्रिया।

नेटिजन्स् "पुष्पस्कर्टधारिणी लघुमहिला" लियू याङ्ग तथा "चम्मचभ्रातरः" जिओ युआन्शी, लियू किआङ्ग च तेषां धर्मकर्मणां प्रशंसाम् अकरोत् । किं तत् सरलं छत्रं वा चम्मचम् ? सः स्पष्टतया न्यायस्य अम्यानः खड्गः "शूरत्वस्य" भावना च।

केषुचित् नीचेषु विषादपूर्णेषु च क्षणेषु समाजः उदासीनः उदासीनः च इति सर्वेषां मनसि भवति । परन्तु "मिस् इन फ्लोरल स्कर्ट" "ब्रोदर स्पून" इत्यादयः प्रियाः जनाः ये न्यायं कर्तुं साहसं कुर्वन्ति, ते आशायाः किरणाः इव सन्ति, येन अस्मान् अस्मिन् जगति अखण्डतायाः दयालुतायाः च बहुमूल्यं प्रति प्रकाशितं, अवगतं च अनुभवति।

सज्जनानां जीवनं सुरक्षितं भवति।