समाचारं

के वेन्झे अद्यापि लाभं प्राप्तुं घूसं च स्वीकुर्वन् अङ्गीकुर्वति, मध्यशरदमहोत्सवं च निरोधकेन्द्रे एव व्यतीतवान् भविष्यति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क् रिपोर्ट् प्रशिक्षु संवाददाता मेंग युआन्] ताइवानस्य झोङ्गशी न्यूज नेटवर्कस्य 13 सितम्बर् दिनाङ्के एकस्याः प्रतिवेदनस्य अनुसारं ताइपे जिला अभियोजककार्यालयेन जिंगहुआ सिटी घोटालस्य अन्वेषणं कृत्वा अद्य (13 तमे) प्रातःकाले द्वितीयवारं पीपुल्स पार्टी अध्यक्षस्य के वेन्झे इत्यस्य प्रश्नोत्तरं कृतम्, लक्ष्यं कृत्वा के वेनझे इत्यस्य पत्नी चेन् पेइकी इत्यस्याः तिजोरीयां १० लक्षं युआन् (nt$, अधः एव) नकदं तथा ताइपेनगरस्य "महानगरविकासब्यूरो" इत्यस्य पूर्वनिदेशकस्य लिन् झोउमिन् इत्यस्य साक्ष्यं च प्रश्नोत्तरं कृतम्। के वेन्झे अद्यापि लाभं प्राप्तुं घूसग्रहणं च अङ्गीकुर्वति। तस्मिन् दिने १२ वादने न्यायालयस्य सुनवायी समाप्तवती अभियोजकेन के वेन्झे इत्यस्य २ घण्टापर्यन्तं प्रश्नोत्तरं कृत्वा सः निरोधकेन्द्रं प्रति प्रेषितः। समाचारानुसारं के वेन्झे मध्यशरदमहोत्सवं निरोधकेन्द्रे एव यापयिष्यति।

चाइना टाइम्स् न्यूज इत्यस्य प्रतिवेदनानुसारम् अद्य प्रातः प्रायः ९ वादने पीतवर्णीयं कारागारस्य वर्दी, चप्पलं, हस्तकपाटं च धारयन् को वेन्झे इत्ययं जमानतदारैः ताइपे-जिल्ला-अभियोजककार्यालयं प्रति अनुसृतः यदा मीडिया-माध्यमेन पृष्टः तदा सः केवलं दृष्टवान् पृष्ठतः प्रतिक्रियां न दत्तवान् ।

समाचारानुसारं ताइपे-जिल्ला अभियोजककार्यालयेन "अभियोजककार्याधिकारिणं" "अखण्डता आयोगं" च ११ दिनाङ्के आदेशः दत्तः यत् न्यायालयेन निर्गतस्य अन्वेषणटिकटस्य उपयोगेन अन्वेषणं करणीयम् यत् के वेन्झे इत्यस्य "सुवर्णप्रवाहः" (धनप्रवाहः) सम्बद्धः अस्ति वा इति the jinghua city case .

समाचारानुसारं सुवर्णस्य जेडस्य च आभूषणानाम् अतिरिक्तं चेन् पेइकी इत्यस्य द्वयोः तिजोरीयोः कुलम् १० लक्षं युआन् अपि नकदं आसीत् । तेषु सुवर्णस्य अलङ्काराः के वेन्झे इत्यस्याः विवाहे मातापितृभिः दत्तं दहेजं, तथैव तस्याः सन्तानजन्मानन्तरं ज्ञातिभिः मित्रैः च दत्ताः सुवर्णस्य तालखण्डाः, तस्याः श्वश्रूः दत्ताः जेड-आभूषणाः च आसन् ; ताइपे-जिल्ला अभियोजककार्यालयेन अद्य पुनः के वेन्झे इत्यस्याः प्रश्नोत्तरं कृत्वा तिजोरीयाः "नगदप्रवाहस्य" अग्रे अन्वेषणं कृतम्।

तदतिरिक्तं लिन् झोउमिन् १२ दिनाङ्के साक्ष्यं दत्तवान् यत् सः जिंग्हुआ सिटी-प्रकरणस्य समये के वेन्झे इत्यस्मै प्रतिवेदनं कृतवान् यदि सः जिंग्हुआ-नगरस्य तलक्षेत्र-अनुपातं वर्धयति तर्हि सः लाभं प्राप्तुं "कानूनी" उत्तरदायित्वं वहितुं शक्नोति, येन सिद्धं भवति यत् के वेन्झे "कानूनानां" योजनानां च उल्लङ्घनस्य शङ्का आसीत् अभियोजकाः अद्य के वेन्झे इत्यस्याः प्रश्नं कुर्वन्ति, के वेन्झे इत्यनेन च प्रकरणस्य एतत् भागं व्याख्यातुं वदन्ति।

को वेन्झे ताइपे-नगरे बीजिंग-हुआचेङ्ग-काण्डे सम्बद्धः आसीत्, ५ दिनाङ्के ताइपे-जिल्लान्यायालयेन तस्य अनुमतिं विना निरुद्धः कर्तव्यः इति निर्णयः कृतः के वेन्झे इत्यस्य कानूनीदलस्य वकिलाः झेङ्ग शेन्युआन्, लु झेङ्गी, जिओ यिहोङ्ग च ९ दिनाङ्के संयुक्तं वक्तव्यं प्रकाशितवन्तः यत् के वेन्झे इत्यनेन निरोधनिषेधनिर्णयस्य विरुद्धं विरोधं न दातव्यमिति निर्णयः कृतः (यदि सः मूलन्यायालयस्य निर्णयेन असन्तुष्टः अस्ति तर्हि सः पुनः प्रक्रियायै उच्चन्यायालये प्रस्तौति स्म)। ताइवानस्य मीडियानां कथनमस्ति यत् प्रक्रियानुसारं के वेन्झे प्रथमं २ मासान् यावत् निरुद्धः भविष्यति।