समाचारं

स्त्रियः विना किमपि संकोचम् उपभोक्तुं? शिक्षण-प्रशिक्षण-विशालकायस्य एकपृष्ठीय-पीपीटी-इत्यनेन जन-आक्रोशः उत्पन्नः, केवलं क्षमायाचना च अभवत्: एषः एकः महिला-शिक्षिका-प्रयुक्तः अन्तर्जाल-हास्यः आसीत्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिविलसेवापरीक्षाप्रशिक्षणक्षेत्रे प्रसिद्धा कम्पनी हुआतु एजुकेशन इत्यस्याः विषये अद्यैव नेटिजनैः उष्णचर्चा कृता अस्ति।
अधुना एव केचन उपयोक्तारः सामाजिकमाध्यमेषु अवदन् यत् huatu education classroom इत्यस्य नारा "यदि भवान् परिश्रमं न करोति तर्हि भवतः पुत्री तस्याः सहपाठिभिः धारिता भवितुम् अर्हति; यदि भवान् परिश्रमं करोति तर्हि भवतः पुत्रीं धारयिष्यति peers" इति नौटंकीरूपेण, सामग्री च अशोभनीया अस्ति। मूल्यानि विकृतानि सन्ति, "स्त्रीणां वस्तुनिष्ठीकरणं" "स्त्रीणां उपभोगं" च इति शङ्काः सन्ति १३ सितम्बर् दिनाङ्के वेइबो इत्यत्र तत्सम्बद्धाः विषयाः प्रचलन्ति स्म ।
नेटिजनैः उजागरितस्य चित्रस्य स्रोतः : दक्षिणमहानगरदैनिकः
१३ सितम्बर् दिनाङ्के हुआतु एजुकेशन इत्यनेन स्वस्य आधिकारिकवेइबो इत्यत्र एकं वक्तव्यं प्रकाशितं यत् अन्वेषणानन्तरं ऑनलाइन प्रकाशितस्य तथाकथितस्य "दुष्टविज्ञापनस्य" सामग्रीयाः उद्धृतं तथाकथितं "दुष्टविज्ञापनम्" इति कम्पनीयाः अध्यापिका झाङ्ग (महिला) इत्यनेन सितम्बरमासे शिक्षणपीपीटी इत्यस्मिन् अनुचितरूपेण उद्धृता 7. अन्तर्जालहास्यं कम्पनीविज्ञापनं न भवति। अस्मिन् विषये प्रतिकूलसामाजिकप्रभावस्य कृते कम्पनी गभीरं क्षमायाचनां करोति।
हुआतु एजुकेशन इत्यनेन उक्तं यत्, तया सम्बद्धं व्यक्तिं झाङ्गं गहननिरीक्षणं कृत्वा कम्पनीयाः प्रासंगिकविनियमानाम् अनुसारं गम्भीरतापूर्वकं व्यवहारं कर्तुं आदेशः दत्तः। वयं जनसमूहस्य पर्यवेक्षणार्थं हार्दिकं धन्यवादं दद्मः यत् कम्पनी एतत् अवसरं स्वीकृत्य शिक्षणसामग्रीणां समीक्षां नियन्त्रणं च अधिकं सुदृढां करिष्यति येन पुनः एतादृशाः समस्याः न भविष्यन्ति।
ज्ञातव्यं यत् हुआतु शिक्षायाः पूर्वं विज्ञापनविपणनस्य “पलटनस्य” प्रकरणाः खलु अभवन् ।
अस्मिन् वर्षे अगस्तमासे चोङ्गकिङ्ग्-बाजार-निरीक्षण-ब्यूरो-संस्थायाः सिचुआन्-नगरे, चोङ्गकिङ्ग्-नगरे च मिथ्या-अवैध-विज्ञापनस्य अनेकाः विशिष्टाः प्रकरणाः प्रकाशिताः तेषु हुआतु-शिक्षायाः सिचुआन्-शाखायाः कृते "ब्रह्माण्डस्य अन्तः एव प्रतिष्ठानम्" "भवता प्रत्येकं परीक्षायां उत्तीर्णता भवितुमर्हति" इति प्रचारार्थं २,००,००० युआन्-रूप्यकाणां दण्डः कृतः
अवगम्यते यत् अत्र सम्बद्धा कम्पनी बीजिंग हुआतु होङ्गयाङ्ग एजुकेशन एण्ड कल्चर डेवलपमेंट कम्पनी लिमिटेड इत्यस्य डाझौ शाखा अस्ति। सम्बद्धः दलः स्वस्य व्यावसायिकपरिसरस्य शिक्षाप्रशिक्षणविज्ञापनं प्रकाशितवान् यस्मिन् “प्रतिवर्षं ६० लक्षाधिकाः छात्राः हुआतु-नगरस्य विभिन्नपाठ्यक्रमानाम् अनुभवं कुर्वन्ति” तथा च “सिविलसेवकाः, शिक्षकाः, सार्वजनिकसंस्थाः, वित्तं, चिकित्सा इत्यादिषु लोकसेवाव्यवस्थासु प्रवेशं कुर्वतां कर्मचारिणां मध्ये प्रतिवर्षं अर्धाधिकाः हुअतु-सेवाः प्राप्तवन्तः" इत्यादि ।
तस्मिन् एव काले सम्बन्धितपक्षेण प्रचारपुटे "भवता प्रत्येकं परीक्षायां उत्तीर्णता भवितुमर्हति", "सवारं गच्छतु", "ब्रह्माण्डस्य अन्तः प्रतिष्ठा, प्रतिष्ठानस्य अन्तः च सिविल सेवकाः", अथवा प्रशिक्षणस्य प्रभावशीलतायाः विषये स्पष्टं वा अप्रत्यक्षं वा गारण्टीं दत्तवन्तः। , उपभोक्तृन् आकर्षयन्ति।
प्रतिवेदनानुसारं दलस्य उपर्युक्तव्यवहारेन चीनगणराज्यस्य विज्ञापनकानूनस्य प्रासंगिकप्रावधानानाम् उल्लङ्घनं कृतम् अप्रैलमासे २०२४ तमे वर्षे सिचुआनप्रान्तस्य डाझौनगरस्य टोङ्गचुआनमण्डलस्य बाजारनिरीक्षणब्यूरो इत्यनेन प्रशासनिकदण्डः कानूनानुसारं दलस्य उपरि २,००,००० युआन्।
ततः पूर्वं २०२० तमे वर्षे हुबेई-प्रान्तस्य हुआङ्गगङ्ग-नगरे हुआतु-शिक्षा-यिङ्गशान्-शाखायाः मार्गेषु लम्बितानां नाराणां कारणेन व्यापकः विवादः अभवत् । "यदि भवान् सिविलसेवायां प्रवेशं प्राप्नोति तर्हि भवान् स्वस्य करियरस्य मार्गदर्शनं कर्तुं, स्वपत्न्याः चयनं च कर्तुं शक्नोति" इति नारा आसीत् ।
हुआतु एजुकेशनस्य मुख्यव्यापारः विभिन्नप्रकारस्य प्रतिभानां कृते भर्तीं परीक्षाप्रशिक्षणं च समाविष्टं भवति, यत्र सिविलसेवकाः, संस्थाः, शिक्षकाः इत्यादयः सन्ति।सार्वजनिकपरीक्षाप्रशिक्षणे अयं स्थापितः दिग्गजः अस्ति। २०११ तमे वर्षे हुआतु-संस्था स्वस्य भागधारणसुधारं सम्पन्नं कृत्वा पूंजीविपण्ये प्रवेशस्य प्रयासं कृतवान् । २०१२ तमस्य वर्षस्य सितम्बरमासे हुआतु एजुकेशन इत्यनेन सूचीकरणमार्गदर्शनं, दाखिलीकरणं च कृतम्, परन्तु तदनन्तरं वर्षेषु हुआतु एजुकेशन इत्यनेन कदापि सफलतया सूचीकरणं न कृतम् ।
नवीन ओटीसी मार्केट् प्रति गमनम्, द्वौ असफलौ पृष्ठद्वारसूची, स्वतन्त्रसूची, हाङ्गकाङ्ग-स्टॉक-एक्सचेंजं प्रति गमनम् इत्यादीनां कार्याणां श्रृङ्खलायाः अनन्तरं हुआतु-एजुकेशनेन अष्टवर्षेषु पञ्चवारं आईपीओ-प्रयासः कृतः, परन्तु सफलता नासीत् २०१९ तमस्य वर्षस्य सितम्बरमासे हुआतु एजुकेशन इत्यनेन पुनः पृष्ठद्वारसूचीकरणस्य प्रयासः कृतः, ततः ७५ कोटि युआन् इत्यनेन सह शैण्डिंग् डिजाईन् इत्यस्य बृहत्तमः भागधारकः अभवत् । २०२० तमस्य वर्षस्य मेमासे कम्पनीयाः प्रतिभूतिसंक्षेपः "shanding design" इत्यस्मात् "huatu shanding" इति परिवर्तितः ।
अस्मिन् वर्षे जुलै-मासस्य ४ दिनाङ्के सायं हुआतु-एजुकेशन-संस्थायाः आधिकारिक-वेइबो-इत्यनेन प्रकाशितेन वक्तव्येन सर्वेषां वर्गानां महत् ध्यानं आकर्षितम् । हुआतु एजुकेशन टेक्नोलॉजी कम्पनी लिमिटेड (अतः परं "हुआतु एजुकेशन टेक्नोलॉजी" इति उच्यते) इत्यनेन हस्ताक्षरिते वक्तव्ये उक्तं यत् हुआतु एजुकेशनस्य वित्तीयस्थितिः स्थिरः अस्ति, तस्य तरलता पर्याप्तं वर्तते, बृहत्परिमाणेन धनवापसीयाः कोऽपि जोखिमः नास्ति ताइशान् वित्तस्य अनुसारम् अस्मिन् वर्षे जूनमासे हुआतु एजुकेशन इत्यस्य संस्थापकस्य यी डिङ्गोङ्ग इत्यस्य मृत्युदण्डः २५३ मिलियन युआन् इत्येव मूल्येन कृतः, येन एकदा कम्पनीयाः कार्याणि विषये मार्केट् अटकलानि उत्पन्नानि आसन्
विज्ञप्तौ चीन हुआतु एजुकेशन टेक्नोलॉजी इत्यनेन उक्तं यत् हुआतु एजुकेशन "कममूल्यं भुक्तं च" व्यावसायिकप्रतिरूपं स्वीकुर्वति तथा च बृहत्परिमाणेन धनवापसीयाः जोखिमस्य सामनां न करोति, केवलं एतत् व्यतिरिक्तं यत् धनस्य भागः बैंकवित्तीयउत्पादानाम् क्रयणार्थं उपयुज्यते धनं सुनिश्चित्य "गारण्टीकृतं मूलधनं व्याजं च" सह मूल्यस्य निर्वाहस्य वर्धनस्य च अतिरिक्तं कम्पनी प्रतिज्ञायते यत् अन्यप्रयोजनार्थं शिक्षणशुल्कस्य मार्गान्तरणस्य सम्भावना नास्ति।
तस्मिन् एव काले वक्तव्ये सूचीबद्धकम्पनी huatu shanding (300492.sz) इत्यस्य अपि उल्लेखः कृतः यत् "तस्य सूचीकृतकम्पनी huatu shanding इत्यस्य पर्याप्ततरलता अस्ति, देशे सर्वत्र १,००० तः अधिकाः शाखाः सन्ति, १०,००० तः अधिकानां जनानां व्यावसायिकदलः च अस्ति" इति कम्पनी समग्ररूपेण परिचालनस्य परिस्थितयः उत्तमाः गतिशीलाः च सन्ति ”
२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् सूचीबद्धकम्पनी हुआतु शाण्डिङ्गस्य व्यवसाये निर्माण-इञ्जिनीयरिङ्ग-डिजाइन-सम्बद्धपरामर्शसेवाः तथा व्यावसायिकशिक्षाक्षेत्रे गैर-शैक्षणिकप्रशिक्षणव्यापारः, यत्र राष्ट्रिय-स्थानीय-सिविल-सेवक-भर्ती-परीक्षा-प्रशिक्षणं, तथा च सार्वजनिक-संस्थानां भर्ती-परीक्षाः च सन्ति .
अस्मिन् वर्षे प्रथमार्धे हुआतु शाण्डिङ्ग् इत्यनेन १.५०६ अरब युआन् परिचालन-आयः प्राप्तः, यस्मिन् गैर-शैक्षणिक-प्रशिक्षण-व्यापारेण १.४८८ अरब युआन् राजस्वस्य योगदानं कृतम्, तथा च वर्षस्य प्रथमार्धे सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभः आसीत् १२२ मिलियन युआन् ।

दैनिक आर्थिकवार्ताः हुअतु एजुकेशन वेइबो, दक्षिणमहानगरदैनिक, ताइशान् वित्त इत्येतयोः संस्थाभ्यः एकत्रिताः भवन्ति

प्रतिवेदन/प्रतिक्रिया