समाचारं

हुनान रेलवे व्यावसायिकमहाविद्यालयः २०२४ तमस्य वर्षस्य कक्षायाः नवीनछात्राणां स्वागतं करोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज 12 सितम्बर(संवाददाता तांग् जिओयांग् यिफेङ्ग) ११ सितम्बरतः १२ सितम्बरपर्यन्तं हुनानरेलवेविज्ञानप्रौद्योगिकीव्यावसायिकतकनीकीमहाविद्यालयः उत्साहेन परिपूर्णः आसीत् हुनान रेलवे विज्ञान प्रौद्योगिकी महाविद्यालये, तथा च नवीने अध्ययनं कृतवान् on the track of life, प्रथमः भवितुं प्रयतन्ते स्वप्नानि च अनुसृत्य।
सावधानीपूर्वकं सज्जतां कुर्वन्तु, नूतनानां छात्राणां हृदयेन, स्नेहेन च स्वागतं कुर्वन्तु
"हुनान रेलवे विज्ञान-प्रौद्योगिकी व्यावसायिक-तकनीकी-महाविद्यालये स्वागतम्" "मम गृहनगरं कुत्र अस्ति?" "यदि भवतः किमपि कष्टं भवति तर्हि कृपया शिक्षकेन सह समये संवादं कुर्वन्तु"... चेन् बिन्, दलसमितेः उपसचिवः तथा च प्रधानाध्यापकः... विद्यालयः, क्रमशः wuguang zhuzhou west station तथा zhuzhou railway station आगत्य नवीनछात्रबिन्दुनाम् स्वागतं कर्तुं, तथा च परिसरे पञ्जीकरणबिन्दुषु, अभिमुखीकरणकार्यस्य निरीक्षणं मार्गदर्शनं च कर्तुं, नवीनछात्राणां दर्शनार्थं, तेषां व्यक्तिगतस्थितीनां विषये विस्तरेण पृच्छितुं च , विद्यालये ज्ञानं शिक्षितुं, स्वप्रतिभां वर्धयितुं, स्वप्नानि उड्डीय, अद्भुतं विश्वविद्यालयजीवनं आरभ्य, तत्सहकालं तेषां परितः कर्मचारिणः स्वयंसेवकान् च स्मारयन्तु ये विद्यालयं गन्तुम् इच्छन्ति ते वैज्ञानिकतया युक्तिपूर्वकं च गोलस्य व्यवस्थां कुर्वन्तु- शटलबसस्य यात्रासमयः, तापघातं निवारयितुं उपायान् कर्तुं, नूतनानां छात्राणां कृते विद्यालये पञ्जीकरणार्थं अधिकं सुविधाजनकं, द्रुततरं, आरामदायकं च वातावरणं निर्मातुं च।
रेलवे-विद्यालयस्य विद्युत्-आपूर्ति-विद्युत्-इञ्जिनीयरिङ्ग-विद्यालयस्य पञ्जीकरण-बिन्दौ "विद्युत्-इञ्जिनीयरिङ्ग-स्वचालन-मेजर" इति २०२४ तमे वर्षे उच्चव्यावसायिक-स्नातक-पायलट्-वर्गस्य नवीनाः छात्राः प्रवेशप्रक्रियायाः माध्यमेन गच्छन्ति "भवन्तः हुनान् प्रौद्योगिकीसंस्थानं अस्माकं विद्यालयस्य उच्चव्यावसायिकस्नातकपायलटं च किमर्थं चयनं कृतवन्तः चेन् बिन् छात्रैः सह प्रवेशार्थं तेषां प्रारम्भिकानि अभिप्रायस्य विषये विचाराणां आदानप्रदानं कृतवान्?" नवीनशिक्षकाः उल्लेखितवन्तः यत् हुनानरेलवेव्यावसायिकमहाविद्यालयस्य उत्तमशिक्षणकर्मचारिणः, उन्नतशिक्षणस्थितयः, छात्राणां कृते वैज्ञानिकप्रशिक्षणयोजना च तेषां पसन्दस्य मूल अभिप्रायः आसीत् तेषां आशा अस्ति यत् चतुर्वर्षस्य अध्ययनस्य माध्यमेन ते उच्चगुणवत्तायुक्ताः तकनीकीकौशलाः प्रतिभाः भवितुम् अर्हन्ति।
अभिमुखीकरणस्थले चेन् बिन् नूतनछात्राणां मातापितृभिः सह अपि संवादं कृतवान् । सः अवदत् यत् अभिभावकाः निश्चिन्ताः भवेयुः यत् विद्यालयः सक्रियरूपेण उत्तमं शिक्षणं जीवनं च निर्मास्यति येन छात्राणां विकासः, सर्वेषु पक्षेषु प्रतिभाः च भवितुम् अर्हन्ति। "विद्यालयस्य नेतारः शिक्षकाः च एतावन्तः गम्भीराः उत्तरदायी च इति वयं बहु निश्चिन्तः स्मः!"
सटीकसेवा, "गृहस्य" उष्णता जनानां हृदयं शान्तं करोति
प्रातः सप्तवादने यदा नगरं जागरितम् तदा शिक्षकाः छात्राः च स्वयंसेविकाः पूर्वमेव विद्यालयात् प्रस्थिताः आसन्, प्रतीक्षमाणाः च वुहान-गुआंगझौ झुझौ पश्चिम उच्चगतिरेलस्थानकं, झूझौ रेलस्थानकं च पिकअपस्थानं गतवन्तः नवीनछात्राणां आगमनाय उत्साहेन। स्वयंसेवकाः, कर्मचारी च नूतनछात्रान् तेषां मातापितरौ च व्यवस्थितरूपेण बसयानं ग्रहीतुं मार्गदर्शनं कृत्वा सुरक्षिततया विद्यालयं प्रति वितरितवन्तः।
सम्पूर्णे परिसरे स्वयंसेवीसेवाबिन्दवः सन्ति, स्वयंसेवकाः च "एकैकं" सर्वतोमुखीसेवाः निर्विघ्नसंयोजनं च प्रदास्यन्ति, येन नूतनछात्राणां कृते नामाङ्कनप्रक्रिया सुचारुरूपेण भवति "कक्षासहचरः, भवान् पञ्जीकरणार्थम् अत्र अस्ति वा? अहं भवन्तं पञ्जीकरणार्थं नेतुम् अर्हति, कृपया एतत् मार्गं गच्छतु, रक्तवस्त्रधारिणः स्वयंसेवकाः प्रवाहितस्य उष्णतायाः स्पर्शः इव सन्ति, सर्वत्र कोण।
छात्रावासभवने कर्मचारिणः सभागृहाणि, गलियाराणि च "वेषं कृत्वा" छात्रावासस्य द्वारं उद्घाटितवन्तः, उज्ज्वलाः स्वच्छाः च खिडकयः सन्ति इति कक्षः नवीनशिक्षकाणां यात्रायाः क्लान्ततां अन्तर्धानं कृतवान्
"अहं द्वितीयवर्गस्य छात्रः अस्मि। गतवर्षे विद्यालये प्रवेशात् आरभ्य मम वरिष्ठानां बहु साहाय्यं प्राप्तम्। अस्मिन् वर्षे अहम् अन्ततः 'एकैकं वर्गं एकैकं वर्गं मार्गदर्शनं कर्तुं' प्रतिज्ञां पूर्णं कर्तुं शक्नोमि तथा च नवीनशिक्षकाणां विश्वविद्यालयजीवने समावेशं कर्तुं साहाय्यं कर्तुं शक्नोमि" इति अवदत् स्वयंसेवक वांग फी।
"अभिमुखीकरणकालस्य कालखण्डे विद्यालयेन नूतनानां छात्राणां कृते सटीकसेवाः प्रदातुं २०० तः अधिकाः स्वयंसेवकाः संगठिताः, व्यवस्थापिताः च। वयं इच्छामः यत् नवीनाः छात्राः यदा पदानि स्थापयन्ति तस्मात् क्षणात् एव सुविधाजनकं, स्मार्टं, आरामदायकं च सेवानुभवं गृहस्य उष्णतां च यथार्थतया अनुभवन्तु परिसरे अहं लोहविज्ञानस्य छात्रः इति भावः, अस्मिता च अनुभवामि, तथा च एतत् स्वागतयोग्यं 'हृदयविजेता' च अस्ति" इति विद्यालयस्य छात्रकार्यालयस्य निदेशकः ली पिंगः अवदत्।
"विद्यालयस्य वातावरणम् अतीव उत्तमम् अस्ति, तथा च एतत् मम प्रथमः विद्यालयस्य विकल्पः अस्ति, यस्य स्कोरः स्नातकस्य कृते ७५ अंकात् अधिकः अस्ति सः ईएमयू अनुरक्षणप्रौद्योगिक्याः विषये मुख्यशिक्षकः अस्ति शिक्षकाः वरिष्ठाः च अतीव उत्साहिताः सन्ति विद्यालयः सर्वत्र चिह्नानि सन्ति, यदि भवान् किमपि न अवगच्छति तर्हि भवान् सर्वदा शिक्षकान् वरिष्ठान् च साहाय्यं याचयितुम् अर्हति” इति ।
एआइ सहायतां करोति, "tiebenben" प्रवृत्तिः विचारशीलः च अस्ति
यदा ते प्रथमवारं परिसरं प्रविशन्ति तदा अभिभावकानां छात्राणां च बहवः प्रश्नाः सन्ति, यथा कथं शुल्कं ऑनलाइन-रूपेण दातव्यम्, भोजनालये के विशेषाः भोजनालयाः उपलभ्यन्ते, नवीनशिक्षक-अभिमुखीकरण-शिक्षायां का सामग्री आच्छादिता अस्ति.
पञ्जीकरणस्थले यांत्रिकविन्यासे मुख्यशिक्षकः नवीनः छात्रः लुओ किलिन् शान्ततया dingtalk इत्यस्य “tie ben ben” इत्यस्य ai बुद्धिमान् सहायकः अन्तरफलके प्रवेशं कृत्वा ai इत्यनेन सह “साक्षात्कारं वार्तालापं” कृतवान्
"तिएके इत्यत्र के क्षेत्राणि सन्ति?"
tiebengben : रेल पारगमन अन्तर्राष्ट्रीय साझा प्रशिक्षण आधार, व्यायामशाला, पार्टी भवन चौक, tiefeng पर्वत, runxin झील आदि।
"तिएके भोजनं कथं अस्ति?"
टाई बेन् बेन् : टाई के कैन्टीन् विश्वस्य सर्वेभ्यः, चीनीय-पाश्चात्य-देशेभ्यः स्वादिष्टानि खाद्यानि एकत्र आनयति, यत्र लोकप्रियाः व्यञ्जनानि, गुप्त-रोस्ट्-मांसम्, आमलेट्-चावलम्, गोमांस-चावलम्, वसा-चटनी-सहितं चावल-नूडल्स्, वायव्य-पास्ता, विशेष-जलपानम् इत्यादयः सन्ति अर्हन्ति ।
"ए.आइ.
"'टाइ बेन् बेन्' एआइ अभिमुखीकरणं अतीव उपयोक्तृ-अनुकूलम् अस्ति। अहं विद्यालयं प्रति रिपोर्ट् कर्तुं परिवहनयोजनायाः विषये पृष्टवान्, ततः विस्तरेण उत्तरं दत्तम्। तत्र बसस्थानकात् टैक्सीयानं ग्रहीतुं कियत् व्ययः भविष्यति इति अपि उक्तम्। ततः , अहं छात्रावासस्य धूपपात्रकक्षे स्थितं व्यक्तिं प्रश्नं पृष्टवान्, तस्य संचालनं कथं कर्तव्यम् इति अपि उक्तवान्” इति नवीनः छात्रः चेन् यान्रुः स्मितं कृत्वा अवदत्।
विद्यालयस्य सूचनाकेन्द्रस्य निदेशकः शेन् जियान्योङ्गः परिचयं दत्तवान् यत् "टाई बेन् बेन्" एआइ बुद्धिमान् सहायकः सूचनाकेन्द्रे शिक्षकानां मार्गदर्शनेन डिजिटल इनोवेशन पायनियरस्य छात्रदलेन विकसितः अस्ति तथा च "एकस्थानम्" प्रदातुं शक्नोति। पञ्जीकरणसूचनासमाधानम्। नवीनाः छात्राः "tiebenben" इत्यनेन सह ऑनलाइन-भुगतानं, ग्रीन-चैनल, परिवहन-उत्कर्षणं, सैन्य-प्रशिक्षण-कार्यक्रमः, छात्रावासस्य स्थितिः, अध्ययनस्य जीवनस्य च विषये अन्ये प्रश्नाः च अधिकं ज्ञातुं शक्नुवन्ति, येन नवीनाः छात्राः पञ्जीकरणं कुर्वन्तः "भ्रमः" न भवेत्
"'टाइ बेन् बेन्' एआइ बुद्धिमान् सहायकः अग्रिमे ज्ञानकोशस्य निर्माणं वर्धयिष्यति येन एआइ 'अधिकं जानाति' येन सः उत्तमप्रश्नानां उत्तरं दातुं शक्नोति। तत्सह, उत्तरं दातुं क्षमतां वर्धयिष्यति questions for sophomores and juniors , येन व्यावहारिकं, रोचकं च विचारणीयं च भवितुम् अर्हति,” इति “tie ben ben” ai intelligent assistant system इत्यस्य शिक्षकः liao yujun अवदत्।
तदनन्तरं २०२४ तमस्य वर्षस्य कक्षायाः नवीनाः छात्राः असीमित-अपेक्षाभिः भविष्यस्य आकांक्षया च महाविद्यालय-जीवनस्य आरम्भं करिष्यन्ति । हुनान रेलवे व्यावसायिक महाविद्यालयः नवीनशिक्षकाणां प्रवेशशिक्षा, सैन्यप्रशिक्षणं, उद्घाटनसमारोहम् इत्यादीनां उपयोगं करिष्यति यत् नवीनशिक्षकाणां मार्गदर्शनं करिष्यति यत् ते "उच्चनैतिकमानकाः, उच्चकौशलं, सावधानीपूर्वकं शिल्पकला, उत्कृष्टता, विशेषज्ञतां विकसितुं, तथा च highlight characteristics" to start जीवनस्य नूतनयात्रा।
प्रतिवेदन/प्रतिक्रिया