समाचारं

श्वः बीजिंगनगरे सायंकाले व्यस्तसमयः अपराह्णे ३ वादनपर्यन्तं भविष्यति इति अपेक्षा अस्ति!

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् तः १७ सितम्बर् पर्यन्तं त्रिदिवसीयस्य मध्यशरदमहोत्सवस्य अवकाशस्य समये अन्तिमसङ्ख्यायुक्तवाहनयुक्तानि मोटरवाहनानि प्रतिबन्धितानि न सन्ति तथा च राजमार्गेषु यात्रीकारस्य शुल्कं माफं न भवति। नगरीयजनसुरक्षायातायातप्रबन्धनब्यूरो इत्यनेन घोषितं यत् अवकाशदिनात् पूर्वं कार्यदिनेषु यातायातस्य दबावः तीव्रः भवति।१४ दिनाङ्के सायंकालस्य शिखरं अपराह्णे ३ वादनपर्यन्तं भविष्यति इति अपेक्षा अस्ति।अवकाशदिनेषु बहवः बृहत्-स्तरीयाः क्रियाकलापाः सन्ति, नागरिकाः च बन्धुमित्राणां दर्शनं, स्वयमेव वाहनचालन-भ्रमणम् इत्यादिषु केन्द्रीकृताः सन्ति, राजमार्गेषु, तथा च नगरीय-उद्यानेषु, स्थलचिह्न-दृश्यस्थानेषु, बृहत्-व्यापार-जिल्हेषु इत्यादिषु ज्वार-भाटा-यातायात-प्रवाहः भविष्यति .यात्रायाः उष्णस्थानानि भविष्यन्ति।

१४ सेप्टेम्बर् (शनिवासरः) अवकाशदिनात् पूर्वं अन्तिमः कार्यदिवसः अस्ति, अन्तिमसङ्ख्यायाः विषये कोऽपि प्रतिबन्धः नास्ति । पारिवारिकपुनर्मिलनम्, बन्धुमित्राणां दर्शनं, दर्शनीयस्थलं, व्यापारः, सांस्कृतिकपर्यटनं, क्रीडाक्रियाकलापाः इत्यादिभिः बहुभिः कारकैः प्रभावितः नगरीययातायातस्य दबावः प्रमुखः अस्ति अपेक्षा अस्ति यत् १४ दिनाङ्के प्रातःकाले मार्गजालस्य यातायातस्य दाबः सामान्यकार्यदिनानां अपेक्षया अधिकः भविष्यति, अधिककालं यावत् स्थास्यति च। अपराह्णात् सायंपर्यन्तं मार्गजालस्य दबावः प्रमुखः भविष्यति सायंकाले व्यस्तसमयः १५:०० वादनपर्यन्तं भविष्यति, तथा च यातायातसूचकाङ्कः १८:०० वादनस्य समीपे चरमपर्यन्तं गमिष्यति इति अपेक्षा अस्ति ३ घण्टाः । सायंकाले अवकाशस्य, शॉपिङ्गस्य, समागमस्य च कृते बृहत्व्यापारमण्डलानि लोकप्रियाः सन्ति, परितः मार्गेषु यातायातस्य परिमाणं अधिकं भवति ।

अवकाशदिनेषु श्रमिकक्रीडाङ्गणे, वुकेसोङ्गमण्डले, चाङ्गपिङ्गबेइकिजियायां, टोङ्गझौनगरस्य हरितहृदयवनपार्के, राष्ट्रियगतिस्केटिङ्गक्रीडाङ्गणे च बहवः प्रदर्शनाः भविष्यन्ति अपराह्णतः सायं प्रदर्शनस्य समाप्तिपर्यन्तं आयोजनस्थलानां व्यापारमण्डलानां च परितः मार्गेषु मन्दयानयानस्य अनुभवः भविष्यति इति अपेक्षा अस्ति।

१४ सितम्बर् दिनाङ्के सायं "बीजिंग लालटेन महोत्सवः" उद्घाटितः भविष्यति, गार्डन् एक्स्पो इत्यत्र प्रकाशितः च भविष्यति, यत्र पर्यटकानाम् आकर्षणं भविष्यति अवकाशदिनेषु क्षियाङ्गशान्, जिंगशान्, बेइहाई, राष्ट्रियवनस्पति उद्यान उत्तरउद्यानं, ज़िझुयुआन्, स्वर्गस्य मन्दिरं, ग्रीष्मकालीनमहलम्, युयुआन्तान्, चीनीय उद्यानसङ्ग्रहालयः इत्यादयः पुष्पदर्शनं, चन्द्रप्रशंसनं, उद्यानभ्रमणस्य विषयगतक्रियाकलापाः, तथा च आसपासं करिष्यन्ति यातायातस्य दबावः तुल्यकालिकरूपेण अधिकः भवति ।

२०२४ तमे वर्षे सेवाव्यापारमेला आयोजितः अस्ति यत् राष्ट्रियसम्मेलनकेन्द्रस्य परितः तियानचेन् पूर्वमार्गस्य तियानचेन् पश्चिममार्गस्य च केषुचित् खण्डेषु अस्थायी यातायातप्रबन्धनपरिहाराः कार्यान्विताः सन्ति १५ तमे १६ तमे च दिनाङ्के यात्रिकाणां प्रवाहः शिखरं प्राप्स्यति, फुशीमार्गः, शिजिंगशानमार्गः, दातुन्मार्गः इत्यादिषु केषुचित् मार्गेषु अधिकयानयानस्य प्रचलनं भविष्यति ।

अवकाशदिनेषु उपनगरेषु गच्छन्तः प्रमुखाः द्रुतमार्गाः यथा बीजिंग-तिब्बत, जिंगचेङ्ग, बीजिंग-हाङ्गकाङ्ग-मकाओ, विमानस्थानकं, जिंगकाई, बीजिंग-शंघाई, जिंगहा च प्रातःकाले बीजिंग-नगरात् निर्गत्य बीजिंग-नगरे प्रवेशं कुर्वन् ज्वार-भाटा-यातायात-प्रवाहस्य अनुभवं करिष्यन्ति afternoon. on september 15th and 16th प्रातःकाले बीजिंगतः बहिः दिशि यातायातस्य दबावः तीव्रः आसीत्।

१६, १७ दिनाङ्केषु १६:०० तः १९:०० पर्यन्तं बीजिंग-नगरस्य दिशि यातायातस्य प्रवाहः केन्द्रितः आसीत् । १७ दिनाङ्कस्य अपराह्णात् सायंपर्यन्तं यात्रातः प्रत्यागच्छन्ती यातायातस्य प्रवाहः, लालटेनचन्द्रदर्शनार्थं यातायातस्य प्रवाहः च आच्छादितः भविष्यति इति अपेक्षा अस्ति यत् केषुचित् मार्गेषु यातायातस्य दबावः विशेषतया प्रमुखः भविष्यति।

स्वर्गस्य मन्दिरः, क्षियाङ्गशान्, बेइहाई, युयुआन्तान्, राष्ट्रियवनस्पति उद्यानम् इत्यादिभिः उद्यानैः प्रारब्धाः मध्यशरदचन्द्रस्य प्रशंसा, शरदपुष्पप्रशंसनम् इत्यादयः विषयक्रियाकलापाः बहूनां पर्यटकानाम् आकर्षणं करिष्यन्ति नगरीयनिकुञ्जेषु तथा च क्षियाङ्गशान्, राष्ट्रियवनस्पतिउद्यानम्, यूनिवर्सलरिसोर्ट्, निषिद्धनगरम्, बडालिंग्, बडाचुः, समरपैलेस्, चिडियाघरः, जुयोङ्गगुआन् इत्यादिषु स्थलचिह्नेषु दृश्यस्थानेषु यात्रिकाणां प्रवाहः, वाहनप्रवाहः च एकाग्रः अस्ति, परितः यातायातस्य दबावः अपि अधिकः अस्ति गुबेई जलनगरं, डक्सिङ्ग् वन्यजीवनिकुञ्जं, फाङ्गशान् शिडु, मियुन् जलाशयः, वेन्यु नदी उद्यानं, यांकिङ्ग् बैली गैलरी इत्यादीनि दर्शनीयस्थानानि अपि च केचन देशनिकुञ्जाः पर्यटकानाम् आकर्षणं करिष्यन्ति, तथा च परितः मार्गयानयानं तुल्यकालिकरूपेण केन्द्रीकृतं भविष्यति

अवकाशदिवसस्य अपराह्णतः सायंकालपर्यन्तं बहवः जनाः चन्द्रस्य आनन्दं प्राप्तुं मार्को पोलो सेतुक्षेत्रं, गुबेई जलनगरं, ड्रम-गोपुरं, यान्की-सरोवरं, शिचाहाई इत्यादीनि क्षेत्राणि गच्छन्ति the areas around jingshan to di'anmen and the beijing-hong नगरं संयोजयन्ति काङ्ग-मकाओ तथा बीजिंग-चेङ्गडु द्रुतमार्गाः यथा यथा यातायातस्य प्रवाहः वर्धते तथा तथा बीजिंग-हाङ्गकाङ्ग-मकाओ द्रुतमार्गे अपराह्णे बीजिंगतः निर्गत्य सायंकाले बीजिंगनगरे प्रवेशं कृत्वा यातायातस्य चरमप्रवाहस्य अनुभवः भवितुम् अर्हति, येन यातायातस्य दबावः वर्धते

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : अन रन्

प्रक्रिया सम्पादकः u022

प्रतिवेदन/प्रतिक्रिया