समाचारं

सीसीसीसी रियल एस्टेट् इत्यस्य अध्यक्षः ली योङ्गकियान् इत्यनेन राजीनामा दत्तः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के सायं चीनसञ्चारस्य रियल एस्टेट् (sz000736, स्टॉकमूल्यं ८.१६ युआन्, बाजारमूल्यं ६.०९६ अरब युआन्) इत्यनेन घोषितं यत् निदेशकमण्डलाय कम्पनीयाः अध्यक्षात् ली योङ्गकियान् इत्यस्मात् १२ सितम्बर् २०२४ दिनाङ्के लिखितं त्यागपत्रप्रतिवेदनं प्राप्तम् job changes, li yongqian applied कम्पनीयाः अध्यक्षस्य, संचालकमण्डलस्य रणनीतिस्य निष्पादनसमितेः सदस्यस्य, संचालकमण्डलस्य नामाङ्कनसमितेः सदस्यस्य च पदात् इस्तीफां दत्तवान्

स्रोतः - सीसीसीसी रियल एस्टेट घोषणा

घोषणया ज्ञातं यत् ली योङ्गकियान् इत्यस्य त्यागपत्रेण कम्पनीयाः संचालकमण्डलं कानूनी न्यूनतमसदस्यसङ्ख्यायाः अधः न पतति तथा च कम्पनीयाः संचालकमण्डलस्य सामान्यसञ्चालनं न प्रभावितं करिष्यति। कम्पनीयाः सामान्यसञ्चालनं निगमशासनस्य सुचारुसंक्रमणं च सुनिश्चित्य, ली योङ्गकियनः कम्पनीयाः अध्यक्षः, निदेशकमण्डलस्य रणनीतिस्य निष्पादनसमितेः सदस्यः, तथा च नामाङ्कनसमितेः सदस्यत्वेन स्वकर्तव्यं निरन्तरं निर्वहति निदेशकमण्डलम्।कम्पनी नूतनं अध्यक्षं निर्वाचयित्वा राजीनामाप्रतिवेदनं आधिकारिकतया प्रभावी भविष्यति।

ली योङ्गकियान् इत्यस्य त्यागपत्रस्य प्रतिवेदनस्य प्रभावेण अनन्तरं सः कम्पनीयां तस्याः होल्डिङ्ग् सहायककम्पनीषु च किमपि पदं न धारयिष्यति। घोषणायाः तिथौ ली योङ्गकियान् इत्यस्य कम्पनीयाः किमपि भागं नासीत् ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया