समाचारं

केवलं विदेशे अध्ययनं कृत्वा दोषं गृहीतवान्? चीनस्य महिलाक्रमाङ्कनं विदेशीयमाध्यमेन “उपहासः” भविष्यति, आन्तरिकजालकाराः प्रतिक्रियायाः समर्थनं कुर्वन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं चीनदेशस्य महिलानां वॉलीबॉलक्रीडकस्य वाङ्ग युन्क्सी इत्यस्याः प्रदर्शने सार्वजनिकरूपेण असन्तुष्टिं प्रकटयितुं रूसीमाध्यमानां क्लबानां च शङ्का अस्ति इति वार्ता नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना। समाचारानुसारं रूसीमहिलावॉलीबॉलसुपरकपस्य अन्तिमपक्षे वाङ्ग युन्क्सियाङ्गस्य डायनामो मास्कोदलः डायनामो काजान् इत्यनेन सह ०-३ इति स्कोरेन पराजितः भूत्वा चॅम्पियनशिपं त्यक्तवान् क्रीडायाः अनन्तरं क्लबः स्थानीयमाध्यमाः च वाङ्ग युन्क्सी इत्यस्य उपरि अङ्गुलीं दर्शितवन्तः । डायनामो मास्को मुख्यप्रशिक्षकः कोश्किन् मन्यते यत् वाङ्ग युन्क्सियाङ्गस्य प्रदर्शनस्य अपेक्षायाः च मध्ये अन्तरं वर्तते, सः अद्यापि अनुकूलनपदे एव भवितुम् अर्हति रूसीमाध्यमेन प्रतिवेदने उल्लेखः कृतः यत् डायनामो मास्को इत्यनेन हस्ताक्षरितः वाङ्ग युन्क्सियाङ्गः अद्यावधि सर्वथा उत्तमं प्रदर्शनं न कृतवान्!

तस्य प्रतिक्रियारूपेण नेटिजनाः वाङ्ग युनोउ इत्यस्य समर्थने क्रमेण टिप्पणीं कृतवन्तः । केचन जनाः सूचितवन्तः यत् वाङ्ग युन्क्सी इत्यस्य पासं विना डायनामो मास्को-नगरं न्यायालये अधिकं दुःखितं भविष्यति, अन्येषां क्रीडकानां प्रदर्शनं अपि अधिकं दुर्बलं भविष्यति! केचन प्रशंसकाः अपि अवदन् यत् वाङ्ग युन्किउ विश्वस्तरीयतारकस्य स्तरपर्यन्तं नास्ति, अपराधः च तस्य प्रबलः बिन्दुः नास्ति तदतिरिक्तं सः अधुना एव दलं सम्मिलितवान् अस्ति, अद्यापि समायोजनार्थं समयस्य आवश्यकता वर्तते। केचन नेटिजनाः सन्देशं त्यक्तवन्तः यत् "एकस्मिन् समये पिता माता च इति कारणतः अहम् अद्यापि दोषं गृह्णामि। अन्तिमेषु वर्षेषु चीनीयमहिलानां वॉलीबॉलदलस्य अनुसरणं कुर्वन्तः प्रशंसकाः वाङ्ग युन्क्सी इत्यनेन सह परिचिताः भवेयुः झू टिंग्, झाङ्ग चाङ्गनिङ्ग् च राष्ट्रियदले प्रत्यागत्य राष्ट्रियदलं प्रति सः ली यिंगिंग् इत्यस्य विपरीतकोणं धारयितुं बहु परिश्रमं कृतवान् आसीत् ।

पेरिस् ओलम्पिकचक्रस्य समये वाङ्ग युनौ चीनदेशस्य महिलानां वॉलीबॉलदलस्य मुख्याक्रमणरेखायाः महत्त्वपूर्णः सदस्यः सर्वदा एव अस्ति । दुर्भाग्येन वर्षत्रयं यावत् दलस्य कृते परिश्रमं कृत्वा अपि वाङ्ग युन्तुओ अन्तिमपदे पेरिस् ओलम्पिकस्य रोस्टरार्थं न चयनितः । तस्मिन् समये बहवः प्रशंसकाः मन्यन्ते स्म यत् प्रथमपास्, श्रृङ्खलासंयोजने, रक्षायां च उत्तमः झाङ्ग चाङ्गनिङ्गः वाङ्ग युन्क्सियाङ्ग् इत्यस्य स्थाने आगतवान् इति । पेरिस-ओलम्पिक-महिला-वॉलीबॉल-दलस्य क्वार्टर्-फाइनल्-क्रीडायां चीन-महिला-वॉली-बॉल-दलः तुर्की-महिला-वॉलीबॉल-दलेन सह २-३ इति स्कोरेन पराजितः भूत्वा सेमी-फाइनल्-क्रीडां त्यक्तवान् समूहचरणात् क्वार्टर् फाइनलपर्यन्तं झाङ्ग चाङ्गनिङ्गः केवलं सर्विंग् विकल्परूपेण एव आगतः, यस्य व्यक्तिगतः स्कोरः ० आसीत् ।

अनेके प्रशंसकाः उपहासं कृतवन्तः यत्, "वाङ्ग युन्क्सी इत्यस्य आनयनं श्रेयस्करम्!" अयं क्लबः अष्टवारं रूसीसुपरलीग्-क्रीडायां विजयं प्राप्तवान् अस्ति, तत्र गोन्चारोवा इत्यादयः विश्वप्रसिद्धाः क्रीडकाः सन्ति । पूर्वस्मिन् रूसीमहिलावॉलीबॉल लेजेण्ड् कपक्रीडायां डायनामो मास्को चेल्याबिन्स्क् इत्यनेन सह २-३ इति स्कोरेन पराजितः । वाङ्ग युन्क्सियाङ्गः क्रीडायाः आरम्भं कृत्वा १३ अंकं प्राप्तवान् ।

तदनन्तरं रूसीमहिला-वॉलीबॉल-सुपरकप-अन्तिम-क्रीडायां डायनामो-मास्को-क्लबः डायनामो-काजान्-इत्यनेन सह ०-३ इति स्कोरेन पराजितः, उपाधिरक्षणस्य अवसरं च त्यक्तवान् अस्मिन् क्रीडने वाङ्ग युन्क्सियाङ्ग् ६ अंकं प्राप्तवान्, १३ आक्रामककटौतीषु ६ च कृतवान्, सफलतायाः दरः ४६% अभवत् । तदतिरिक्तं वाङ्ग युन्क्सिउ इत्यनेन अपि ४० प्रथमपास् प्राप्ताः, दलस्य प्रथमपास्-सङ्ख्या च कुलसंख्या ६७ आसीत् । क्रीडायाः अनन्तरं रूसीमाध्यमेषु ज्ञातं यत् डायनामो मास्को इत्यनेन हस्ताक्षरितः चीनीयः खिलाडी वाङ्ग युन्क्सियाङ्गः अद्यावधि उत्तमं प्रदर्शनं न कृतवान्। चीनीय-नेटिजनाः अस्मिन् विषये गहनतया असन्तुष्टाः सन्ति, तेषां मतं च यत् रूसी-माध्यमानां "द्विगुण-मानकाः" सन्ति!

(दुकानदार लुओ) ९.