समाचारं

faraday future: second brand strategy and global automotive industry bridge conference इति २० सितम्बर् दिनाङ्के आयोजितम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १३ सितम्बर् दिनाङ्के ज्ञापितं यत् फैराडे फ्यूचर इत्यनेन अद्य घोषितं यत् २० सितम्बर् दिनाङ्के प्रातः ८:०० वादने बीजिंगसमये एफएफ द्वितीयं ब्राण्ड् रणनीतिं वैश्विकं वाहन-उद्योगस्य सेतुसम्मेलनं च करिष्यति।

faraday future इत्यनेन "people's ai cars, people's choice and co-creation" इति विषये प्रश्नावली अपि वितरिता, अस्य पत्रकारसम्मेलनस्य महत्त्वपूर्णः भागः इति उक्तवान् भविष्ये पत्रकारसम्मेलने प्रथमचरणस्य परिणामाः घोषिताः भविष्यन्ति company will also follow the योगदानस्य उपाधिः प्रतिभागिभ्यः द्वितीयब्राण्डेन सह सम्बद्धान् आश्चर्यस्य अधिकारान् ददाति।

आईटी हाउस् इत्यनेन अवलोकितं यत् अस्मिन् वर्षे जुलैमासे फैराडे फ्यूचर (एफएफ) मुख्यालये आयोजिते प्रथमे शेयरधारकसमुदायदिने एफएफ संस्थापकः जिया युएटिङ्ग् इत्यनेन एफएफ इत्यस्य द्वितीयं ब्राण्ड् मॉडल् घोषितम्, यत् सः ए.आइ व्यय-प्रभावी “भविष्यस्य एआइ-कारः, जनानां कृते एआइ-कारः” इति । सः प्रकटितवान् यत् अस्य नूतनस्य आदर्शस्य उद्देश्यं बृहत्प्रमाणेन विक्रयं वर्धयितुं वर्तते।

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं कम्पनीयाः कुलपुस्तकसंपत्तिः ४५७.९ मिलियन अमेरिकीडॉलर् (it house note: वर्तमानकाले प्रायः ३.२६१ अरब युआन्) आसीत् तथा च कुलदेयता ३०९.२ मिलियन अमेरिकीडॉलर् ( वर्तमानमूल्यं प्रायः अस्ति २.२०२ अरब आरएमबी) तथा शुद्धसम्पत्तयः १४८.७ मिलियन अमेरिकीडॉलर् (वर्तमानमूल्यं प्रायः १.०५९ अरब आरएमबी) अस्ति ।