समाचारं

झाङ्ग लिआङ्गिंग् इत्यस्य प्रेममस्तिष्कं कियत् भयंकरं अस्ति ? १९ वर्षाणि वयसि पुरुषेण सह विवाहं कृत्वा १५ वर्षाणि यावत् वञ्चितः अभवत्, अन्ते च ६० कोटिरूप्यकाणां सम्पत्तिं त्यक्तवान्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१५ तमस्य वर्षस्य जुलैमासे जेन् झाङ्ग् इत्यनेन चाङ्गशा-नगरे एकं संगीतसङ्गीतं कृतम् आसीत् सा सहस्राणि प्रशंसकान् स्नेहेन अवदत् ।"यदि त्वं मां विवाहयितुम् इच्छसि तर्हि इदानीं मञ्चे आगच्छतु!"

एतत् वाक्यं श्रुत्वा प्रशंसकाः जयजयकारं कृत्वा प्रमुखनटस्य उपस्थितिम् प्रतीक्षन्ते स्म ।

परन्तु एकनिमेषानन्तरं एव प्रमुखः अभिनेता फेङ्ग के मञ्चे गत्वा शीतलतया अवदत् यत् प्रस्तावः पुरुषैः एव कर्तव्यः।

परितः प्रशंसकानां उत्साहपूर्णानां जयजयकारानाम् मध्ये सः तां प्रतीकात्मकरूपेण चुम्बनं कृत्वा आलिंगितवान् ।

मासत्रयानन्तरं जेन् झाङ्गस्य चेङ्गडु-सङ्गीतसमारोहे फेङ्ग् के कृष्णसूटं, पुष्पैः सह हीरकवलयम् च धारयन् जेन् झाङ्ग् इत्यस्याः प्रस्तावम् अयच्छत् ।

तस्याः रात्रौ जेन् झाङ्गः अपि वेइबो इत्यत्र पोस्ट् कृतवती, टिप्पणीविभागः च प्रशंसकानां आशीर्वादैः पूरितः आसीत् ।

तेषां सार्वजनिकविवाहात् कतिपयदिनानि पूर्वं झाङ्ग लिआङ्गिंग् इत्यस्य माता झाङ्ग गुइयिंग् इत्यनेन सार्वजनिकरूपेण मीडियायां विवाहस्य विरोधः कृतः, फेङ्ग के इत्यस्य पृष्ठतः अज्ञातं सच्चा मुखं च प्रकाशितम्

परन्तु प्रेम्णा चकाचौंधं प्राप्ता झाङ्ग लिआङ्गिंग् इत्यस्याः गृहपञ्जीकरणपुस्तकं नासीत् चेदपि विवाहार्थं पञ्जीकरणस्य उपायः नासीत् चेदपि तस्याः माता इटालियनभाषायां विवाहे उपस्थितुं न अस्वीकृतवती दुर्गं, तथा च यदि फेङ्ग के तस्मिन् समये तलाकं न प्राप्तवान् अपि, सा अद्यापि तां फेङ्ग के च निवारयितुं न शक्नोति स्म ।

भोला झाङ्ग लिआङ्गिंग् इत्यनेन मन्यते स्म यत् सा प्रेम्णः गृहीतवती, परन्तु सा न जानाति स्म यत् सा पूर्वमेव व्यापारिणः जाले पतिता अस्ति इति ।

झाङ्ग लिआङ्गिंग् इत्यस्य जन्म साधारणे कुटुम्बे अभवत्, परन्तु तस्याः वृद्धि-अनुभवः साधारणः एव आसीत् ।

अनेकजनानाम् दृष्टौ नूतनजीवनस्य जन्म उत्सवस्य योग्यः कार्यक्रमः भवितुम् अर्हति, परन्तु बालिकानां अपेक्षया बालकानां मूल्यं दत्तं झाङ्ग लिआङ्गिंग् इत्यस्याः परिवारे तस्याः जन्म पित्रा भारः इति गण्यते स्म

यदा सा प्राथमिकविद्यालयस्य प्रथमश्रेण्यां आसीत् तदा तस्याः मातापितरौ तलाकं प्राप्तवन्तौ, तस्याः पिता नूतनं परिवारं प्रारब्धवान् तस्याः कृते पुरुषप्रेमस्य अभावः आसीत् ।

यदा सा बालिका आसीत् तदा सा प्रायः पितामहस्य गृहं प्रेषिता आसीत्, तत्र सा सरलं सन्तुष्टं च चरित्रं विकसितवती ।

तस्याः मातापितृणां कलहः, पितुः मृत्युः च तस्याः युवावस्थायां धैर्यं शिक्षयति स्म ।

सौभाग्येन झाङ्ग लिआङ्गिंग् इत्यस्य माता स्वपुत्रीं बहु प्रेम करोति ।

यद्यपि तस्मिन् समये पारिवारिकस्थितिः सीमितः आसीत्, मातुः वेतनं च अधिकं नासीत् तथापि सा तां गायनम्, वाद्ययन्त्राणि च शिक्षितुं प्रेषयितुं यथाशक्ति प्रयतते स्म ।

तदनन्तरं बहुवर्षपर्यन्तं झाङ्ग जिंगिंग् तस्याः माता झाङ्ग गुइयिंग् च परस्परं आश्रितवन्तौ ।

परन्तु अस्य १०० युआन् पितुः प्रेम्णः तत् प्राप्तुं पुनः पुनः द्वारे आगन्तुम् अभवत् ।

परन्तु यदि सा धनं न याचते तर्हि सा कथं स्वजीवनं निरन्तरं करिष्यति?

जीवनस्य परिवर्तनार्थं सा स्वस्य पोषणं कर्तुं आरब्धा । सा १४ वर्षे मञ्चे गायनं आरब्धवती ।

सौभाग्येन नियतिः झाङ्ग लिआङ्गिंग् इत्यस्याः परिश्रमं प्रतिभां च निराशं न कृतवान्, येन ऐलाङ्ग कप गायनप्रतियोगितायां द्वितीयस्थानं प्राप्तवती ।

पश्चात् जेन् झाङ्गः स्वप्रेमिणः फेङ्ग के हस्ते अधिकाधिकं मूल्यवान् अभवत्, सुपर गर्ल् इत्यस्मिन् तृतीयस्थानं प्राप्तवान्, तस्मात् अपि बृहत्तरं सङ्गीतपुरस्कारं प्राप्तवान् ।

ततः परं सा स्वस्य मातुः पोषणार्थं स्वस्य गायनस्य उपयोगं कर्तुं निश्चितवती ।

पितुः प्रेम्णः अभावः, आर्थिककठिनता इत्यादयः कारकाः झाङ्ग लिआङ्गिंग् इत्यस्य फेङ्ग के इत्यनेन सह भविष्यस्य सम्बन्धे पुनः पुनः विघ्नाः अभवन्

२००९ तमे वर्षे जेन् झाङ्गस्य हुआयी ब्रदर्स् इत्यनेन सह अनुबन्धः समाप्तः सः अनुभवति स्म यत् समयः पक्वः अस्ति तथा च जेन् झाङ्ग इत्यस्य मूल्यं अधिकतमं कर्तुं समयः अस्ति ।

तस्मिन् एव वर्षे ते बीजिंगनगरे शाओचेङ्ग टाइम्स् इन्टरटेन्मेण्ट् ग्रुप् इति समूहस्य स्थापनां कृतवन्तः तदानीन्तनस्य समूहस्य प्रसिद्धा गायिका जेन् झाङ्ग् आसीत् ।

तस्याः प्रति स्वस्य प्रेम्णः समर्थनं च प्रकटयितुं फेङ्ग् के इत्यनेन ७०% भागं झाङ्ग लिआङ्गिंग् इत्यस्मै दातुं प्रस्तावितं, २०% भागं तस्याः मातुः झाङ्ग गुइयिंग् इत्यस्मै त्यक्त्वा, केवलं १०% भागः एव कब्जाकृतः

यद्यपि झाङ्ग लिआङ्गिंग् कम्पनीयाः बृहत्तमः भागधारकः अस्ति तथापिपरन्तु फेङ्ग के इत्यनेन तस्याः माता च व्यापारं न अवगच्छति इति आधारेण कम्पनीयाः सर्वेषां कार्याणां पूर्णं प्रभारं स्वीकृतवती ।

तदतिरिक्तं जेन् झाङ्गस्य सर्वाणि आयः फेङ्ग् के इत्यनेन प्रबन्ध्यते ।

झाङ्ग लिआङ्गिंग् इत्यस्य कृते अधिकं धनं प्राप्तुं सः झाङ्ग लिआङ्गिंग् इत्यस्य कृते सघनकार्यक्रमस्य व्यवस्थां कृतवान्, तस्याः रोगी अपि कार्यं कर्तुं गन्तव्यम् आसीत् ।

पश्चात् फेङ्ग के इत्यनेन "तारकत्वेन भवन्तः अतिशयेन जीवनं जीवितुं न शक्नुवन्ति" इति आधारेण बीजिंग-लॉस्-एन्जल्स-नगरयोः गृहप्रमुखस्य कृते अनेकानि विलासिनीकार-विला-स्थानानि क्रीतवन्तः

अपरपक्षे जेन् झाङ्ग इत्यस्याः केवलं एकं क्रेडिट् कार्ड् अस्ति यस्य शेषः अज्ञातः अस्ति ।

झाङ्ग लिआङ्गिंग् स्वमातुः कृते गृहं क्रेतुं इच्छति स्म, परन्तु फेङ्ग के इत्ययं न सहमतः सः केवलं पूर्वभुक्तिं दत्त्वा अवशिष्टस्य धनस्य बंधकं प्रतिदातुं पृष्टवान् ।

झाङ्ग लिआङ्गिंग् दशवर्षेभ्यः अधिकं यावत् फेङ्ग के प्रति निष्कपटः अस्ति, सः तं कश्चन यस्य उपरि सा अवलम्बते, विश्वसिति च इति मन्यते, परन्तु सः केवलं तथैव व्यवहारं करोतिकरोतु"धनवृक्षः" इति ।

तस्मात् अपि घृणितम् अस्ति यत् फेङ्ग के न केवलं जेन् झाङ्गस्य सम्पत्तिं धारयति स्म, अपितु तस्याः शरीरस्य नियन्त्रणस्य विकृता इच्छा अपि आसीत् ।

एकदा झाङ्ग लिआङ्गिंग् एकस्मिन् कार्यक्रमे भागं गृहीतवती तदा एव एकः फोटो आविष्कृतः तस्याः स्तनौष्ठिकायाः ​​अपि वलयः आसीत्!

फेङ्ग के सदैव झाङ्ग लिआङ्गिंग् इत्यनेन सह विवाहं कर्तुं संकोचम् अकरोत्, न तु तेषां सर्वा आयः दम्पत्योः संयुक्तसम्पत्त्याः भविष्यति इति अधिकं भयम् अनुभवति ।

यदि संयुक्तसम्पत्त्या तस्य सम्पत्तिः तर्जनं भवति ।

अयं च पञ्चदशवर्षीयः अप्रतिउत्तरः प्रेम केवलं व्यापारिणा सावधानीपूर्वकं बुनितः असत्यः एव।

अन्ते जेन् झाङ्गः पुनः पुनः निराशाप्रहारयोः अधीनं असत्यं दृष्ट्वा वर्षद्वयात् न्यूनकालस्य विवाहात् सर्वथा निवृत्ता अभवत् ।

तलाकस्य अनन्तरं पञ्चवर्षेषु जेन् झाङ्गः स्वस्य करियरस्य विषये पुनः ध्यानं दत्त्वा मञ्चे पुनः आगत्य पुनः स्वस्य करियरस्य नूतनं शिखरं प्राप्तवान्

तस्याः सङ्गीतक्षेत्रं प्रफुल्लितं वर्तते, सा अनेके महत्त्वपूर्णपुरस्कारान् प्राप्तवती, पुनः सङ्गीतक्षेत्रे स्वशक्तिं सिद्धवती च ।

भावनात्मकरूपेण सा स्वमित्रेण चेन् किउशी इत्यनेन सह सुन्दरं नूतनं सम्बन्धं आरब्धवती ।

जेन् झाङ्ग इत्यस्य प्रेम्णः धनस्य च धोखाधड़ीं कृतवान् फेङ्ग के इत्यस्य विषये तु जेन् झाङ्ग इत्यस्य गमनात् परं कम्पनीयाः प्रदर्शनं मध्यमं भवति, यस्य प्रभावशालिनः परिणामः प्रायः नास्ति

तस्य प्रेमजीवनम् अधिकं असह्यम् अस्ति यत् जेन झाङ्ग इत्यनेन सह तस्य तलाकस्य प्रहसनस्य विषये सामाजिकमञ्चेषु जनसमूहेन चर्चा कृता अस्ति एतेषां नकारात्मकप्रभावानाम् कारणात् किञ्चित्कालं यावत् तस्य कृते नूतनं भागीदारं प्राप्तुं कठिनं जातम्।

पञ्चवर्षेषु पुनः तयोः भाग्यं विपर्यस्तम् ।

तदतिरिक्तं महिलानां स्वकीयं करियरं भवितुमर्हति, स्ववृत्तेः निर्णयशक्तिं च स्वहस्ते दृढतया धारयितुं शक्यते ।

यतः वयं किं भवेम इति केवलं स्वयमेव निर्णयं कर्तुं शक्नुमः।

एकदा जेन् झाङ्गः स्वगीते गायति स्म यत् "प्रसिद्धतायै अद्य एव भवतः समयः भवितुं शक्नोति, परन्तु सफलतां प्राप्तुं बहुवर्षेभ्यः परिश्रमः आवश्यकः भवति" इति ।

परन्तु अधुना सा लघुनौकायां दशसहस्रपर्वतानि लङ्घ्य स्वस्य अपेक्षितं साधितवती अस्ति ।

स्वकीयं करियरं भवतु, भवन्तं यथार्थतया रोचमानाः जनाः सन्ति, यथार्थतया प्रियं कञ्चित् मिलित्वा भावुकतापूर्वकं प्रेम्णा, प्रतिक्रिया न भवति चेत् समये एव प्रेम्णा बहिः गच्छन्तु।

यथार्थतः आत्मनः प्रेम्णः ज्ञातव्यः, परेषां यथार्थतया प्रेम्णः अपि ज्ञातव्यः ।