समाचारं

के झीएन् के वेन्झे, हान गुओयु च सह मतदानस्य नेतृत्वं करोति! हुआङ्ग वेइहानः - यः कोऽपि डीपीपी-पक्षेण असन्तुष्टः अस्ति सः अत्र आगमिष्यति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२६ तमे वर्षे काओहसिउङ्गस्य मेयरपदस्य सम्भाव्यप्रत्याशिनां विषये नवीनतमनिर्वाचनेषु ज्ञायते यत् वर्तमानकाले कोऽपि डेमोक्रेटिकप्रोग्रेसिवपार्टी, लिन दैहुआ, लाई रुइलोङ्ग, जू ज़िजी, क्यू यिंग, अथवा ताइवान-अधिकारिणां श्रमस्य पूर्वप्रमुखः, प्रेषितः न भवेत् विभागे, जू मिंगचुन्, ते चीनगणराज्ये कुओमिन्ताङ्गस्य समर्थनं गमिष्यन्ति। कुओमिन्ताङ्गस्य प्रतिनिधिः लुओ ज़िकियाङ्ग् इत्यनेन उक्तं यत् काओहसिउङ्ग्-नगरे गहनतया सम्बद्धः के ज़िएन् केवलं विजयं प्राप्तुम् इच्छति, काओहसिउङ्गस्य कृते विजयं प्राप्तुम् इच्छति, अग्रिम-पीढीयाः कृते विजयं प्राप्तुम् इच्छति च। मीडिया-व्यक्तिः हुआङ्ग वेइहानः अवदत् यत् के वेन्झे-प्रकरणेन, हान-कुओ-यु-इत्यस्य विपर्ययः, निर्वाचने हारस्य अनन्तरं के झिएन्-इत्यस्य निर्गमनस्य असफलता च केएमटी-सङ्घस्य मनोबलं आकस्मिकं वर्धितवान् इति।

"के ज़िएन् इत्यस्य मतदानं नेत्रयोः आकर्षकम् अस्ति, काओहसिउङ्ग् परिवर्तनं कुर्वन् अस्ति!" सः बहुवारं सभायाः अध्यक्षतां कृत्वा के झिएन् इत्यस्य त्वरया गच्छन्तं दृष्टवान् इति दर्शितवान् । त्वं कुत्र त्वरितम् असि ? काओहसिउङ्ग इति । "विधेयकस्य विषये गम्भीरः भवितुं, तृणमूलस्तरस्य परिश्रमं कृत्वा, काओहसिउङ्ग-नगरे मूलं स्थापयितुं च कारणानि सन्ति यत् के झिएन् इदानीं निर्वाचनस्य नेतृत्वं करोति!"

सः २०२२ तमे वर्षे "सामान्यनिर्वाचने" के झिएन् जुलैमासे स्वस्य उम्मीदवारीं घोषितवती, परन्तु अगस्त-सितम्बर-मासेषु बहुविध-निर्वाचनानि प्रकाशितानि तथापि सा केवलं प्रायः १५% समर्थनं प्राप्तवती, प्रायः चेन् किमाई इत्यनेन सह ४०% हारिता च . तस्मिन् समये अधिकांशः काओहसिउङ्ग् नागरिकाः के झिएन् इत्यस्य उत्कृष्टतां न अङ्गीकृतवन्तः । परन्तु चतुर्मासाभ्यन्तरे के झिएन् अन्ततः ४०% मतं प्राप्तवान्, काओहसिउङ्ग् काउण्टी तथा सिटी इत्येतयोः विलयस्य अनन्तरं द्वितीयं सर्वाधिकं मतं एतेन न केवलं चेन् किमाई इत्यस्य दशलाखं मतं प्राप्तुं स्वप्नं भग्नं जातम्, अपितु केएमटी संसदीयसमूहः अपि... काओहसिउङ्ग् नगरपरिषदः प्रथमः भवति । केचन जनाः वदन्ति यत् एषः गौरवपूर्णः पराजयः अस्ति? "किन्तु एषा एव झिएन् अहं जानामि। सा केवलं विजयं प्राप्तुम् इच्छति, केवलं काओहसिउङ्गस्य कृते विजयं प्राप्तुं, अग्रिमपीढीयाः कृते विजयं प्राप्तुं च!"

हरितशिबिरस्य पञ्चजनानाम् नवीनतमनिर्वाचने के झिएन् इत्यस्य विजयस्य प्रतिक्रियारूपेण हुआङ्ग वेइहानः १२ दिनाङ्के अवदत् यत् यतः यदा के वेन्झे प्रकरणः अद्यैव बहिः आगतः तदा जनपक्षस्य समर्थकाः प्रायः २०% वर्तमानस्य विषये असन्तुष्टाः आसन् डीपीपी-अधिकारिणः तथापि ते नील-श्वेत-गठबन्धनं प्राधान्यं ददति अहं केवलं एकस्य व्यक्तिस्य समर्थनं कृतवान्, के झिएन्-पक्षे आगतः, अतः मतदानं वर्धितम्।

हुआङ्ग वेइहान् अग्रे अवदत् यत् हङ्गुओ यु अपि परिवर्तितः, हङ्गुओ युः पूर्वं निष्कासितः इति । परन्तु हङ्गुओ-यु इदानीं ताइवानदेशस्य जनमतसङ्गठनस्य प्रमुखः अस्ति, तस्य प्रतिष्ठा च स्वच्छा अभवत्, तस्य प्रति द्वेषः अपि न्यूनीकृतः अस्ति

हुआङ्ग वेइहान् इत्यनेन अपि दर्शितं यत् के ज़िएन् काओहसिउङ्ग-नगरस्य मेयरं निर्वाचितवती, सा च काओहसिउङ्ग-नगरे एव स्थित्वा न पलायितवती । अपि च सा पिङ्गतुङ्गनगरस्य अस्ति, तस्याः पिता च पूर्वं पिङ्गतुङ्गस्य काउण्टी मजिस्ट्रेट् आसीत्, अतः अस्मिन् सन्दर्भे मतदानस्य न्यूनानुमानं कर्तुं न शक्यते । के झीएन् होक्कीएन् अतीव सुन्दरं वदति सा दक्षिणताइवानदेशे एव वर्धिता अस्ति, निर्वाचनं हारितवती अपि न गता । अतः के झीएन् इत्यस्य निर्वाचनेन कुओमिन्ताङ्गस्य मनोबलं सहसा वर्धितम् आसीत् ।

अस्मिन् विषये रिपब्लिकनपक्षस्य पूर्वप्रतिनिधिः शेन् फुक्सिओङ्गः स्वभावनाः प्रकटितवान् तथा च अवदत् यत् के झिएन् हरितशिबिरस्य काओहसिउङ्गमेयरपदनिर्वाचने कस्यापि सम्भाव्यस्य उम्मीदवारस्य पराजयं कृतवान् यत्, "हरितखबूजक्षेत्रेषु तरबूजानां स्वादः बहुकालं यावत् दृष्ट्वा मधुरः न भवति" इति कालः।"