समाचारं

अद्यत्वे अचलसम्पत् उद्योगस्य शुद्धप्रवाहः ३६६ मिलियन युआन् अस्ति, चीनसञ्चारस्य रियल एस्टेट् सहितं १२ स्टॉक्स् इत्यस्य शुद्धप्रवाहः एककोटियुआन् इत्यस्मात् अधिकः अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के १३ सितम्बर-दिनाङ्के ०.४८% न्यूनता अभवत् ।शेनवान्-नगरस्य उद्योगेषु अद्यत्वे ६ उद्योगेषु वृद्धिः अभवत् अद्यतनवृद्धिसूचौ स्थावरजङ्गम-उद्योगः द्वितीयस्थानं प्राप्तवान् । यत्र सर्वाधिकं न्यूनता अभवत् तेषु उद्योगेषु विद्युत्साधनं खाद्यपेयञ्च क्रमशः २.३०%, २.१०% च न्यूनता अभवत् ।

अद्य अचलसम्पत्-उद्योगः ०.७७% वर्धितः, यस्मिन् दिने मुख्यनिधिषु ३६६ मिलियन-युआन्-रूप्यकाणां शुद्धप्रवाहः अभवत्, अस्मिन् उद्योगे १०३ स्टॉक्स् वर्धिताः, ५ स्टॉक्स् दैनिकसीमाम् आहतवन्तः, १७ स्टॉक्स् च पतिताः पूंजीप्रवाहदत्तांशस्य आधारेण आँकडानि दर्शयन्ति यत् अस्मिन् उद्योगे पूंजीप्रवाहयुक्ताः ६४ स्टॉकाः सन्ति, येषु १२ शुद्धप्रवाहस्य शुद्धप्रवाहः एककोटियुआनतः अधिकः अस्ति, यस्य शुद्धप्रवाहः चीनसञ्चारस्य रियल एस्टेट् अस्ति 154 मिलियन युआन् अद्य , तदनन्तरं पोली डेवलपमेण्ट् तथा आई लव माय होम, क्रमशः 46.9756 मिलियन युआन् तथा 37.4436 मिलियन युआन् शुद्धप्रवाहः। अचलसम्पत् उद्योगे धनस्य शुद्धबहिर्वाहयुक्तेषु स्टॉकेषु शीर्षस्थानेषु झाङ्गजियाङ्ग हाई-टेक्, फीनिक्स होल्डिङ्ग्स्, गुआङ्गमिङ्ग् रियल एस्टेट् च सन्ति, येषु क्रमशः ६०.०१६३ मिलियन युआन्, १०.९१२७ मिलियन युआन्, ७.७३७७ मिलियन युआन् च शुद्धबहिः प्रवाहः अस्ति (दत्तांशनिधिः) २.

अचल सम्पत्ति उद्योग पूंजी प्रवाह सूची

अचल सम्पत्ति उद्योग पूंजी बहिर्वाह सूची

नोटः- अयं लेखः वार्तापत्रः अस्ति तथा च निवेशसल्लाहस्य गठनं न करोति शेयरबजारः जोखिमपूर्णः अस्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
प्रतिवेदन/प्रतिक्रिया