समाचारं

२०२४ सेवाव्यापारमेलाजेडी स्वास्थ्य जिन एनलिन्: डिजिटल तथा बुद्धिमान् प्रौद्योगिकी ऑनलाइन उपभोगस्य नूतनरूपं आकारयति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचारः शेल्-वित्त-समाचारः (रिपोर्टरः चेङ्ग-जिजियाओ) 12 सितम्बर-दिनाङ्के २०२४ तमे वर्षे ई-वाणिज्यसम्मेलने जेडी-समूहस्य सामरिककार्यकारीसमितेः सदस्यः जेडी-स्वास्थ्यस्य मुख्यकार्यकारी च जिन् एन्लिन्-इत्यनेन सभायां उक्तं यत् मम देशस्य उपभोक्ता बाजारः सम्प्रति द्रुतगतिना परिवर्तनं प्राप्नोति अस्मिन् काले डिजिटलप्रौद्योगिकी, औद्योगिकपरिवर्तनं, अन्तर्राष्ट्रीयकरणस्तरः इत्यादिषु कारकेषु परिवर्तनेन उपभोगस्वरूपेषु, संरचनासु, अवधारणासु च गहनः प्रभावः अभवत् डिजिटलगुप्तचरप्रौद्योगिक्याः विस्तृतः गहनः च अनुप्रयोगः ऑनलाइन-उपभोगस्य सेवानां च नूतनरूपं आकारयति, सेवा-उपभोगं च द्रुतवृद्धेः नूतनपदे चालयति
सः उल्लेखितवान् यत् राज्यपरिषद् "सेवाउपभोगस्य उच्चगुणवत्ताविकासस्य प्रवर्धनविषये मतं" जारीकृतवती, यस्मिन् नीतेः मार्गदर्शनेन, डिजिटल-उपभोगः, हरित-उपभोगः, स्वस्थ-उपभोगः च समाविष्टाः नूतनाः उपभोग-स्वरूपाः संवर्धयितुं विस्तारयितुं च स्पष्टतया प्रस्तावः कृतः वयं अपूर्वविकासस्य अवसरान् प्रारब्धाः।
जिन् एन्लिन् इत्यनेन दर्शितं यत् वर्तमानयुगे डिजिटलबुद्धेः द्रुतविकासस्य वर्तमानकाले जेडी डॉट कॉमस्य विभिन्नव्यापारप्रणालीनां विकाससन्दर्भे प्रौद्योगिक्याः नवीनतायाः च जीनाः दीर्घकालं यावत् निहिताः सन्ति। जेडी हेल्थ् बृहत्-परिमाणस्य मॉडल्-कार्यन्वयनं त्वरयति, उच्च-प्रौद्योगिक्याः, उच्च-दक्षतायाः, उच्च-गुणवत्तायाः च "त्रय-उच्चैः" सह "नवीन-उत्पादकता" निर्मातुं निरन्तरं कुर्वन् अस्ति, चिकित्सा-स्वास्थ्य-सेवानां बुद्धिमान् विकासं च प्रवर्धयति
सः अवदत् यत् मम देशस्य सम्पूर्णे चिकित्सा-स्वास्थ्य-उद्योगे अन्तिमेषु वर्षेषु महती प्रगतिः अभवत्, तथा च b2c औषध-ई-वाणिज्यस्य प्रवेशस्य दरः निरन्तरं वर्धते, औषध-खुदरा-विपण्यस्य महत्त्वपूर्णः विकास-चालकः भवति |. तस्मिन् एव काले जनानां स्वास्थ्यजागरूकतायाः उन्नयनेन सह अन्तर्जालमाध्यमेन वैद्यं दृष्ट्वा औषधक्रयणं च अधिकाधिकजनानाम् दैनन्दिनजीवने एकीकृतं जातम् स्वास्थ्यसेवायाः स्वास्थ्यप्रवर्धनस्य च माङ्गलिका अपि नूतनानां केन्द्रबिन्दुः भवति स्वास्थ्य उपभोगव्ययः, यः जनानां उत्तमजीवनस्य अन्वेषणस्य महत्त्वपूर्णः भागः अस्ति।
सम्पादक चेन यान
झाओ लिन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया