समाचारं

रुई टिप्पण्याः|ditan book market उद्घाट्यते, येन पुस्तकानां सुगन्धः बृहत्नगरस्य बीजिंगस्य मृदुशक्तौ सञ्चितः भवति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य बीजिंग-सांस्कृतिकमञ्चस्य सहायकक्रियाकलापानाम् एकः - "मी एण्ड् द टेम्पल् आफ् डी" बीजिंग-पुस्तकमेला डिटन्-पार्क्-नगरे १३ सितम्बर्-तः २३ सितम्बर्-पर्यन्तं भविष्यति प्रदर्शनीषु ४००,००० प्रकारस्य पुस्तकानि, पृथिव्याः मन्दिरं सांस्कृतिकव्याख्यानभवनं च विद्वानमध्यशरदरात्रिः इत्यादीनि १०० तः अधिकाः सांस्कृतिकक्रियाकलापाः मिलित्वा सांस्कृतिकभोजनं "पुस्तककीटाः" भाग्यवन्तः सन्ति!

डिटन् पुस्तकविपण्यस्य दर्शनं बीजिंग-नागरिकाणां सांस्कृतिकजीवने एकः प्रमुखः कार्यक्रमः अस्ति । "पञ्चमन्दिरेषु अष्टमन्दिरेषु च" एकः इति नाम्ना पृथिव्याः मन्दिरं प्रायः ५०० वर्षाणि यावत् बीजिंग-नगरस्य धूमस्य मेघस्य च साक्षी अस्ति, जनानां हृदयेषु सर्वदा सांस्कृतिकं स्थलं वर्तते १९९० तमे दशके लेखकः शी तिएशेङ्गः "पृथिव्याः मम च मन्दिरम्" इति प्रसिद्धं लेखं लिखितवान् अयं आध्यात्मिकः एकालापः न केवलं पाठकानां पीढयः संक्रमितवान्, अपितु पृथिव्याः मन्दिरं अन्यं मानवतावादी वर्णं अपि दत्तवान् मानवतावादी स्वभावस्य सम्बन्धः पृथिव्याः मन्दिरस्य पुस्तकविपणनस्य च संयोजनं स्वाभाविकं सफलतां जनयति, असंख्यबीजिंग-नगरस्य जनानां वर्धमानस्मृतिषु च गहनं छापं त्यक्तवान् पुनः प्रक्षेपणानन्तरं दिटनपुस्तकविपणनस्य महती सफलता सांस्कृतिकभावनानां महतीं प्रभावं दर्शयितुं पर्याप्तम् अस्ति ।

इतिहासे साहित्यकारानाम् कविनां च समागमस्थानत्वेन बीजिंग-नगरे सांस्कृतिकवातावरणं प्रबलं वर्तते, पुस्तकालयैः पुस्तकविक्रेतृभिः च बिन्दुबिन्दुः अस्ति । अत्र केवलं "पूर्वपश्चिमयोः वीथीद्वयं उत्तरदक्षिणमार्गद्वयं च" (डोङ्गन् मार्केट्, ज़िडान् शॉपिङ्ग् मॉल, लिउलिचाङ्ग् वीथी, लोङ्गफु टेम्पल् वीथी च) सन्ति, येन असंख्यस्वामिनः त्यक्ताः "लु क्सुनस्य डायरी" इति लिखितवान् यत्, "पुराणपुस्तकानि पश्यन् ते क्रेतुं अतिमहत्त्वपूर्णाः सन्ति, तानि जानन्तः बहवः जनाः सन्ति" इति ।

बुद्धिजीवीनां मानवतावादी रुचिः सूक्ष्मतया सामाजिकफैशनस्य नेतृत्वं करोति, अनेकेषां नागरिकानां पुस्तकानां अन्वेषणं, पठनं, संग्रहणं च भवति केचन जनाः वदन्ति यत् पुस्तकविपण्यं गमनम् टूनस्य प्रथमं सस्यं क्रीत्वा एर्बा-चटनीम् उष्णीकृत्य, मिष्टान्न-लशुनस्य अचारं कर्तुं च इव अस्ति पठनव्यवहारस्य परिवर्तनेन कागदपुस्तकानां क्षयः जातः चेदपि नगरस्य पुस्तकक्षेत्रं अद्यापि गभीरं प्रचलति । एकः लेखकः शोचति स्म यत्, "बीजिंगदेशे बहवः विश्वविद्यालयाः, पुस्तकालयाः, पुस्तकालयाः, बहवः जनाः च सन्ति ये पठनं प्रेम्णा पश्यन्ति... विशेषतः त्रयः पञ्च वा समानविचारधारिणः पठनमित्राणि प्राप्तुं सुलभम्। एतत् एकं कारणं यत् अहं बीजिंग-नगरं प्रेम करोमि। humanities gathering , पुस्तकानां सुगन्धः नगरं परितः अस्ति, पुस्तकप्रेमिणः च अत्र काव्यरूपेण जीवितुं शक्नुवन्ति ।

व्यक्तिः "काव्यैः सुलेखैः च परिपूर्णः" भवति, नगरस्य अपि तथैव भवति । समकालीनजनाः यत् नगरजीवनं आकांक्षन्ति तत् स्पष्टतया केवलं उच्छ्रितभवनानि, सुविधाजनकयानं, चञ्चलव्यापारः, सांस्कृतिकवातावरणं च इत्यस्मात् अधिकम् अस्ति यत् प्रत्येकं निःश्वासेन अनुभूयते बीजिंग देशस्य सांस्कृतिककेन्द्रम् अस्ति तथा च नगरस्य सांस्कृतिकगुणवत्तायाः उन्नयनार्थं अग्रणीः भवितुं दायित्वं दायित्वं च अस्ति पठनस्थानस्य निर्माणं निःसंदेहं महत्त्वपूर्णं केन्द्रबिन्दुः अस्ति।

पुस्तकविपणयः, पुस्तकभण्डारः इत्यादिषु सांस्कृतिकवासकक्षेषु जनाः न केवलं पुस्तकानि पठितुं क्रेतुं च शक्नुवन्ति, अपितु व्याख्यानानि श्रोतुं, सांस्कृतिकं रचनात्मकं च उत्पादं क्रेतुं, पुस्तकमित्रैः सह मिलितुं च शक्नुवन्ति विश्वम्‌। यदा पुस्तकानां सुगन्धः नगरीयवस्त्रे नागरिकजीवने च अधिकतया समाकलितः भविष्यति तदा अन्ते सा नगरस्य मृदुशक्तिः भविष्यति । वर्तमान समये बीजिंग-नगरस्य प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादः ३०,००० अमेरिकी-डॉलर्-समीपे अस्ति । यातायातमूल्यं चालयितुं पुस्तकानां उपयोगः, सम्बन्धित-उद्योगानाम् विकासाय नूतनं स्थानं उद्घाटयितुं च नागरिकानां सांस्कृतिक-आवश्यकतानां उत्तम-पूर्तये नगरीय-सांस्कृतिक-उपभोगं च उत्तेजितुं उपयोगी अनुभवः भवति |. अनेकेषु आयामेषु नगरविकासस्य प्रवर्धने पुस्तकानि महत्त्वपूर्णं चालकशक्तिः इति वक्तुं शक्यते ।

ऐतिहासिकविरासतां, मानवतावादीमूल्यं, उपभोगक्षमता च आन्तरिकं एकीकरणं बीजिंगं विद्वान्नगरस्य निर्माणे अग्रे गन्तुं प्रेरयति अन्तिमेषु वर्षेषु प्रासंगिकविभागानाम् अविरामनिवेशः मूर्तरूपेण मूर्तरूपेण च लाभस्य भावः परिणतः अस्ति । पुस्तकप्रेमीयाः आवश्यकताभ्यः आरभ्य पठनस्थानानि भवतः अङ्गुलीयपुटे सन्ति, यत्र बृहत् पुस्तकालयाः, व्यापकपुस्तकभण्डाराः, २४ घण्टानां पुस्तकालयाः, विशेषाणि ऑनलाइन-सेलिब्रिटी-पुस्तकालयाः च सन्ति रोमाञ्चकारी, बीजिंग अक्टूबर साहित्यमासः, "बीजिंग उत्तमपुस्तकानि" अनुशंसा, अमूर्तसांस्कृतिकविरासतां अनुभवः, अग्निपार्श्वे चायं पाकं इत्यादयः यथार्थतया मनोरञ्जकाः शैक्षिकाः च सन्ति, "पुराणपुस्तकानि, नवीनज्ञानम्" इति ब्राण्ड् is continued to be polished, and the used book exhibition and sales platform revitalizes reading resources ... संयोजनमुक्केबाजीयाः एकः समुच्चयः सौम्यसांस्कृतिकपारिस्थितिकीतन्त्रं निर्माति, येन अधिकाधिकं बीजिंगनागरिकाः पुस्तकानां सुगन्धे निमग्नजीवनशैल्याः अनुभवं कर्तुं शक्नुवन्ति।

विद्वान् समाजः न केवलं पुस्तकालयैः, पुस्तकालयैः, पठनस्थानैः च निर्मीयते, अपितु कालस्य निरन्तरसञ्चयेन अपि निर्मीयते । एतेन मौलिकरूपेण निर्धारितं यत् बीजिंग-नगरस्य मानवतावादीनां आकर्षणस्य संवर्धनार्थं निरन्तरं प्रयत्नस्य, स्थिरप्रवाहस्य च आवश्यकता वर्तते । वर्धमानाः, वर्धमानाः च विविधाः सांस्कृतिकाः आवश्यकताः दृष्ट्वा प्रासंगिकविभागाः निरन्तरं परिवर्तनं कर्तुं प्रवृत्ताः सन्ति।

प्रयुक्तपुस्तकानां प्रसारणं उदाहरणरूपेण गृह्यताम्, प्रासंगिकविपण्यस्य क्रियाकलापः केवलं आर्थिकतर्कस्य उपरि अवलम्बितुं न शक्नोति, अपितु अस्य वृत्तस्य मैत्रीं निर्वाहयितुम् अधिकं सम्पूर्णं तन्त्रं स्थापनीयम्। अनेकेषां जनानां कृते पुरातनपुस्तकानां विक्रयणं कन्यायाः विवाहः इव भवति तेषां कृते पुस्तकप्रेमी वा संस्था वा अवश्यमेव अन्वेष्टव्या या वास्तवतः “तेषां रुचिं अनुकूला” भवति, परन्तु तेषां सम्पर्कः कथं कुशलतया सुलभतया च करणीयः? केचन प्रयुक्ताः पुस्तकपुनःप्रयोगबिन्दवः प्रायः पुस्तकसङ्ग्रहेषु अवलम्बन्ते किं वयं अधिकान् बिन्दून् स्थापयित्वा क्रमेण सामान्यं कर्तुं शक्नुमः? अपेक्षा अस्ति यत् प्रासंगिकविभागाः निरन्तरं परिश्रमं करिष्यन्ति तथा च सांस्कृतिकनिर्माणस्य निष्कपटतां आन्तरिकबलं च प्रदर्शयितुं व्यावहारिकक्रियाणां उपयोगं करिष्यन्ति।

“मम जेबं केवलं कतिपयानि दश-डॉलर्-रूप्यकाणि अवशिष्टानि सन्ति, अतः अहं पुस्तकक्रयणस्य आग्रहं प्रतिरोधयितुं न शक्नोमि।” गतशताब्द्यां पुस्तकप्रेमिणः। दीर्घकालं यावत् पठनस्य "स्क्रीन्" युगे निमग्नाः अधिकाः अधिकाः जनाः कागदं मर्दयितुं, मसिगन्धं जिघ्रयित्वा, स्वविचारं उड्डीयन्ते इति आध्यात्मिकसुखं पुनः अनुसरणं कर्तुं आरभन्ते। दितान् पुस्तकविपणेन प्रतिनिधित्वं कृतानां सांस्कृतिकक्रियाकलापानाम् पुनरुत्थानम् एकं सजीवं टिप्पणी अस्ति । पुस्तकानि जनाः च, पुस्तकानि नगराणि च परस्परस्य आवश्यकतां अनुभवन्ति, परस्परं च पूर्णं कुर्वन्ति। अहं मन्ये यत् अस्मिन् सांस्कृतिकरूपेण प्रसिद्धे नगरे वयं सर्वे शान्तं आध्यात्मिकं आश्रयस्थानं प्राप्नुमः ।

स्रोतः - बीजिंग दैनिक ग्राहक

प्रक्रिया सम्पादकः u072

प्रतिवेदन/प्रतिक्रिया