समाचारं

बीजिंग-विशेषज्ञः उदर-अन्तर्गत-अर्बुद-युक्तस्य बालस्य शल्यक्रियायै सिन्जियाङ्ग-नगरम् आगच्छति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झिंजियांग नेट न्यूज (रिपोर्टर वु झीजी, संवाददाता जी टिंग्टु/यासेन्जियांग पाजिलाई) 11 सितम्बर दिनाङ्के शरदऋतौ प्रातःकाले सूर्यप्रकाशः सामान्यशल्यक्रियावार्डे प्रकाशितवान् बीजिंगबालचिकित्सालये झिंजियांग-अस्पतालस्य सावधानीपूर्वकं उपचारस्य अन्तर्गतं ७ वर्षीयः वृद्धः बालकः जिया (छद्मनाम) तथा क्षियाओबाओ (छद्मनाम) च, यस्य वयः एकमासात् न्यूनः आसीत्, ते स्वास्थ्यात् स्वस्थौ स्तः ।

एकमासपूर्वं यदा क्षियाओजिया निमोनियारोगेण चिकित्सालये निक्षिप्तः आसीत् तदा उदरगुहायां अन्तरिक्षं व्याप्तं क्षतम् अभवत्, यस्य शङ्का आसीत् यत् सः अर्बुदः अस्ति केवलं ५ दिवसीयस्य शिशुस्य मातुः २७ सप्ताहस्य प्रसवपूर्वपरीक्षायाः पूर्वमेव भ्रूणस्य उदरस्य वामभागे सिस्टिकक्षताः आसन् तस्मिन् समये सामान्यगर्भधारणं कृत्वा तदनन्तरं अधिकं चिकित्सां कर्तुं अनुशंसितम् आसीत् शिशुः जातः।

बालकद्वयस्य परिवारस्य सदस्याः जिज्ञासां कृतवन्तः, सर्वसम्मत्या च बीजिंग-बाल-अस्पतालस्य सिन्जियाङ्ग-अस्पताले चिकित्सायाः कृते आगन्तुं चितवन्तः, व्यापकपरीक्षायाः अनन्तरं ज्ञातं यत् अर्बुदः उदरस्य महाधमनीयाम् पारं मध्यरेखायां निगूढः आसीत् behind the inferior vena cava and renal arteries and veins , शल्यक्रियायाः समये अस्य महत्त्वपूर्णस्य रक्तवाहिन्याः परिहाराय अत्यन्तं सावधानी भवितव्या। केवलं पञ्चदिनानां शिशुः उदरस्य सिस्टिक टेराटोमा-रोगेण पीडितः आसीत् एतादृशस्य लघुशिशुस्य शल्यक्रिया सुलभा नासीत् ।

सितम्बर्-मासस्य प्रथमे दिने बीजिंग-बाल-चिकित्सालये प्राध्यापकः वाङ्ग-हुआन्मिन् बीजिंग-नगरात् क्षियाओजिया-जियाओबाओ-योः शल्यक्रियां कर्तुं बीजिंग-नगरात् सिन्जियाङ्ग-नगरं प्रति उड्डीय गतः । विमानस्थानकात् चिकित्सालयं आगत्य एव प्रोफेसर वाङ्ग हुआन्मिन् बालकद्वयस्य स्थितिं पश्यन् वार्डं गत्वा बालकानां चिकित्सायोजनां निर्मातुम् आरब्धवान्, तस्मिन् एव दिने सफलतया शल्यक्रियाम् अकरोत् सावधानीपूर्वकं परिचर्याद्वारा बालकौ सम्यक् स्वस्थौ अभवताम् ।

बीजिंग-बाल-अस्पतालः, राष्ट्रिय-बाल-क्षेत्रीय-चिकित्साकेन्द्रस्य निर्माणार्थं परियोजना-अस्पतालरूपेण, बीजिंग-बाल-अस्पतालेन सह निकटतया सहकार्यं करोति, बीजिंग-बाल-अस्पतालस्य समग्र-न्यासस्य अन्तर्गतं विभागस्य चिकित्सा-नर्सिंग-गुणवत्ता क्रमेण सुधरति, येन अधिकाः परिवाराः सन्ति अनावश्यकचिकित्साव्ययस्य परिहाराय झिन्जियांग-नगरस्य बालकैः सह चिकित्सायाम् अन्यस्थानेषु यात्रायाः परिश्रमः अधिकाधिकं बालकान् झिन्जियांग-नगरस्य बीजिंग-बाल-अस्पतालस्य सजातीय-चिकित्सासेवानां आनन्दं लभते।

प्रतिवेदन/प्रतिक्रिया