समाचारं

बीजिंग- मध्यशरदमहोत्सवे राजमार्गाः निःशुल्कं न भविष्यन्ति, एतेषु खण्डेषु भीडः भविष्यति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्ववर्षेषु समानकालस्य राजमार्गजालस्य संचालनलक्षणानाम् अनुसारं, अस्मिन् वर्षे ड्रैगनबोट् महोत्सवस्य अवकाशकाले यात्रास्थित्या सह मिलित्वा:

अस्मिन् वर्षे मध्यशरदमहोत्सवे सार्वजनिकयात्रा मुख्यतया पारिवारिकभ्रमणं, अल्पमध्यमदूरस्य परिधीययात्रा च केन्द्रीक्रियते।

शिखरसमये नगरस्य राजमार्गजालं नगरस्य अन्तः बहिः च मुख्यमार्गेषु, रिंगमार्गेषु रेडियोधर्मीरेखासु च चौराहेषु, लोकप्रियदृश्यानि प्रति गच्छन्तेषु पर्यटनमार्गेषु च प्रमुखस्थानेषु खण्डेषु च एकाग्रं यातायातप्रवाहं अपि च जामस्य अनुभवं करिष्यति बिन्दुः ।

1. राजमार्गजालस्य यातायातमात्रायाः लक्षणम्

अपेक्षा अस्ति यत् २०२४ तमे वर्षे मध्यशरदमहोत्सवस्य अवकाशकाले :

  • बीजिंगस्य राजमार्गजालस्य औसतदैनिकयातायातमात्रा प्रायः ५.९५ मिलियनवाहनानि सन्ति, यत् सामान्यस्तरात् किञ्चित् अधिकं (अगस्तमासस्य अन्तिमसप्ताहद्वयं, अधः समानम्) अस्मिन् वर्षे ड्रैगनबोट् महोत्सवे स्तरस्य बराबरम् अस्ति

  • अवकाशस्य पूर्वदिने (सितम्बर् १४) अयं शिखरः भवति तस्मिन् दिने यातायातस्य मात्रा ६.३५ मिलियनं यावत् भविष्यति, यत् सामान्यदिनानां तुलने प्रायः ९% वृद्धिः अस्ति

  • द्रुतमार्गजालस्य औसतदैनिकयातायातस्य परिमाणं प्रायः २५ लक्षं वाहनम् अस्ति, सामान्यदिनानां तुलने ३% वृद्धिः, ड्रैगनबोट् महोत्सवस्य तुलने २% वृद्धिः च

  • साधारणराजमार्गस्य प्रतिनिधिखण्डे यातायातस्य परिमाणं प्रायः ३४.५ लक्षं वाहनम् अस्ति, यत् मूलतः सप्ताहदिनेषु समानं भवति तथा च ड्रैगनबोट् महोत्सवस्तरात् किञ्चित् न्यूनम् अस्ति

अपेक्षितराजमार्गजालयातायातमात्रायाः समग्रलक्षणं परिवर्तनप्रवृत्तेः : १.

  • अवकाशस्य पूर्वदिने (सेप्टेम्बर् १४) उत्थाय शिखरं प्राप्तवान्, ततः पुनः पतितः;

  • अवकाशस्य द्वितीयदिवसः (१६ सितम्बर्) सामान्यस्तरात् किञ्चित् न्यूनः आसीत्;

  • उत्सवस्य अन्तिमे दिने (सेप्टेम्बर् १७ दिनाङ्के) किञ्चित् पुनः उत्थानम् अभवत् ।

राजमार्गजालस्य यातायातमात्रायाः परिवर्तनस्य पूर्वानुमानं (१०,००० वाहनानि)

2. राजमार्गजालेषु प्रान्तेषु स्वयमेव वाहनचालनस्य लक्षणम्

1. राजमार्गलक्षणम्

२०२४ तमे वर्षे मध्यशरदमहोत्सवस्य अवकाशस्य समये अनुमानं भवति यत् द्रुतमार्गजालस्य उपरि बीजिंगतः बहिः गन्तुं च कुलसंख्या ३.९७ मिलियन (समासे दैनिकं १३.२ मिलियन) अस्ति, यत्र बीजिंगनगरं प्रविष्टाः १९ लक्षं जनाः (समासे दैनिकं ६३०,०००) सन्ति । तथा 2.07 मिलियन जनाः बीजिंग-नगरात् निर्गच्छन्ति (समासे 690,000 जनाः) ।

द्रुतमार्गेषु (१०,००० यात्रिकाः) बीजिंग-नगरात् स्वचालितयात्रिकाणां प्रवाहस्य प्रवृत्ति-चार्टः (१०,००० यात्रिकाः)

2. साधारणराजमार्गाणां लक्षणम्

२०२४ तमे वर्षे मध्यशरदमहोत्सवस्य अवकाशस्य समये अनुमानं भवति यत् साधारणराजमार्गजाले बीजिंगतः बहिः गन्तुं च गच्छन्तीनां जनानां कुलसंख्या २२.९ मिलियनं (समासे दैनिकं ७६०,०००) भविष्यति, येषु १३ लक्षं जनाः बीजिंग-नगरे प्रवेशं करिष्यन्ति (सरासरी प्रतिदिनं ४३०,०००) ९९०,००० जनाः बीजिंग-नगरात् (समासे प्रतिदिनं ३३०,००० जनाः) निर्गमिष्यन्ति ।

साधारणराजमार्गेषु (१०,००० यात्रिकाः) बीजिंगतः बहिः च स्वचालितयात्रिकाणां प्रवाहस्य प्रवृत्तिचार्टः

3. राजमार्गजालस्य भीडलक्षणस्य विश्लेषणम्

मध्यशरदमहोत्सवस्य परितः नागरिकानां दर्शनार्थं गृहं प्रत्यागत्य, विनोदार्थं बहिः गमनस्य च वृद्धिः भविष्यति, नगरस्य अन्तः बहिः च यातायातस्य प्रवाहः भविष्यति, रिंगमार्गस्य, चतुष्पथस्य च रेडियोधर्मी रेखा, तथा च लोकप्रियपर्यटनस्थलेषु, शुल्कस्थानकेषु च गच्छन्तीषु मार्गेषु चरमसमये एकाग्रता अपि च जामयुक्ता भविष्यति।

(१) नगरस्य अन्तः बहिः च यातायातस्य जामप्रवणाः खण्डाः

मध्यशरदमहोत्सवस्य अवकाशस्य पूर्वदिने (१४ सितम्बर्) १६:०० तः २०:०० वादनपर्यन्तं, उत्सवस्य प्रथमदिने ८:०० तः १२:०० वादनपर्यन्तं च अत्र एकाग्रः यातायातप्रवाहः भविष्यति इति अपेक्षा अस्ति नगरस्य अन्तः बहिः च मुख्यमार्गाणां प्रमुखखण्डाः तथा च हब आदानप्रदानविलयनबिन्दुषु भीडस्य स्थितिः।

भीडप्रवणाः मार्गखण्डाः मुख्यतया अन्तर्भवन्ति : १.

s11 जिक्सियाङ्गसी सेतुस्य दक्षिणतः किङ्ग्हे सेतुस्य दक्षिणदिशि, तथा च सुआन्जाओलिंग सेतुस्य दक्षिणदिशि सिशाङ्गसेतुतः जिंगचेङ्ग द्रुतमार्गः

s32 jingping द्रुतमार्गः beizhuangtou सेतुतः chaobai नदी सेतुपर्यन्तं

g1 बीजिंग-हारबिन् द्रुतमार्गः तियानफू द्वितीयः सेतुः झाङ्गजियावान् प्रथमसेतुपर्यन्तं

g106 बीजिंग-कैफेङ्ग-द्रुतमार्गः डाक्सिङ्ग-सेतुतः दाझुआङ्ग-सेतुपर्यन्तं

g6 बीजिंग-तिब्बत द्रुतमार्गः changping xiguan to chenzhuang

g4501 लुयुआन् उत्तरमार्गात् बिन्हेमार्गपर्यन्तं, लिङ्गौ सेतुतः सुआन्जाओलिंगपर्यन्तं षष्ठस्य रिंगमार्गस्य आन्तरिकवलयः

(२) लोकप्रिय आकर्षणानां परितः भीडप्रवणाः खण्डाः

उत्सवस्य समये लोकप्रियआकर्षणस्थानेषु गच्छन्तीनां पर्यटनमार्गेषु प्रमुखस्थानेषु शिखरसमयेषु अल्पकालीनयातायातस्य एकाग्रता भविष्यति। यातायातस्य मात्रायां महती वृद्धिः येषु बिन्दवः खण्डाः च सन्ति तेषु अन्तर्भवन्ति : १.

लोकप्रियदृश्यस्थानानि प्रति गच्छन्तीनां पर्यटनराजमार्गानाम् अवरुद्धं कर्तुं सुलभाः खण्डाः

यात्रायुक्तयः

1. उष्णतां धारयन्तु

मध्यशरदमहोत्सवे प्रातः सायं च तापमानस्य अन्तरं महत् भवति अतः रात्रौ बहिः गच्छन् अधिकानि वस्त्राणि धारयितुं सावधानाः भवन्तु येन शीतस्य ग्रहणं न भवति

2. पूर्वं योजनां कुरुत

नागरिकाः यात्रायाः पूर्वं स्वयात्रायाः योजनां कुर्वन्तु, गन्तव्यस्य आरक्षणनीतिं पूर्वमेव पश्यन्तु, स्थानीयमौसमस्थितौ इत्यादिषु ध्यानं दद्युः, "प्रथमं आरक्षणं कुर्वन्तु, ततः बहिः गच्छन्तु" इति अनुशंसितम्

3. सुरक्षितं वाहनचालनम्

यदि भवान् कारयानेन गन्तुं योजनां करोति तर्हि श्रान्तः सन् वाहनचालनं न कर्तव्यः तर्हि एकाग्रतां सुनिश्चित्य दुर्घटनानां परिहाराय दीर्घदूरं वाहनचालनात् पूर्वं पर्याप्तं विश्रामं कुर्वन्तु ।

स्रोतः - बीजिंग रोड नेटवर्क वीचैट् सार्वजनिक खाता

प्रक्रिया सम्पादकः u072

प्रतिवेदन/प्रतिक्रिया