समाचारं

1282. टीटो के उदय—युगोस्लाविया प्रतिरोध आन्दोलनस्य संक्षिप्तः इतिहासः1प्रस्तावना

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः वु मिंग।

लेखकस्य विषये : वू मिंगः, पुरुषः, चोङ्गकिंग्-नगरस्य नानकाई-मध्यविद्यालये उच्चविद्यालयस्य छात्रः अस्ति, तस्मै सैन्य-इतिहासः, भू-राजनीतिः च रोचते सः महाविद्यालये स्थूल-अर्थशास्त्रं, सांख्यिकी-विज्ञानं, जावासी++ च अध्ययनं कृतवान् अस्ति xuexin प्रतियोगितायां यत् पठितवान् तस्य प्रतिलिपिं करोति लघु वायरस कोडः मित्राणां प्रैंकं करोति, तस्मात् कदापि न क्लान्तः भवति।

पूर्णग्रन्थः नवप्रकरणेषु विभक्तः, प्रत्येकस्य खण्डस्य विषयाः यथा सन्ति ।

स्वातन्त्र्यस्य आत्मा—प्रतिरोध-आन्दोलनस्य जन्मस्य पृष्ठभूमिः

मार्गः कुत्र अस्ति इति पृच्छितुं साहसं कुरुत - operation urize (शत्रुस्य प्रथमः आक्रमणः)

फोका-नगरे हिमपातः - दक्षिणपूर्व-क्रोएशिया-देशे कार्याणि (द्वितीयः शत्रु-आक्रमणम्)

खड्गस्य धारः तीक्ष्णः भवति - ऑपरेशन ट्रिओ (शत्रुस्य तृतीयः आक्रमणः)

आशा जनानां कृते भवति - नेरेत्वनद्याः युद्धम् (शत्रुस्य चतुर्थः आक्रमणम्)

अग्रे यात्रा नास्ति, पुनरागमनस्य मार्गः नास्ति (रक्तयुक्तः जूनः) - सुतेष्कस्य युद्धम् (शत्रुस्य पञ्चमः आक्रमणम्)

भविष्यं भविष्यति - ऑपरेशन कुगेल्ब्लिट्ज् (शत्रुस्य षष्ठः आक्रमणः)

give it a go - operation vault (शत्रुस्य सप्तमः आक्रमणम्)

जर्मनसेनायाः मृत्युतारकः - सोवियतसहायता युद्धानन्तरं जर्मनसेनायाः नरसंहारः च

स्वतन्त्र आत्मा

द्वितीयविश्वयुद्धे युगोस्लावियादेशस्य तटस्थतायाः अक्षाक्रमणस्य शिकारत्वस्य च मध्ये केवलं प्रायः विंशतिमासाः एव व्यतीताः । १९४१ तमे वर्षे एप्रिलमासस्य ६ दिनाङ्के जर्मनी, इटली, हङ्गरी, बुल्गारिया इत्यादीनां मित्रसैनिकानाम् आक्रमणं कृत्वा युगोस्लावियादेशस्य स्वतन्त्रदेशत्वेन समाप्तिः अभवत् ।

वस्तुतः प्रारम्भिकपदे युगोस्लावियाराज्यस्य शीर्षनेतारः नाजीजर्मनीदेशेन सह मैत्रीसम्बन्धं स्थापयितुं प्रवृत्ताः आसन् । १९४१ तमे वर्षे मार्चमासस्य २५ दिनाङ्के राजकुमारः रीजेण्ट् पौल् काराड्जेविच् (प्रिन्स् पावेल्) इत्यनेन युगोस्लावियादेशस्य अखण्डतां सुरक्षां च निर्वाहयितुम् प्रयत्नरूपेण त्रिपक्षीयगठबन्धनसन्धिषु सम्मिलितुं सम्झौते हस्ताक्षरं कृतम् राजकुमारः पौलः मार्चमासस्य प्रथमदिनाङ्के हिटलरेण सह मिलितवान्, ततः सोवियतसङ्घस्य उपरि जर्मनीदेशस्य आक्रमणस्य समर्थनार्थं योजनाकृतस्य सोवियतसङ्घस्य "धमकी" संयुक्तरूपेण प्रतिरोधयितुं सहमतौ । परन्तु अक्षशक्तयः विरुद्धं घरेलुभावना वर्धमाना आसीत् ।

युगोस्लावियादेशस्य डेमोक्रेटिकपक्षः, कृषिपक्षः, साम्यवादीदलः च समाविष्टाः मुख्यविपक्षदलाः सर्वकारस्य जर्मनीसमर्थकनीतीनां विरुद्धं प्रबलविरोधं प्रकटितवन्तः अक्षशक्तयः सम्मिलितुं जनसङ्ख्यायाः विशालः बहुभागः असन्तुष्टः आसीत्, यतः एतत् युगोस्लावियादेशस्य राष्ट्रहितस्य विरुद्धम् इति मन्यते स्म । अस्मिन् समये घरेलुराष्ट्रवादीभावनाः अपि तीव्राः भवन्ति स्म, विशेषतः सर्ब-क्रोएट्-देशयोः प्रमुखयोः जातीयसमूहयोः मध्ये तनावाः ।

सत्ताधारी मेसेक्-सर्वकारः (स्टेपान् मेसेक्-नेतृत्वेन क्रोएशिया-देशस्य कृषकदलः सर्वकारे महत्त्वपूर्णं बलम् अस्ति) दमनद्वारा विपक्षस्य स्वरं मौनं कर्तुं प्रयतितवान् स्थितिं नियन्त्रयितुं १९४० तमे वर्षे अन्ते सर्वकारेण सर्वाणि श्रमिकसङ्घस्य कार्याणि प्रतिषिद्धानि, सैन्ययातनाशिबिराणि च स्थापितानि येषु प्रायः २००० साम्यवादिनः, फासिस्टविरोधिनः च कार्यकर्तारः कारागारं कृतवन्तः परन्तु एते उपायाः देशे विरोधस्य तरङ्गं निवारयितुं सफलाः न अभवन् । १९४१ तमे वर्षे मार्चमासस्य २७ दिनाङ्के जर्मनी-समर्थकस्य सम्झौतेः हस्ताक्षरस्य केवलं द्वयोः दिवसयोः अनन्तरं बेल्ग्रेड्-नगरे जर्मनी-विरोधि-प्रदर्शनानि बृहत्-प्रमाणेन आरब्धानि । भारते वर्धमानस्य राष्ट्रवादस्य प्रभावेण जनरल् दुशान सिमोविच्, यः सर्वकारस्य अक्षसमर्थकनीतिषु अपि असन्तुष्टः आसीत्, सः ब्रिटिशगुप्तचरसेवा, अमेरिकी रणनीतिकसेवा एजेन्सी, सोवियतगुप्तचरसेवा च समर्थितानां विभिन्नगुटानां जनानां सह मिलितवान् युगोस्लावियाराज्यस्य सहकारेण युगोस्लावियाराज्यस्य सैन्यप्रतिनिधिः तख्तापलटं कृत्वा अक्षसमर्थकं सर्वकारं पराजितवान्, ब्रिटिशसमर्थकस्य पीटरद्वितीयस्य स्थाने राजानं कृतवान्

एषा घटना ज्ञातवती यत् युगोस्लावियादेशे राजनैतिकवृत्तेषु जनानां मध्ये च अक्षविरोधी भावना व्यापकरूपेण आसीत् । सर्बियादेशे ब्रिटिशसमर्थकाः गुटाः, स्लोवेनियादेशे मौलवीकाराः, सोवियतसङ्घस्य समर्थनं याचमानाः युगोस्लाविया साम्यवादिनः, सेनायाः स्लावोफाइलसमर्थकाः सेनापतयः अपि सर्वे अक्षनीतीनां विरोधं कृतवन्तः अनेन युगोस्लावियादेशे तस्य पतनस्य अनन्तरं यत् बृहत् प्रतिरोध-आन्दोलनं प्रवृत्तम् आसीत् तस्य मार्गः प्रशस्तः अभवत् । तदतिरिक्तं अस्मिन् काले क्रमेण युगोस्लाविया-देशस्य साम्यवादीदलस्य प्रमुखता अभवत् - यद्यपि सर्वकारः तस्य प्रति वैरभावं धारयति स्म, जर्मन-कब्जे अपि साम्यवादी-दलस्य प्रभावस्य विस्तारं कर्तुं न शक्यते इति दृढं विश्वासः आसीत्

परन्तु युद्धस्य बाह्यधमकीयाः अतिरिक्तं भूराजनीतिककारणानां अनुसारं संगठितदेशत्वेन युगोस्लावियादेशः आन्तरिकविरोधैः परिपूर्णः आसीत् देशस्य स्थापनातः आरभ्य सर्बियादेशिनः प्रबलजातीयसमूहरूपेण प्रबलस्थानं धारयन्ति, येन क्रोएट्-देशवासिनां प्रबलं असन्तुष्टिः प्रतिरोधः च उत्पन्नः, ये मन्यन्ते यत् तेषां राष्ट्रियाधिकाराः हिताः च उपेक्षिताः इति तस्मिन् एव काले मेसिडोनियादेशस्य स्वातन्त्र्यबलाः अपि अधिकस्वतन्त्रतायाः स्वायत्ततायाः च कृते युद्धं कुर्वन्ति । तदतिरिक्तं युगोस्लावियादेशे अल्बेनिया-जर्मन-हङ्गेरी-रोमानिया-स्लोवाक्-इटालियन-देशाः बहवः जातीय-अल्पसंख्याकाः सन्ति, येषु बहवः अधिकां स्वायत्ततां प्राप्तुं उत्सुकाः सन्ति

एतादृशाः जटिलाः जातीयधार्मिकसङ्घर्षाः, बाल्कनदेशः चिरकालात् यूरोपीयशक्तयः क्षेत्रस्य प्रभावस्य च स्पर्धायाः क्षेत्रं भवति इति तथ्यं च मिलित्वा नवजातदेशस्य राजनैतिकसङ्गतिं वर्धयितुं प्रयत्नाः गम्भीररूपेण क्षीणाः अभवन् विशेषतः जर्मनी-देशेन युगोस्लाविया-देशस्य कब्जे अनन्तरं आन्तरिकविभाजनाः, संघर्षाः च अधिकं स्पष्टाः अभवन्, अक्षशक्तयः अपि एतेषां विभागानां उपयोगं कृत्वा स्थितिं नियन्त्रितवन्तः, येन युगोस्लाविया-प्रतिरोध-आन्दोलनं अधिकं जटिलं जातम्, अन्ततः युद्धोत्तर-जातीय-सङ्घर्षाणां कृते गभीराणि गुप्त-खतराः स्थापिताः

चित्र 1. १९४१ तमे वर्षे युगोस्लाविया-पक्षीयबलानाम् मानचित्रम्

१९४१ तमे वर्षे एप्रिलमासे अक्षशक्तयः संयुक्ताक्रमणेन युगोस्लावियाराज्यं शीघ्रमेव आत्मसमर्पणं कृतवान् यतः उच्चसेनायाः प्रतिरोधं न कर्तुं आदेशः दत्तः । युद्धस्य प्रथमदिनात् आरभ्य मुक्तियुद्धस्य अन्तिमक्षणपर्यन्तं युगोस्लावियादेशस्य विभिन्नजातीयसमूहानां बुर्जुआवर्गः सर्वदा चिन्तितः आसीत् यत् समाजे वर्गशक्तिसन्तुलनं भृशं परिवर्तयितुं शक्नोति, सर्वहारा वर्गः एतस्य लाभं गृह्णीयात् इति अधिकशक्तिं प्राप्तुं । वर्गहिताः देशभक्तिं पराजितवन्तः, अतः बहवः बुर्जुआसमूहाः स्वहितस्य रक्षणस्य आशायां आक्रमणकारिभिः सह सम्मिलितुं रोचन्ते स्म । केवलं युगोस्लाविया साम्यवादीदलः (ycp) सक्रियकार्याणि कृतवान्, युद्धं प्रभावितुं दलस्य सदस्यान् नियमितसेनायां विकीर्णं कृतवान्, अक्षशक्तयोः आक्रामकतायाः नरसंहारस्य च प्रतिरोधाय श्रमिककृषकाणां विस्तृतजनसमूहं उत्तिष्ठतु इति आह्वानं कृतवान्

बोस्निया-हर्जेगोविना-देशयोः सर्बिया-देशस्य कृषकाः प्रतिरोधस्य ध्वजं उत्थापयितुं अग्रणीः भूत्वा आधुनिक-यूरोपीय-गुरिल्ला-युद्धस्य जन्मस्थानं अभवन् १९४१ तमे वर्षे जूनमासस्य आरम्भात् पूर्वीयहर्जेगोविनादेशे विद्रोहाः अभवन् । लीका-बोस्निया-क्राजिना-नगरे मे-मासात् एव कृषकाः उस्ताशा-नरसंहारस्य प्रतिरोधं कर्तुं आरब्धवन्तः आसन् । उस्ताशा इति क्रोएशिया-देशस्य फासिस्ट्-जनानाम् एकः संगठनः आसीत् यः सर्ब-यहूदी-रोमा-देशयोः विरुद्धं अमानवीय-नरसंहारं कृतवान् । प्रतिरोधं दमनार्थं जर्मनसेना मे ८ दिनाङ्के सानानद्याः सेतुः उपरि भारी तोपानां प्रयोगं कृत्वा दशकशः क्राजिनाविद्रोहिणः मारिताः ।

जूनमासस्य ३ दिनाङ्के नेवेसिन्जे-नगरस्य ड्रेज्ने-ग्रामे उस्ताशा-जनाः सर्वेषां सर्ब-जनानाम् नरसंहारस्य योजनां कृतवन्तः, परन्तु पञ्चाशत्-युवकाः घातपातं कृतवन्तः, तत्रैव त्रयः उस्ताशा-जनाः मारिताः, अन्ये चत्वारः अपि तान् गृहीतवन्तः विद्रोहः शीघ्रमेव नेवेसिग्ने, बिलेका, गत्स्को इत्यादीनां काउण्टीषु प्रसृतः, कतिपयान् नगरान् विहाय सम्पूर्णः प्रदेशः विद्रोहिभिः मुक्तः अभवत् हर्जेगोविनादेशे उस्ताशा-सङ्घस्य अत्याचारस्य विद्रोहस्य च वार्ता मोंटेनेग्रो-देशस्य सर्ब-जनानाम् आक्रोशं जनयति स्म, हर्जेगोविना-देशे प्रतिरोध-आन्दोलनस्य समर्थनार्थं मोंटेनेग्रो-देशस्य अनेकाः टुकडयः आगताः

परन्तु गुप्तप्रयोजनैः केषाञ्चन राष्ट्रवादिनां प्रेरणायां जातीयद्वेषः अधिकं वर्धितः अस्ति । हर्जेगोविनादेशे विद्रोहिणः स्थानीयमुस्लिमनिवासिनः संगठितनरसंहारं कर्तुं आरब्धवन्तः, तेषां उपरि उस्ताशा-सङ्गठनेन सह सहकार्यं कृत्वा सर्ब-देशस्य त्रासदीयाः उत्तरदायी इति आरोपं कृतवन्तः बिलेका-मण्डले उस्ताशा कस्यापि सर्ब-देशस्य हानिं न कृतवान् (यतोहि सः मोंटेनेग्रो-सीमायाः समीपे आसीत्, प्रतिकारस्य भयं च अनुभवति स्म), परन्तु सर्बिया-विद्रोहिणः ६०० तः अधिकान् मुस्लिम-निवासिनः महिलाः बालकाः च नरसंहारं कृतवन्तः

बोस्निया, लिका, कोर्डुन, बानिया इत्यादिषु स्थानेषु अपि स्वतःस्फूर्तविद्रोहाः प्रवृत्ताः, युगोस्लावियादेशः च विद्रोहस्य ज्वालायां पतितः । परन्तु विभिन्नविद्रोहेषु संचारस्य, एकीकृताज्ञायाः च अभावात् युद्धस्थितौ तेषां प्रभावः न्यूनतमः आसीत् । युगोस्लावियादेशस्य साम्यवादीदलेन प्रेषिताः सदस्याः एतान् विकीर्णविद्रोहसैनिकानाम् एकीकरणाय प्रयतन्ते स्म, परन्तु तेषां प्रयत्नाः जटिलस्थितेः निवारणाय अपर्याप्ताः इति स्पष्टम्

१९४१ तमे वर्षे जूनमासस्य २२ दिनाङ्के सोवियतसङ्घः जर्मनीविरुद्धे युद्धे सम्मिलितः । एषा वार्ता युगोस्लाविया साम्यवादीदलस्य सर्वेभ्यः अक्षविरोधिभ्यः युगोस्लावियाभ्यः च महत् प्रोत्साहनं दत्तवती । युगोस्लावियादेशस्य विशालेषु ग्राम्यक्षेत्रेषु सर्वदा गहनाः स्लाविकपरम्पराः स्थापिताः सन्ति, पूर्वदिशि आगताः स्लाव्-भ्रातरः तेषां दुःखात् पलायनं कर्तुं साहाय्यं करिष्यन्ति इति बहवः जनाः दृढतया विश्वासं कुर्वन्ति स्म, येन विद्रोहिणः युद्धभावना अधिका उत्तेजितवती

सोवियतसङ्घस्य युद्धे प्रवेशानन्तरं युगोस्लावियादेशे बृहत्तरः जनविद्रोहः अभवत् । जुलै-मासस्य १३ दिनाङ्के आरब्धे विद्रोहे ३००० तः अधिकाः सशस्त्राः मोंटेनेग्रो-देशस्य जनाः इटालियन-सैन्यदलस्य उपरि आक्रमणं कृतवन्तः । सेटिन्जे, पोड्गोरिका, निक्सिच् इत्यादीनि कतिपयानि नगराणि विहाय मोंटेनेग्रो-देशस्य सर्वः मुक्तः अभवत् । अयं मुक्तक्षेत्रः १०,००० वर्गकिलोमीटर्-अधिकं क्षेत्रं व्याप्नोति । तस्मिन् एव काले इटालियन्-जनानाम् उपरि तस्य पर्याप्तः प्रभावः अभवत् ।

युगोस्लावियादेशस्य जनानां सोवियतसङ्घस्य शक्तिविषये प्रायः अन्धविश्वासः आसीत् । मोंटेनेग्रोदेशस्य कृषकाः अपि चिन्तयन्ति स्म यत् सोवियत-पैराट्रूपिणः कदापि अवतरितुं शक्नुवन्ति, अतः ते क्षेत्रेषु तृणानि छिनन्ति ये अवरोहणं बाधितुं शक्नुवन्ति । न केवलं नागरिकाः एतावन्तः आशावादीः आसन्, अपितु युगोस्लाविया साम्यवादीदलस्य नेतारः अपि सोवियतसङ्घस्य द्रुतविजयस्य विषये दृढविश्वासं धारयन्ति स्म । १९४१ तमे वर्षे ग्रीष्मर्तौ युगोस्लाविया-कम्युनिस्ट-दलस्य नेता वेसेलिन् मास्लेसा इत्यनेन मोंटेनेग्रो-प्रान्तीयदलसमितेः आधिकारिकपत्रिकायां नासा-सङ्घर्षे लेखः लिखितः यत् षड्मासाभ्यन्तरे युद्धस्य समाप्तिः भविष्यति इति परन्तु एतेन अतिनिराशावादी पूर्वानुमानेन मोंटेनेग्रो-देशस्य साम्यवादी-दलस्य समितिः तस्य उत्तरदायीत्वं कृतवती, तस्य उपरि मिथ्या-सूचना-प्रसारणस्य आरोपं कृतवती ।

जूनमासस्य २२ दिनाङ्के सोवियतसङ्घस्य युद्धे प्रवेशानन्तरं हर्जेगोविनादेशे आशावादः अधिकं वर्धितः, अतः बहवः जनाः अचिरेण युद्धस्य समाप्तिम् अनुभवन्ति स्म । जूनमासस्य २४ दिनाङ्के साम्यवादीदलस्य सदस्यस्य दुकिका ग्राहोवाक् इत्यस्य नेतृत्वे विद्रोहिणः नेवेसिन्जे-नगरे रक्तध्वजान् उड्डीय "रूसः जीवतु" इति नाराम् उद्घोषयन् आक्रमणं कृतवन्तः हर्जेगोविना-विद्रोहिणां एषः समूहः नगरस्य भागं ग्रहीतुं सफलः अभवत्, येन उस्ताशा-सैनिकाः स्वदुर्गं प्रति निवृत्ताः अभवन् । परन्तु ततः शीघ्रमेव अक्षशक्तयः शीघ्रमेव प्रतिक्रियाम् अददुः । इटलीदेशस्य नवमसेना षट् विभागान् संयोजयित्वा १८ जुलै दिनाङ्के मोंटेनेग्रोदेशस्य विद्रोहसैनिकानाम् विरुद्धं प्रतिहत्याम् अकरोत् । अगस्तमासस्य १० दिनाङ्कपर्यन्तं मोंटेनेग्रोदेशस्य मुक्तक्षेत्राणि पूर्णतया कब्जाकृतानि आसन् ।

यथा यथा स्थितिः दुर्गता भवति स्म तथा तथा कृषकाणां दोलनं क्रमेण उद्भूतम् । ते साम्यवादिनः खतरनाकतत्त्वानि इति द्रष्टुं आरब्धवन्तः, कब्जाधारिभ्यः अधिकारिभ्यः प्रतिवेदनं दातुं च उपक्रमं कृतवन्तः, आक्रमणेषु सहायतार्थं मार्गदर्शकरूपेण अपि कार्यं कृतवन्तः ज़्ल्म्नित्सा-क्षेत्रे युगोस्लाविया-कम्युनिस्ट-दलः "आतङ्कवादी-सङ्गठनम्" इति अपि स्वीकुर्वितुं बाध्यः अभवत्, तस्मात् सः सर्वकाराय आत्मसमर्पणं कर्तुं बाध्यः अभवत् एषा घटना तदानीन्तनस्य युगोस्लाविया-कृषकाणां सामाजिकमनोविज्ञानं प्रकाशितवती यत् ते राष्ट्रमुक्ति-आदर्शात् न बहिः, अपितु केवलं उस्ताशा-नरसंहारं परिहरितुं विद्रोहं कृतवन्तः एकदा उस्ताशाः तुल्यकालिकरूपेण शिथिलाः नीतयः स्वीकृतवन्तः तदा कृषकाः प्रतिरोधं त्यक्तवन्तः । एतेन तत्प्रतिबिम्बं भवति यत् तस्मिन् समये युगोस्लावियादेशस्य धार्मिकपरम्पराः राष्ट्रवादः च कृषकाणां एकतायाः समर्थनं न करोति स्म, युगोस्लाविया साम्यवादीदलस्य च कृषकाणां एकीकरणस्य प्रतिष्ठा, क्षमता च अद्यापि नासीत्

तस्मिन् एव काले युगोस्लावियादेशे अन्यत् बलं उद्भूतम् । पूर्वयुगोस्लावियासेनायाः द्वितीयसेनायाः उपप्रमुखः द्राचा मिखाइलोविच् "सर्वस्मात् अपि उपरि सर्बजनानाम्" राष्ट्रवादस्य वकालतम् अकरोत्, लव्नागोरापर्वते पूर्वयुगोस्लाविसैनिकानाम् आधारेण चेट्निक-एककं स्थापितवान् चेट्निकस्य मूलं रूढिवादी सर्बिया-राष्ट्रवादः आसीत्, यः युगोस्लाविया-देशस्य साम्यवादी-दलस्य विरोधः आसीत्, तस्य तीव्रगत्या वृद्धिः च अभवत् । अस्मिन् समये युगोस्लाविया-कम्युनिस्ट-दलः न केवलं जनानां कृते डुलनस्य सामनां कृतवान्, अपितु भिन्न-भिन्न-विचार-धारकैः चेत्निक-सदृशैः प्रतिरोध-सङ्गठनैः सह अपि स्पर्धायाः सामनां कृतवान्

एषा जटिला स्थितिः युगोस्लाविया-देशस्य अन्तः विरोधाभासान्, विभाजनान् च प्रकाशयति स्म : कृषकाः, राष्ट्रवादिनः, साम्यवादिनः, विविधाः प्रतिरोधशक्तयः च परस्परं सहमतिः नासीत्, येन युगोस्लाविया-साम्यवादी-दलस्य राष्ट्रिय-प्रतिरोध-आन्दोलनस्य प्रचारकाले विशाल-प्रतिरोधस्य सामना भवति स्म

चित्र 2. १९४१ तमे वर्षे सितम्बरमासे वास्तविकनियन्त्रणक्षेत्रस्य व्याप्तिः

परन्तु कठिनतायाः अभावेऽपि युगोस्लाविया साम्यवादीदलः येषां गुरिल्लासैनिकानाम् नियन्त्रणं कर्तुं समर्थः आसीत्, ते अद्यापि पर्याप्तं भूमिं मुक्तवन्तः । गुरिल्लानां सामान्यमुख्यालयः सेप्टेम्बरमासे बेल्ग्रेड्-नगरात् मुक्तक्षेत्रेषु प्रथमं क्रुपानी-नगरं, ततः उजिस्-नगरं च गतं । २६ सितम्बर् दिनाङ्के क्रुपञ्ज्-नगरस्य समीपे स्टोलिका-नगरे युगोस्लाविया-देशस्य विभिन्नेभ्यः भागेभ्यः गुरिल्ला-दलानां सेनापतयः सभा अभवत् । सभायां सर्वोच्चकमाण्डस्य, स्थानीयसामान्यमुख्यालयस्य च गठनं कृतम् ।