समाचारं

अगस्तमासे पिकअप ट्रकनिर्मातृविक्रयसूची : चङ्गन् अग्रणी अस्ति, जेएसी द्वितीयः, केवलं ४ निर्मातारः न्यूनाः भवन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के यात्रीकारसङ्घः अगस्तमासे शीर्ष १० पिकअप ट्रकविक्रयनिर्मातृणां सूचीं प्रकाशितवान् । समग्रतया सूचीस्थेषु कारकम्पनीषु ६ कारकम्पनीषु वर्षे वर्षे विक्रयवृद्धिः अभवत्, यदा तु सूचीस्थेषु कतिपयेषु कारकम्पनीषु एव वर्षे वर्षे विक्रयस्य न्यूनता दृश्यते किञ्चित्पर्यन्तं एतेन ज्ञायते यत् अगस्तमासे घरेलुपिकअपविपणस्य समग्रप्रदर्शनं उल्लेखनीयम् आसीत् ।

चंगन पिकअप ट्रक

तेषु सूचीस्थानां केषाञ्चन कारकम्पनीनां विक्रयवृद्धिः तुल्यकालिकरूपेण आनन्ददायकः अस्ति, यत् १०% अधिकं यावत् भवति । यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासे चङ्गनस्य मासिकविक्रयः पिकअप-वाहनानां २,८११ यूनिट् आसीत्, यत् तस्मिन् एव काले पिकअप-ट्रकनिर्मातृणां विक्रयसूचौ पञ्चमस्थानं प्राप्तवान्

गतवर्षस्य समानकालस्य तुलने चाङ्गन्-पिकअप-वाहनानां विक्रयः १६९.५% अधिकः अभवत् । सूचीस्थेषु कारकम्पनीषु चङ्गन् पिकअप इत्यस्य वर्षे वर्षे सर्वाधिकं वृद्धिः अस्ति ।

ज्ञातव्यं यत् जुलैमासे चङ्गन् पिकअप इत्यस्य अपि सूचीस्थेषु कारकम्पनीषु वर्षे वर्षे सर्वाधिकं वृद्धिः अभवत् । एतेन ज्ञायते यत् चङ्गन् पिकअपस्य वर्तमानवृद्धिः तुल्यकालिकरूपेण आनन्ददायकः अस्ति।

पिकअप ट्रकनिर्मातृणां मासिकविक्रयसूची

अवश्यं, एतत् वक्तुं नावश्यकता वर्तते यत् चंगन पिकअपस्य एकमासस्य विक्रयः अगस्तमासे जुलैमासस्य तुलने न्यूनः अभवत् । तथापि न्यूनता अधिका नास्ति ।

संयोगवशं २०२४ तमस्य वर्षस्य अगस्तमासे रडारस्य नूतनानां ऊर्जावाहनानां मासिकविक्रयः ७४३ यूनिट् आसीत्, यत् तस्मिन् एव काले पिकअप-ट्रकनिर्मातृणां विक्रयसूचौ १० स्थानं प्राप्तवान्

गतवर्षस्य समानकालस्य तुलने विक्रयः ४३.७% वर्धितः, यः अपि उत्तमः वृद्धिः आसीत् । परन्तु अस्य विक्रयमात्रायां अद्यापि सुधारः करणीयः इति ज्ञातव्यम् ।

२०२४ तमस्य वर्षस्य अगस्तमासे जेएसी इत्यस्य मासिकं पिकअप-वाहनानां विक्रयः ५,३८५ यूनिट् आसीत्, यत् तस्मिन् एव काले पिकअप-ट्रक-निर्मातृणां विक्रयसूचौ द्वितीयस्थानं प्राप्तवान् गतवर्षस्य समानकालस्य तुलने १८.७% विक्रयः वर्धितः ।

जेएसी पिकअप ट्रक

तदतिरिक्तं जियाङ्गलिंग् पिकअप ट्रक, झेङ्गझौ पिकअप ट्रक, एसएआईसी मैक्सस पिकअप ट्रक इत्येतयोः मासिकविक्रये अपि भिन्न-भिन्न-प्रमाणेन वृद्धिः अभवत्

सूचीकृतकारकम्पनीनां विपरीतम् २०२४ तमस्य वर्षस्य अगस्तमासे शीर्ष १० पिकअपट्रकविक्रयनिर्मातृषु सूचीस्थेषु ४ कारकम्पनीषु वर्षे वर्षे विक्रयस्य न्यूनता अभवत्

यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य अगस्तमासे जियाङ्गक्सी इसुजु इत्यस्य मासिकविक्रयः १,३४९ यूनिट् आसीत्, यत् तस्मिन् एव काले पिकअप ट्रकनिर्मातृणां विक्रयसूचौ ८ स्थानं प्राप्तवान्

जियांगक्सी इसुजु

गतवर्षस्य समानकालस्य तुलने जियाङ्गक्सी इसुजु पिकअप ट्रकस्य मासिकविक्रयः २६.८%, प्रायः ३०% न्यूनः अभवत्, येन वर्षे वर्षे सर्वाधिकं न्यूनतां प्राप्य सूचीयां कारकम्पनी अभवत्

परन्तु ज्ञातव्यं यत् २०२४ तमस्य वर्षस्य जुलैमासे जियाङ्गक्सी इसुजु-पिकअप-वाहनानां एकमासस्य विक्रये वर्षे वर्षे निश्चिता वृद्धिः अभवत् ।

२०२४ तमस्य वर्षस्य अगस्तमासे हेबेई झोङ्गक्सिङ्ग् पिकअप-ट्रकस्य मासिकविक्रयमात्रा १,३२४ यूनिट् आसीत्, यत् तस्मिन् एव काले पिकअप-ट्रक-निर्मातृणां विक्रयसूचौ ९ स्थानं प्राप्तवान्

फोटन् मंगल ९

गतवर्षस्य समानकालस्य तुलने हेबेई-केन्द्रस्य पिकअप-वाहनानां एकमासस्य विक्रयः २४% न्यूनः अभवत् । २०२४ तमे वर्षे जुलैमासे अस्य विक्रयः ३६.१% वर्धितः ।

२०२४ तमस्य वर्षस्य अगस्तमासे बेइची फोटन् पिकअप-ट्रकस्य मासिकविक्रयमात्रा २,२६८ यूनिट् आसीत्, यत् तस्मिन् एव काले पिकअप-ट्रक-निर्मातृणां विक्रयसूचौ ७ स्थानं प्राप्तवान्

गतवर्षस्य समानकालस्य तुलने बेइकी फोटन् पिकअप-वाहनानां एकमासस्य विक्रयः २.३% न्यूनः अभवत् । अयं वर्षे वर्षे न्यूनः अत्यन्तं न्यूनः, प्रायः नगण्यः च अस्ति ।

मंगल ९

यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जुलैमासे बेइकी-फोटन्-पिकअप-वाहनानां मासिकविक्रयमात्रा २,१४७ यूनिट् आसीत्, यत् वर्षे वर्षे २४.२% न्यूनता अभवत्

उक्तव्यं यत् यद्यपि उपर्युक्तानां कारकम्पनीनां विक्रये विक्रयस्य भिन्न-भिन्न-अवधिः दृश्यते तथापि ते दीर्घकालीन-विक्रय-क्षयाः न सन्ति, ते च सामान्य-विपण्य-उतार-चढावः इति गणयितुं शक्यन्ते

अन्ते अस्मिन् लेखे उल्लिखितः पिकअपविक्रयदत्तांशः यात्रीकारसङ्घस्य आगतः अस्ति तथा च केवलं सन्दर्भार्थं थोकविक्रयः अस्ति ।