समाचारं

२०२५ फोक्सवैगन ताओस् आधिकारिकप्रतिमा विमोचिता, अधिकं फैशनं दृश्यते

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव फोक्सवैगेन् इत्यनेन २०२५ तमे वर्षे ताओस् (घरेलुसमकक्षं तुयुए इति) आधिकारिकचित्रं प्रकाशितम् । मध्यावधि-फेसलिफ्ट-माडलरूपेण नूतनकारस्य बाह्यविवरणं, आन्तरिकं, विन्यासः च उन्नयनं भविष्यति, अस्मिन् वर्षे अमेरिकादेशे च प्रक्षेपणं भविष्यति

रूपस्य दृष्ट्या नूतनकारस्य अग्रमुखं नूतनं सुडौ बन्दं ग्रिलं स्वीकुर्वति, यत्र नूतनाः थ्रू-टाइप् प्रकाशसमूहाः, बृहत् वायुसेवनं च रजत-श्वेत-क्रोम-सज्जा इत्यादीनि डिजाइनाः च सन्ति, येन समग्रं अधिकं फैशनं दृश्यते तस्मिन् एव काले नूतनकारस्य अग्रे बम्परक्षेत्रं अपि अधिकं आक्रामकं दृश्यते इति समायोजितम् अस्ति ।

नूतनकारस्य पार्श्वे अद्यापि वर्गाकारः अस्ति, अनेके विवरणाः कृष्णवर्णाः कृताः, येन समग्ररूपेण क्रीडालुः भावः प्राप्यते । वाहनविन्यासानुसारं नूतनकारः १७/१८/१९-इञ्च् चक्रविकल्पान् अपि प्रदास्यति । कारस्य पृष्ठभागे बहु परिवर्तनं न जातम्, परन्तु एतत् फोक्सवैगन एट्लास् इत्यस्य सदृशं थ्रू-टाइप् टेल् लाइट् आकारं स्वीकुर्वति, यस्य प्रकाशस्य समये उत्तमः दृश्यप्रभावः भविष्यति तदतिरिक्तं नूतनकारस्य त्रयः नूतनाः वर्णाः योजिताः सन्ति, यथा ब्राइट् मॉस् ग्रीन, मॉन्टेरी ब्लू पर्ल्, मोन्यूमेण्ट् ग्रे च ।

आन्तरिकस्य दृष्ट्या नूतनं कारं नवीनतमं पारिवारिकशैल्यां स्टाइलिंग् स्वीकुर्वति, ८ इञ्च् डिजिटल इन्स्ट्रुमेण्ट् पैनल्, ८ इञ्च् प्लवमानं केन्द्रीयं नियन्त्रणस्पर्शपर्दे च सुसज्जितम् अस्ति, तथा च कारस्य सङ्गणकतन्त्रस्य उन्नयनं कृत्वा तस्य बुद्धिः अधिकं सुधरति तदतिरिक्तं सर्वाणि नवीनकाराः मानकरूपेण iq.drive सहायताप्रणाल्याः सुसज्जिताः सन्ति, यत्र स्टार्ट-स्टॉप-कार्यसहितं अनुकूली-क्रूज-नियन्त्रणं, अग्रे सहायता, चालन-सहायता तथा सक्रिय-अन्ध-स्थान-निरीक्षणं, आपत्कालीन-सहायता, पृष्ठीय-पार-यातायात-सचेतना, लेन-सहायता च सन्ति

शक्तिभागे नूतनकारः उन्नत-१.५-लीटर-टीएसआई-चतुःसिलिण्डर-इञ्जिनेण सुसज्जितः भविष्यति, यस्मिन् नूतन-इन्धन-इञ्जेक्टर्, उन्नतपिस्टन्-रिंग्स्, टरबाइन-आवासः च उपयुज्यते, तथा च बृहत्तरेण इन्टरकूलरेन, नूतनेन गैसोलीन-कण-छिद्रेण च सुसज्जितम् अस्ति शक्तिः १३० किलोवाट् यावत् वर्धिता अस्ति, सर्वेषु संचरणप्रणालीषु मानकरूपेण ८-गतिस्वचालितसंचरणेन सुसज्जितम् अस्ति ।