समाचारं

एप्पल्-संस्थायाः पत्रकारसम्मेलने न उक्तः एषः विवरणः चीनस्य iphone 16 इत्यस्य नूतनघटिकानां च अनुभवं प्रभावितं करिष्यति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिवर्षं एप्पल्-संस्थायाः पत्रकारसम्मेलने वयं बहवः नूतनाः विशेषताः अपडेट् च पश्यामः तथापि यदा एतानि नूतनानि विशेषतानि कार्यान्विताः भवन्ति तदा प्रायः भिन्न-भिन्न-स्थानीय-विनियमानाम्, नीतीनां च कारणेन केचन भेदाः भवन्ति ।

अस्मिन् वर्षे विशेषतया अन्तरं तीव्रम् अस्ति-आइफोन् १६ वा नूतन एप्पल् वॉच् वा कृते शुभसमाचारः नास्ति।

नूतनाः वायरलेस् चार्जिंग् नियमाः एप्पल् इत्यस्य “दन्तधावनं” न्यूनाधिकं उपलब्धं कुर्वन्ति

एतत् सर्वं अस्मिन् वर्षे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन जारीकृतेन नूतनेन नियमेन आरभ्यते।

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन जारीकृताः "वायरलेस-चार्जिंग-(विद्युत्-संचरण)-उपकरणानाम् रेडियो-प्रबन्धनस्य अन्तरिम-प्रावधानाः" (अतः परं "अन्तरिम-प्रावधानाः" इति उच्यन्ते) आधिकारिकतया २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने कार्यान्विताः सन्ति अनुच्छेदः ४ निर्धारयति यत् - १.

चल-पोर्टेबल-वायरलेस्-चार्जिंग-उपकरणानाम् परिचालन-आवृत्ति-परिधिः 100-148.5khz, 6765-6795khz, तथा 13553-13567khz आवृत्ति-पट्टिकाः सन्ति, तथा च रेटेड्-संचरण-शक्तिः 80w-तः अधिका न भवति

तेषु स्मार्टफोन, घड़ी, हेडफोन बॉक्स इत्यादीनां परिधीयसामग्रीणां चार्जिंग् कृते वास्तविकरूपेण प्रयुक्ता आवृत्तिः केवलं १००-१४८.५khz अस्ति, यत् वायरलेस् पावर कन्सोर्टियम (wpc) इत्यस्य नेतृत्वे qi 1.x विनिर्देशेन प्रयुक्तानि काश्चन आवृत्तिः आच्छादयति । , which is currently absolutely अधिकांश-ताररहित-चार्जिंग-यन्त्रैः वास्तवतः उपयुज्यमानं प्रोटोकॉल-विनिर्देशः ।

apple magsafe प्रौद्योगिकी, या अन्तिमेषु वर्षेषु तीव्रगत्या विकसिता अस्ति, तथा च अस्याः प्रौद्योगिक्याः आधारेण qi2 mpp विनिर्देशः, 360khz इत्यस्य वायरलेस् चार्जिंग केन्द्र आवृत्तिं प्रयुङ्क्ते, यत् "अन्तरिमविनियमैः" विभक्तस्य आवृत्तिपरिधिमध्ये नास्ति

सन्देशस्य उत्तरे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन उक्तं यत् "चीनगणराज्यस्य रेडियोआवृत्तिविनियोगविनियमानाम् अनुसारं ३२५-४०५khz आवृत्तिपट्टिका विमाननरेडियोनेविगेशनसेवानां कृते आवंटिता अस्ति, तस्य उपयोगः वायरलेस् कृते न भवति मम देशे चार्जिंग् उपकरणम् : १.

▲मन्त्रिणः मेलबॉक्से प्रकाशितम् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य उत्तरम्

यद्यपि एप्पल् इत्यनेन स्वस्य वायरलेस् चार्जिंग् आवृत्तिः न घोषिता, तथापि तृतीयपक्षस्य उपयोगाय तस्य c962 वायरलेस् चार्जिंग मॉड्यूल् 326.5khz तथा 1.778mhz (1778khz) इत्यत्र कार्यं करोति, उभयत्र संचालन आवृत्तिः "अन्तरिमविनियमैः" सीमितानाम् आवृत्तिपट्टिकानां अनुपालनं न करोति

▲ चित्रं apple द्वारा आधिकारिकतया प्रदत्तस्य accessory interface specification r43 इत्यस्मात् आगतं अस्ति।

अमेरिकादेशस्य संघीयसञ्चारआयोगेन एप्पल् वॉच् इत्यस्मै जारीकृते fcc id आँकडाकोषे वयं स्पष्टतया अपि द्रष्टुं शक्नुमः यत् एप्पल् वॉच् चुम्बकीयचार्जिंग केबलस्य कार्यावृत्तिमापदण्डः ३२६.५khz अस्ति

यदि नूतना एप्पल् वॉच् चीनदेशे सामान्यतया उपयोक्तुं इच्छति तर्हि तस्य चार्जिंग् आवृत्तिः निर्दिष्टपरिधिपर्यन्तं सीमितं भवितुमर्हति । परन्तु फलतः सीमितचार्जिंगवेगः, तापनं च इत्यादीनां समस्यानां श्रृङ्खला अपि अनुवर्तते ।

▲ fcc id आँकडाकोषे प्रासंगिकवर्णनानि

न केवलं तत्, "अन्तरिमप्रावधानानाम्" अनुच्छेदः १६ निर्धारयति यत् -

एते नियमाः २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य प्रथमदिनात् प्रवर्तन्ते । कार्यान्वयनस्य तिथ्याः आरभ्य, स्वदेशीयविक्रयणस्य उपयोगस्य च एतेषां नियमानाम् आवश्यकतां न पूरयति इति वायरलेस् चार्जिंग उपकरणस्य उत्पादनं आयातं वा तस्मात् पूर्वं निर्मितं वा आयातितं वा वायरलेस् चार्जिंग उपकरणं यावत् तत् विक्रयणं, उपयोगः च निरन्तरं कर्तुं न शक्यते स्क्रैप् भवति।

एतत् कदमः स्पष्टतया उपकरणप्रतिस्थापनार्थं संक्रमणकालं प्रदातुं भवति। परन्तु समस्या अस्ति यत् नूतनानां चार्जराणां कृते केवलं विशिष्टानां मॉडलानां कृते "अनुकूलीकरणं" कर्तुं शक्यते यदा पुरातनं चार्जिंग-उपकरणं उत्पादयितुं न शक्यते तदा पुरातन-नवीन-उपकरणयोः सङ्गतिः स्पष्टतया कठिना भवति

▲एप्पल्-संस्थायाः आधिकारिकजालस्थले नूतन-पुराण-चार्जिंग-केबल्-वर्णनानां तुलना

वस्तुतः चीनदेशः एव वायरलेस् चार्जिंग् इत्यस्य नियमनस्य विषये विचारं न कुर्वन् रेडियो स्पेक्ट्रम संसाधनानाम् अभावेन अनुप्रयोगपरिदृश्यानां निरन्तरविस्तारेण च अन्ये देशाः क्षेत्राणि च चीनस्य दृष्टिकोणं अनुसृत्य समानानि वायरलेस् चार्जिंग् नियमाः प्रवर्तयितुं शक्नुवन्ति

पूर्वं आयोजिते विश्वरेडियोसञ्चारसम्मेलने २०२३ (wrc-23) इत्यत्र एकः प्रासंगिकः संकल्पः पारितः यत् देशैः स्पेक्ट्रम-उपयोगस्य दक्षतायां सुधारं कर्तुं, सम्भाव्यविद्युत्चुम्बकीयहस्तक्षेपं न्यूनीकर्तुं, विमानयानं प्रभावितं कर्तुं च परिहाराय रेडियोसाधनानाम् आवृत्तिपट्टिकापरिधिस्य अध्ययनं मानकीकरणं च करणीयम् इति एयरोस्पेस्, खगोलीयसंशोधनं इत्यादयः व्यापाराः।

परन्तु एप्पल् इत्यस्य प्रतिक्रिया किञ्चित् मन्दं जातम्।

"अन्तरिमविनियमाः" आधिकारिकतया मे २०२३ तमे वर्षे जारीकृताः सन्ति ।पूर्वस्य "वायरलेसचार्जिंग (विद्युत्संचरण) उपकरणानां रेडियोप्रबन्धनविषये अन्तरिमविनियमाः (टिप्पणीनां मसौदा)" फरवरी २०२१ तमे वर्षे एव मसौदां निर्मिताः सन्ति ।मतं याचयित्वा, प्रतिबन्धः वायरलेस् चार्जिंग् इत्यस्य कार्यावृत्तिविषये मापदण्डाः पाण्डुलिप्यां चिह्निताः सन्ति ।

स्पष्टतया एप्पल्-संस्थायाः चार्जिंग्-प्रोटोकॉल-समायोजनाय पर्याप्तः समयः अस्ति, परन्तु तान्त्रिकदृष्ट्या नूतनं सङ्गत-समाधानं न कृतवान् । पत्रकारसम्मेलनस्य अनन्तरं दूरभाषस्य समर्पितं चार्जरं प्रक्षेपणं यावत् एव एप्पल् इत्यनेन एतस्याः समस्यायाः किञ्चित् समाधानं कृतम् । परन्तु उपभोक्तृणां कृते चार्जिंगवेगस्य न्यूनता इति अर्थः । पुरातननवचार्जरयोः मध्ये एकः एव लोगो भवति, उपकरणानां मिश्रितप्रयोगादिसमस्याः अपरिहार्याः भवितुम् अर्हन्ति ।

▲ एप्पल् इत्यस्य आधिकारिकजालस्थलस्य अनुसारं नूतनस्य चार्जरस्य विशिष्टः लोगो भविष्यति

पत्रकारसम्मेलने एप्पल् इत्यनेन नूतनं एप्पल् वॉच सीरीज १० "अद्यपर्यन्तं पतलतमं, बृहत्तमं स्क्रीनम्, द्रुततमं च चार्जिंग् एप्पल् वॉच्" इति वर्णितम् अस्ति तथा च प्रथमवारं स्लीप् एपनिया निरीक्षणं कृतम् अस्ति - परन्तु नेशनल् बैंक् संस्करणस्य चार्जिंग् दक्षता प्रतिबन्धिता अस्ति , निद्रा-अवरोध-परिचय-कार्यं अद्यापि अनुमोदनस्य प्रतीक्षां कुर्वन् अस्ति, येन उत्पादस्य आकर्षणं बहु न्यूनीकरोति ।

▲ चीनदेशे एप्पल् इत्यस्य आधिकारिकजालस्थले पैरामीटर् तुलना, द्वयोः नूतनयोः एप्पल् वॉच मॉडल् द्रुतचार्जिंग् नष्टं भवति

iphone 16 वायरलेस् चार्जिंग् उन्नयनं जातम्, परन्तु घरेलुविक्रयः संकुचितः अस्ति

न केवलं राष्ट्रिय-एप्पल्-घटिका चार्जिंग-शक्तेः संकुचनस्य लज्जायाः सामनां करोति, अपितु आईफोन् १६ वायरलेस्-चार्जिंग्-विषये अपि नूतनानां नियमानाम् अधीनम् अस्ति

एप्पल् वॉच् इत्यस्य विपरीतम्, आईफोन् एकस्मिन् समये magsafe, qi, qi2 वायरलेस् चार्जिंग् समर्थयति, तथा च 127.8 khz तथा 360 khz आवृत्तौ वायरलेस् चार्जिंग् कर्तुं शक्नोति

नूतनानां नियामकप्रतिबन्धानां सम्मुखे iphone 360khz अवरुद्ध्य चार्जिंग् कृते 127.77khz ऑपरेटिंग् आवृत्तिः उपयोक्तुं शक्नोति यद्यपि चार्जिंगशक्तिः 7.5w यावत् न्यूनीकृता अस्ति तथापि न्यूनातिन्यूनं वायरलेस् चार्जिंग् निर्वाहयति

▲ आधिकारिकजालस्थले परिचालन आवृत्तेः संचरणशक्तिः च वर्णितं परिवर्तितम् अस्ति

आधिकारिकजालस्थले iphone 16 pro तकनीकीविनिर्देशपृष्ठे अपि वयं द्रष्टुं शक्नुमः यत् iphone 16 15w तथा 7.5w वायरलेस् चार्जिंगशक्तिं समर्थयति तथापि apple (us) आधिकारिकजालस्थले iphone 16 pro परिचयपृष्ठे दर्शयति यत् कदा using 30w or higher power एडाप्टरस्य उपयोगं कुर्वन् magsafe चुम्बकीय द्रुतचार्जिंगस्य शक्तिः 25w यावत् प्राप्तुं शक्नोति।

▲एप्पल् इत्यस्य आधिकारिकजालस्थले प्रासंगिकवर्णनानां तुलना

इदं उच्चशक्तियुक्तं एडाप्टरं उन्नतं magsafe चार्जरं यत् एप्पल् इत्यनेन अन्येषु क्षेत्रेषु अलमार्यां स्थापितं, परन्तु एतत् उत्पादं चीनदेशस्य आधिकारिकजालस्थले न दृश्यते

▲एप्पल (अमेरिका) आधिकारिक वेबसाइट

एप्पल् इत्येतत् विहाय अन्ये निर्मातारः बहुभिः नूतनैः नियमैः प्रभाविताः न भविष्यन्ति यतोहि तेषां अधिकांशः वायरलेस् चार्जिंग् निजीप्रोटोकॉलस्य उपयोगं करोति ।

उदाहरणार्थं, अस्मिन् वर्षे विमो x100s pro विमोचितं, यद्यपि वायरलेस् चार्जिंगशक्तिः 50w यावत् प्राप्ता, तथापि तस्य समर्थनं कुर्वन् qi प्रोटोकॉल वायरलेस् चार्जिंग संस्करणम् अद्यापि 1.3.3 अस्ति, यत् "अन्तरिमविनियमानाम्" सीमां न अतिक्रमति

न केवलं, अनेके निर्मातारः केवलं पूर्वं 50w इत्यस्य अधिकतमं वायरलेस् चार्जिंगशक्तिं प्राप्तुं शक्नुवन्ति स्म, न तु तान्त्रिकसीमानां कारणात्, अपितु तत्कालीनस्य उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य पुरातन-विनियमानाम् कारणात्, यत् कृत्रिमरूपेण 50w-अन्तर्गतं वायरलेस्-चार्जिंग-शक्तिं नियन्त्रयति स्म .

▲ पूर्व 50w वायरलेस चार्जिंग शक्ति सीमा

अस्मिन् समये "अन्तरिमविनियमाः" शक्तिसीमां 80w यावत् शिथिलं कुर्वन्ति इति पूर्वानुमानं भवति यत् निजी वायरलेस् चार्जिंग प्रोटोकॉलस्य उपयोगं कुर्वन्तः एते निर्मातारः अवश्यमेव "शस्त्रदौडस्य" नूतनं दौरं आरभन्ते।

परन्तु iphone 16 तथा apple watch series 10 इत्येतयोः उपयोक्तृभ्यः ते केवलं निराशाः भवितुम् अर्हन्ति।