समाचारं

“बीएमडब्ल्यू i8 इत्यस्य पिता” कारनिर्माता benoit jacob (ye xunhuan) gac इत्यत्र सम्मिलितः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १३ सितम्बर् दिनाङ्के ज्ञापितं यत् जीएसी समूहेन घोषितं यत् १३ सितम्बर् दिनाङ्के "विद्युत्वाहनस्य डिजाइनमास्टरः विश्वप्रसिद्धः डिजाइनमास्टरः च" बेनोइट् जैकब (ये क्सुनहुआन्) आधिकारिकतया जीएसी इत्यत्र सम्मिलितः बेनोइट् जीएसी रिसर्च इन्स्टिट्यूट् झाङ्ग फैन् इत्यस्य उपनिदेशकस्य पूर्णतया समर्थनं करिष्यति डिजाइनकार्यस्य उत्तरदायी अस्ति, डिजाइनरणनीतिं अभिनवविकासं च प्रवर्धयति, तथा च gac इत्यस्य स्वस्य ब्राण्ड् उत्पादानाम् प्रतिस्पर्धां सुधारयितुम् सहायतां करोति।

▲ बेनोइट् जैकब (ये क्सुनहुआन्) जीएसी-सङ्घं सम्मिलितवान्

it home benoit jacob (ye xuanhuan) इत्यस्य जीवनवृत्तं निम्नलिखितरूपेण संलग्नं करोति।

बेनोइट् यूरोपीय आर्ट सेण्टर स्कूल् आफ् डिजाईन् इत्यस्मात् स्नातकपदवीं प्राप्तवान्, १९९४ तमे वर्षे रेनॉल्ट्-संस्थायां सम्मिलितः, वाहन-डिजाइन-क्षेत्रे स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवान् । रेनॉल्ट्-संस्थायां स्थित्वा सः स्पाइडर-स्पोर्ट्स्-कार्, फिफ्टी-कन्सेप्ट्-कार्, लगुना-द्वितीय-सेडान्, स्टेशन-वैगन-इत्यादीनां क्लासिक-माडल-निर्माणे भागं गृहीतवान् ।

२००१ तमे वर्षे बेनोइट् फोक्सवैगेन्-संस्थायां सम्मिलितः भूत्वा म्यूनिख-नगरे ऑडी-संकल्पना-डिजाइन-स्टूडियो-स्थापने फोक्सवैगन-संस्थायाः सहायतां कृतवान्, तथा च फोक्सवैगन-पैसाट्, ऑडी-आर८, सीट्-लैम्बोर्गिनी-माडल-परियोजनानां डिजाइन-कार्य्ये, तथैव ऑडी-ए-१ तथा ए-४/ए-५-परिवारस्य डिजाइन-कार्य्ये भागं गृहीतवान् .

२००४ तमे वर्षे बेनोइट् बीएमडब्ल्यू-संस्थायां सम्मिलितः भूत्वा bmw f30 3 series, f32/f33 6 series, f07 5 series gt, z4 तथा m1 hommage इति अवधारणाकाराः इत्यादीनां महत्त्वपूर्णपरियोजनानां नेतृत्वं कृतवान्, येषु m1 hommage bmw i8 इत्यस्य डिजाइनप्रेरणा आसीत् । स्रोतः।

२०१० तमे वर्षे बेनोइट् bmw i-series उप-ब्राण्ड् इत्यस्य डिजाइन-नेतृत्वेन नियुक्तः, bmw i3 तथा i8 (क्लासिक-नवीन-ऊर्जा-क्रीडा-काराः) इत्येतयोः डिजाइन-कार्यस्य नेतृत्वं कृतवान् तदतिरिक्तं बेनोइट् बीएमडब्ल्यू समूहे अग्रे डिजाइनस्य प्रमुखरूपेण तथा बीएमडब्ल्यू समूहस्य डिजाइनस्य उपाध्यक्षरूपेण कार्यं कृतवान्, यः सर्वेषां अग्रे डिजाइनपरियोजनानां उत्तरदायी आसीत् तथा च बीएमडब्ल्यू, मिनी तथा रोल्स रॉयस् इत्येतयोः उत्पादस्य डिजाइनस्य उत्तरदायी आसीत्

▲ बीएमडब्ल्यू i8

२०१६ तमे वर्षे बेनोइट् बायटनस्य सहसंस्थापकः, डिजाइनस्य वरिष्ठ उपाध्यक्षः च इति रूपेण बायटनस्य अवधारणाकारानाम्, उत्पादनमाडलस्य च डिजाइनं, विकासं, ब्राण्डिंग् च उत्तरदायी अभवत्

२०२१ तमे वर्षे बेनोइट् एनआईओ-नगरे डिजाइन-उपाध्यक्षरूपेण सम्मिलितः, एनआईओ-ब्राण्ड्-उत्पाद-निर्माणस्य, रणनीतिक-नियोजनस्य, ब्राण्ड्-स्थापनस्य च पूर्णतया उत्तरदायी, विद्युत्-वाहनानां क्षेत्रे अभिनव-विकासस्य प्रवर्धनं च निरन्तरं कुर्वन् अस्ति

जीएसी समूहेन उक्तं यत् चीनीयवाहनब्राण्ड्-समूहस्य भविष्यस्य विकासक्षमतायाः विषये आशावादस्य कारणेन, जीएसी-डिजाइन-नवीनीकरणस्य उच्च-मान्यतायाः च कारणात् बेनोइट् जीएसी-सङ्घं सम्मिलितवान् सः अवदत् यत् - "चीनी-वाहन-ब्राण्ड्-संस्थाः तीव्रगत्या वर्धन्ते, विश्वे च व्यापक-मान्यतां प्राप्तवन्तः । जीएसी अस्मिन् परिवर्तने अग्रणी अस्ति, अहं च डिजाइन-प्रौद्योगिक्याः नवीनतायां तस्य प्रयत्नैः अतीव प्रभावितः अस्मि