समाचारं

samsung galaxy s25 मोबाईलफोनस्य रेण्डरिंग् उजागरितम् : 6.17-इञ्च् स्क्रीन, प्रारम्भिकस्मृतिः 12gb, 4000mah बैटरी

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १३ सितम्बर् दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन एण्ड्रॉयड् हेडलाइन् इत्यनेन कालमेव (१२ सितम्बर्) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र सैमसंग गैलेक्सी एस २५ मानकसंस्करणस्य स्मार्टफोनस्य रेण्डरिंग् साझां कृतम् अस्ति।

पट

सैमसंग गैलेक्सी एस २५ फ़ोन् ६.१७ इञ्च् स्क्रीन् इत्यनेन सुसज्जितम् अस्ति, यत् वर्तमान गैलेक्सी एस २४ इव ६.२ इञ्च् यावत् गोलं भवितुम् अर्हति ।

आकृति

गैलेक्सी एस २५ आकारस्य दृष्ट्या गैलेक्सी एस २४ इत्यस्मात् किञ्चित् लघुः अस्ति, प्रायः सर्वेषु प्रकारेषु लघुः अस्ति । अस्य परिमाणं प्रायः १४६.९ x ७०.४ x ७.२मि.मी., यदा तु गैलेक्सी एस२४ इत्यस्य परिमाणं १४७ x ७०.६ x ७.६मि.मी.

चिप्

सम्प्रति चिप् एक्सपोजरस्य द्वौ सम्भावनाः सन्ति, एकः सैमसंगस्य स्वस्य exynos 2500 चिप्, अपरः च qualcomm snapdragon 8 gen 4 चिप् अस्ति ।

स्मृतिः भण्डारणं च

कथ्यते यत् samsung galaxy s25 मोबाईलफोनस्य मेमोरी 12gb तः आरभ्यते, भण्डारणं च 128gb तः आरभ्यते।

विद्युत्कोष

बैटरी क्षमता अपि 4000mah इत्यत्र अपरिवर्तिता भवितुम् अर्हति ।

प्ररचन

ओन्लीक्स् इत्यनेन प्रदत्तानां रेण्डरिंग्-अनुसारं डिजाइन-मध्ये बहु परिवर्तनं न जातम् । गैलेक्सी एस २५ कॅमेरा रिंग्, किञ्चित् स्लिमर् बेजल्स् च सह आगच्छति इति दृश्यते ।

विमोचन तिथि

सैमसंगः प्रतिवर्षं किञ्चित् पूर्वमेव गैलेक्सी एस श्रृङ्खलायाः घोषणां करोति it home गैलेक्सी एस श्रृङ्खलायाः पूर्वविमोचनदिनानि निम्नलिखितरूपेण संलग्नं करोति।

गैलेक्सी एस २२ श्रृङ्खला ९ फरवरी दिनाङ्के प्रदर्शिता

गैलेक्सी एस२३ श्रृङ्खला फरवरी १ दिनाङ्के प्रदर्शिता

गैलेक्सी एस२४ श्रृङ्खला १७ जनवरी दिनाङ्के प्रदर्शिता

अतः मीडिया अनुमानं कुर्वन्ति यत् सैमसंगः २०२५ जनवरी १३ (सोमवासर) तः १९ जनवरी (रविवासर) पर्यन्तं सप्ताहे एतत् विमोचयितुं अवसरं चिन्वति।